Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
paṃgu tīrthaṃ tato gacchetsarvapātakanāśanam |
yatra pūrvaṃ tapastaptaṃ paṃgunā brāhmaṇena ca || 1 ||
[Analyze grammar]

paṃgunāmā dvijaḥ pūrvaṃ cyavanasyānvaye'bhavat |
aśaktaścalituṃ bhūmau paṃgubhāvānnṛpottama || 2 ||
[Analyze grammar]

gṛhakṛtyaniyukto'sāvekadā bāndhavairnṛpa |
paṃgurgaṃtuṃ na śakto'sau paraṃ duḥkhamavāptavān || 3 ||
[Analyze grammar]

athāsau taiḥ parityakto gatvārbudamathācalam |
ekaṃ saraḥ samāsādya tapastepe sudāruṇam || 4 ||
[Analyze grammar]

liṃgaṃ saṃsthāpya tatraiva pūjayāmāsa taṃ vibhum |
gandhapuṣpādinaivedyaiḥ samyakchraddhāsamanvitaḥ || 5 ||
[Analyze grammar]

śivabhaktiparo jāto vāyubhakṣo babhūva ha |
japahomarato nityaṃ paṃgunāmā dvijottamaḥ || 6 ||
[Analyze grammar]

tatastuṣṭo mahādevo brāhmaṇaṃ nṛpasattama |
paṃguṃ prati mahārāja vākyametaduvāca ha || 7 ||
[Analyze grammar]

īśvara uvāca |
paṃgo tuṣṭo mahādevo varaṃ varaya suvrata |
tava dāsyāmyahaṃ sarvaṃ yadyapi syātsudurlabham || 8 ||
[Analyze grammar]

paṃguruvāca |
nāmnā me khyātimāyātu tīrthametatsureśvara |
paṃgubhāvo'tra me yātu prasādāttava śaṃkara || 9 ||
[Analyze grammar]

tavāstu satataṃ cātra sāṃnidhyaṃ saha bhāryayā |
evamuktaḥ sa tenātha vipraṃ prati vacobravīt || 10 ||
[Analyze grammar]

īśvara uvāca |
nāmnā tava dvijaśreṣṭha tīrthametadbhaviṣyati |
khyātiṃ tapaḥprabhāvena tīrthaṃ yāsyati sattama || 11 ||
[Analyze grammar]

caitraśuklacaturddaśyāṃ sāṃnidhyaṃ me bhavettathā || 12 ||
[Analyze grammar]

pulastya uvāca |
snānamātreṇa vipro'sau divyarūpamavāpa ha |
tatra tasthau mahādevo gauryā saha maheśvaraḥ || 13 ||
[Analyze grammar]

tasmindine nṛpaśreṣṭha snānaṃ tatra samācaret |
sa paṃgutvādvinirmukto divyarūpamavāpnuyāt || 14 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe paṃgutīrthamāhātmyavarṇanaṃnāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: