Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha yamatīrthamanuttamam |
mocakaṃ narakebhyaśca prāṇināṃ pāpanāśanam || 1 ||
[Analyze grammar]

purā citrāṃgado nāma rājā paramalobhavān |
na tena sukṛtaṃ kiṃcitkṛtaṃ pārthivasattama || 2 ||
[Analyze grammar]

atīva niṣṭhuro duṣṭo devabrāhmaṇapīḍakaḥ |
paradāraharo nityaṃ paravittaharastathā || 3 ||
[Analyze grammar]

satyaśaucavihīnastu māyāmatsarasaṃyutaḥ |
sa kadācinmṛgayāsakta ārūḍho'rbudaparvate || 4 ||
[Analyze grammar]

aṭanātsa pariśrāṃtaḥ kṣutpipāsāsamākulaḥ |
tena tatra hradaḥ prāptaḥ svacchodakaprapūritaḥ || 58 ||
[Analyze grammar]

padminībhiḥ samākīrṇo grāhanakrajhaṣākulaḥ |
nānāpakṣisamāyukto manohārī suvistaraḥ || 6 ||
[Analyze grammar]

tṛṣārtaḥ saṃpraviṣṭaḥ sa tasminneva jalāśaye |
grāheṇa tatkṣaṇāddhṛtvā bhakṣito nṛpasattama || 7 ||
[Analyze grammar]

tasyārthe narakā raudrā nirmitāśca yamena ca |
yamadūtaistataḥ kṣiptaḥ sa nītvā pāpakṛttamaḥ || 8 ||
[Analyze grammar]

tasya sparśena te sarve narakasthā sukhaṃ gatāḥ |
te dūtā dharmarājāya vṛttāṃtaṃ narako dbhavam |
ācakhyurvismayāviṣṭā narakasthānāṃ sukhodbhavam || 9 ||
[Analyze grammar]

tadā vaivasvataḥ prāha bhūmāvastyarbudācalaḥ |
tatra me'tipriyaṃ tīrthaṃ yatra taptaṃ mayā tapaḥ || 10 ||
[Analyze grammar]

tatrāsau mṛtyumāpanno bhātyadastviha kāraṇam |
tairuktaṃ satyametaddhi mṛto'sāvarbudācale |
grāheṇa sa dhṛtastatra mṛtyuṃ prāpto nṛpādhamaḥ || 11 ||
[Analyze grammar]

yama uvāca |
mucyatāmāśu tenāyaṃ nāneyāścāpare janāḥ |
ye mṛtā mama tīrthe vai sarvapātakanāśane || 12 ||
[Analyze grammar]

tatastaiḥ kiṃkarairmukto yamavākyānnṛpottama |
triviṣṭapaṃ mudā prāptaḥ sevyamāno'psarogaṇaiḥ || 13 ||
[Analyze grammar]

yastu bhaktisamāyuktaḥ snānaṃ tatra samācaret |
sa yāti paramaṃ sthānaṃ jarāmaraṇavarjitam || 14 ||
[Analyze grammar]

tasmātsarvaprayatnena snānaṃ tatra samācaret |
caitraśuklatrayodaśyāṃ yatra siddhiṃ gato yamaḥ || 15 ||
[Analyze grammar]

tasminneva naraḥ samyakchrāddhakṛtyaṃ samācaret |
ākalpaṃ pitarastasya svarge tiṣṭhaṃti pārthiva || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṃḍe tṛtīye'rbudakhaṇḍe yamatīrthamāhātmyavarṇanaṃnāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: