Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vasiṣṭha uvāca |
āsītpūrvaṃ munirnāmnā gautamaśca mahātapāḥ |
ahilyā dayitā tasya dharmapatnī yaśasvinī || 1 ||
[Analyze grammar]

śiṣyānadhyāpayāmāsa sa muniḥ śataśastadā |
śrutādhyayanasaṃpannānvisasarja tato gṛhān || 2 ||
[Analyze grammar]

tasyānyo'pi ca yaḥ śiṣyo gurubhaktiparāyaṇaḥ |
uttaṃko nāma medhāvī nyavasattasya mandire || 3 ||
[Analyze grammar]

na taṃ visarjayāmāsa jarayāpi pariplutam |
uttaṃko'pi suśiṣyatvānno vetti palitaṃ śiraḥ || 4 ||
[Analyze grammar]

jātakāryasamāyukto vidyāpāraṃgato'pi saḥ |
kenacittvatha kālena kāṣṭhārthaṃ sa bahiryayau || 5 ||
[Analyze grammar]

prabhūtāni samādāya āśramaṃ paramaṃ gataḥ |
athāsau nyakṣipattatra bhūtale kāṣṭhasaṃcayam || 6 ||
[Analyze grammar]

kāṣṭhalagnāṃ tadā śvetāṃ jaṭāmekāṃ dadarśa saḥ |
sa dṛṣṭvā duḥkhamāpannaḥ kṛpaṇaṃ paryacintayat || 7 ||
[Analyze grammar]

dhigdhiṅme jīvitaṃ naṣṭaṃ kutaḥ kāryaratasya ca |
kalatra saṃgrahaṃ naiva mayā kṛtamabuddhinā || 8 ||
[Analyze grammar]

bhaviṣyati kulacchedaḥ śaithilyānmama durmateḥ |
gurupatnyā ca saṃdṛṣṭa uttaṃko duḥkhitastadā || 9 ||
[Analyze grammar]

tasya duḥkhaṃ tathā kṣipraṃ gautamāya niेveditam |
gautamena tathetyuktvā mṛduvāṇyā sa bhāṣitaḥ || 10 ||
[Analyze grammar]

vatsa gaccha gṛhaṃ tvaṃ ca agnihotrādikāḥ kriyāḥ |
pālayasva vidhānena patnyā saha na saṃśayaḥ || 11 ||
[Analyze grammar]

ityukto guruṇā so'pi pratyuvāca guruṃ prati |
dakṣiṇāṃ prārthaya svāminnahaṃ dāsyāmyasaṃśayam || 12 ||
[Analyze grammar]

gautama uvāca |
sevā kṛtā tvayā vatsa mahatī mama sarvadā |
tenaiva paripūrṇatvaṃ jātaṃ me nātra saṃśayaḥ || 13 ||
[Analyze grammar]

uttaṃka uvāca |
kiṃcidgrāhyaṃ tvayā svāminsantoṣo jāyate mama |
tvatprasādānmuniśreṣṭha vidyāpāraṃgato'smyaham || 14 ||
[Analyze grammar]

gautama uvāca |
na grāhyaṃ ca mayā putra santuṣṭaḥ sevayāsmyaham |
necchāmyahaṃ dhanaṃ tvattaḥ sukhaṃ gaccha gṛhaṃ prati || 15 ||
[Analyze grammar]

ityukto guruṇā so'pi mātaraṃ cābhyabhāṣata |
kiṃcidgrāhyaṃ mayā mātaḥ santoṣo dīyatāṃ mama || 16 ||
[Analyze grammar]

gurupatnyuvāca |
saudāsaṃ gaccha putra tvaṃ mamājñāṃ kuru satvaram |
madayantī priyā tasya dharmapatnī yaśasvinī || 17 ||
[Analyze grammar]

kuṇḍale'thānaya kṣipraṃ madayaṃtyāśca putraka |
no cecchāpaṃ pradāsyāmi pañcame'hni na āgataḥ || 18 ||
[Analyze grammar]

ityukto gurupatnyā sa prasthitaḥ satvaraṃ tadā |
saudāsasyagṛhaṃ prāpa vyāghrāsyaṃ taṃ ca dṛṣṭavān || 19 ||
[Analyze grammar]

dṛṣṭvā prāha tadā vipraṃ bhakṣaṇārthamupasthitam |
bhakṣayiṣyāmi vai vipra tvāmahaṃ nātra saṃśayaḥ || 20 ||
[Analyze grammar]

uttaṃka uvāca |
avaśyaṃ bhakṣaya tvaṃ māmekaṃ śṛṇu narādhipa |
dehi me kuṇḍale tāta dattvā'haṃ gurave punaḥ |
āgamiṣyāmi bhakṣasva mā tvaṃ kāryavivarjitam || 21 ||
[Analyze grammar]

saudāsa uvāca |
gaccha tvaṃ mandire durge yatrā'ste dayitā mama |
tāṃ tvamāsādya yatnena jīvitavyabhayāddvija || 22 ||
[Analyze grammar]

yācyatāṃ mama vākyena sā te dāsyati kuṇḍale |
tvayā ca nānyathā kāryaṃ yatsatyaṃ dvijasattama || 23 ||
[Analyze grammar]

vasiṣṭha uvāca |
madayantyāḥ samīpaṃ tu gatvovāca dvijottamaḥ |
dehi me kuṇḍale devi saudāsastvāṃ samādiśat || 24 ||
[Analyze grammar]

madayaṃtyuvāca |
sandeho'dyāpi me vipra kuṇḍale dvijasattama |
abhijñānaṃ tvamānīya nṛpasya dvija darśaya || 25 ||
[Analyze grammar]

sa gatvā tvaritaṃ bhūpamabhijñānamayācata || 26 ||
[Analyze grammar]

saudāsa uvāca |
yairvinā sugatirnāsti durgatiṃ ye nayaṃti vai |
gatvaivaṃ brūhi tāṃ sādhvīṃ mama vākyaṃ dvijottama |
pradāsyati tato nūnaṃ kuṇḍale ratnamaṃḍite || 27 ||
[Analyze grammar]

vasiṣṭha uvāca |
pratyabhijñānamādāya gatvā tasyai nyavedayat || 28 ||
[Analyze grammar]

tato'sau pradadau tasmai gṛhṇa me kuṇḍale dvija |
uvāca yatnamāsthāya nīyatāṃ dvijasattama || 29 ||
[Analyze grammar]

ete ca vāṃchate nityaṃ takṣako dvija kuṇḍale |
sa tatheti samādāya vismayotphullalocanaḥ |
kautukātpunarāgatya rājānaṃ vākyamabravīt || 30 ||
[Analyze grammar]

abhijñānānmayā bhūpa samprāpte dīptakuṇḍale |
vākyārthastu na vijñātastato'haṃ punarāgataḥ || 31 ||
[Analyze grammar]

kautukādvada me rājansvakārye ca yathāsthitam |
kairvinā sugatirnāsti durgatiṃ ke nayaṃti ca || 32 ||
[Analyze grammar]

saudāsa uvāca |
ārādhitā dvijā vipra bhavaṃti sugatipradāḥ |
asantuṣṭā durgatidāḥ sadyo mama yathā purā || 33 ||
[Analyze grammar]

etāvānmama śāpo'yaṃ vasiṣṭhasya mahātmanaḥ |
tenoktaṃ tvāṃ yadā kaścitpraśnaṃ vikhyāpayiṣyati || 34 ||
[Analyze grammar]

tadā doṣavinirmukto bhaviṣyasi na saṃśayaḥ |
tvatprasādādvinirmukto hyahaṃ śāpāddvijottama |
sāttvikaṃ dhāma cāpanno gaccha vipra namo'stu te || 35 ||
[Analyze grammar]

vasiṣṭha uvāca |
uttaṃkastena nirmuktaḥ satvaraṃ pathamāśritaḥ |
gacchaṃścātikṣudhāviṣṭo 'paśyadbilvaphalāni saḥ || 36 ||
[Analyze grammar]

tataḥ kṛṣṇājine baddhvā kuṇḍale nyasya bhūtale |
āruroha phalākāṃkṣī sa muniḥ kṣudhayā'nvitaḥ || 37 ||
[Analyze grammar]

etasminneva kāle tu takṣakaḥ pannagottamaḥ |
gṛhītvā kuṇḍale tūrṇamagamaddakṣiṇāmukhaḥ || 38 ||
[Analyze grammar]

athottaṃkaḥ phalāhārī avatīrya dharātale |
sarvato'nveṣayāmāsa vegena mahatā vṛtaḥ || 39 ||
[Analyze grammar]

sa dṛṣṭvā sammukhaṃ prāptaṃ samīpaṃ pannagottamaḥ |
praviveśa bilaṃ raudramandhakāreṇa saṃvṛtam || 40 ||
[Analyze grammar]

uttaṃko'pi bilaṃ prāptaḥ praviśya tamasāvṛtam |
daṇḍakāṣṭhaṃ samādāya kupitohyakhanattadā || 41 ||
[Analyze grammar]

taṃ tathā duḥkhitaṃ dṛṣṭvā sakleśaṃ gurukāryataḥ |
vajramāropayāmāsa daṇḍāṃte pākaśāsanaḥ || 42 ||
[Analyze grammar]

tato vidārayāmāsa sa śīghraṃ dharaṇītalam |
praviṣṭaścaiva pātālaṃ kuṇḍalārthaṃ paribhraman || 43 ||
[Analyze grammar]

so'paśyadvājinaṃ tatra sarvaśvetaṃ guṇānvitam |
tenoktaḥ spṛśa me guhyaṃ tataḥ kāryaṃ bhaviṣyati || 44 ||
[Analyze grammar]

sa cakāra tathā śīghraṃ tato dhūmo vyajāyata |
pātālaṃ tena sarvatra vyāptaṃ bhūdhara vahninā || 45 ||
[Analyze grammar]

tataśca vyākulāḥ sarve pannagāḥ samupādravan |
takṣakaṃ purataḥ kṛtvā saṃprāptāḥ kuṇḍalānvitāḥ |
uttaṃkāya tato dattvā praṇipatya yayurgṛham || 46 ||
[Analyze grammar]

vasiṣṭha uvāca |
athāśvastamuvācedamahamagnirdvijottama |
yastvayā'rādhitaḥ pūrvamupādhyāyanideśataḥ || 47 ||
[Analyze grammar]

jñātvā tvāṃ duḥkhitaṃ prāptamiha prāptaḥ kṛpāparaḥ |
sarvathā tvaṃ ca me pṛṣṭhaṃ bhagavañchīghramāruha || 48 ||
[Analyze grammar]

nayāmi tatra yatrāste guruḥ sarvaguṇālayaḥ |
ārūḍhastasya pṛṣṭhe sa pratasthe hyāśramaṃ prati || 49 ||
[Analyze grammar]

tatkṣaṇātsamanuprāpto gautamasya niveśanam |
etasminneva kāle tu ahilyā kṛtamaṃḍanā || 50 ||
[Analyze grammar]

snātā cābhyetya bhartāraṃ sādhvī vākyamuvāca ha |
uttaṃko'dya na saṃprāptaḥ śāpaṃ dāsyāmyahaṃ dhruvam || 51 ||
[Analyze grammar]

śithilo gurukṛtyeṣu sa yadālakṣito mayā |
tasyā vākyāvasāne tu uttaṃkaḥ paryyadṛśyata || 52 ||
[Analyze grammar]

prasannavadano hṛṣṭaḥ kuṇḍalābhyāṃ samanvitaḥ |
praṇipatya sa tāṃ bhaktyā kuṇḍale saṃnyavedayat || 53 ||
[Analyze grammar]

sā dṛṣṭvā tatkṣaṇātsādhvī karṇābhyāṃ saṃnyaveśayat |
svagṛhāya tatastūrṇamuttaṃkaṃ visasarja ha || 54 ||
[Analyze grammar]

vasiṣṭha uvāca |
evaṃ sa vivaro jātastakṣakottaṃkakāraṇāt |
yathā me ciṃtyate nityaṃ dhenvarthaṃ śvabhrapūraṇe || 55 ||
[Analyze grammar]

tasmāttvaṃ pūraya kṣipraṃ nānyaḥ śakto'tra karmaṇi |
śīghraṃ kuru nagaśreṣṭha mama kāryamasaṃśayam || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekā śītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe vivarotpattivṛttāṃte gautamaśiṣyottaṃkacaritravarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: