Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha tīrthaṃ pāpapraṇāśanam |
vārāhasya hareriṣṭaṃ sadā vāsasukhapradam || 1 ||
[Analyze grammar]

vārāheṇāvatāreṇa pṛthvī tatra samuddhṛtā |
hariṇoktā sthirā tiṣṭha na bhetavyaṃ kadācana || 2 ||
[Analyze grammar]

ahaṃ ceto gamiṣyāmi vaikuṇṭhe ca punaḥ śubhe |
varaṃ varaya kalyāṇi yadyadiṣṭaṃ sudurlabham || 3 ||
[Analyze grammar]

pṛthivyuvāca |
yadi deyo varo mahyaṃ śaṃkhacakragadādhara |
anena vapuṣā tiṣṭha hyasmiṃstīrthe sadā hare || 4 ||
[Analyze grammar]

hariruvāca |
anena vapuṣā devi parvate'rbudasaṃjñake |
ahaṃ sthāsyāmi te vākyātsadā loka hite rataḥ || 5 ||
[Analyze grammar]

mamāgre yo hradaḥ puṇyaḥ sunirmalajalānvitaḥ |
māghamāse site pakṣa ekādaśyāṃ samāhitaḥ || 6 ||
[Analyze grammar]

tatra snātvā naro bhaktyā mucyate brahmahatyayā |
tatra śrāddhaṃ kariṣyaṃti manuṣyāḥ śraddhayānvitāḥ || 7 ||
[Analyze grammar]

pitṝṇāṃ jāyate tṛptiryāvadābhūtasaṃplavam |
tasmātsarvaprayatnena snānaṃ tatra samācaret || 8 ||
[Analyze grammar]

pulastya uvāca |
ityuktvāṃtardadhe rājangoviṃdo garuḍadhvajaḥ |
tasmindine nṛpaśreṣṭha snātvā vrataṃ samācaret || 9 ||
[Analyze grammar]

tarpaṇaṃ piṃḍadānaṃ ca yaḥ kuryādbhaktitatparaḥ |
sa yāti viṣṇusālokyaṃ pūrvajaiḥ saha pārthiva || 10 ||
[Analyze grammar]

tatra dānaṃ praśaṃsaṃti gatvā brāhmaṇasattame |
asmiṃstīrthe nṛpaśreṣṭha godānaṃ ca karoti yaḥ || 11 ||
[Analyze grammar]

romasaṃkhyāni varṣāṇi svarge tiṣṭhati mānavaḥ |
tasmātsarvātmanā rājangodānaṃ ca samācaret || 12 ||
[Analyze grammar]

ekādaśyāṃ viśeṣeṇa karttavyaṃ snānamuttamam |
dānaṃ kuryādyathāśaktyā sa yāti paramāṃ gatim || 13 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṃḍe vārāhatīrthamāhātmyavarṇanaṃnāmaikonaviṃśodhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: