Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
śrutvā himācalo vākyaṃ vasiṣṭhasya mahātmanaḥ |
cintayāmāsa tatkāryaṃ vivarasya prapūraṇe || 1 ||
[Analyze grammar]

ciraṃ vicārya tamṛṣimidamāha nagottamaḥ |
ka upāyo nagānāṃ vai tatra gaṃtuṃ vadasva me || 2 ||
[Analyze grammar]

pakṣacchedastu śakreṇa sarveṣāṃ ca purā kṛtaḥ |
tasmādasya muniśreṣṭha kāryasya paśya niścayam || 3 ||
[Analyze grammar]

vasiṣṭha uvāca |
astyupāyo nagānāṃ tu tatra netuṃ mahānaga |
tavāyaṃ tanayastatra vikhyāto naṃdivarddhanaḥ || 4 ||
[Analyze grammar]

tasyārbuda iti khpāto vayasyaḥ paramaṃ priyaḥ |
nāgaḥ prāṇabhṛtāṃ śreṣṭhaḥ khecaro'pi ca vīryavān || 5 ||
[Analyze grammar]

sa vā ūrdhvagatiḥ kṣipraṃ kṣaṇānneṣyatyasaṃśayaḥ |
līlayā sarvakṛtyeṣu taṃ viditvā'hamāgataḥ || 6 ||
[Analyze grammar]

ādeśo dīyatāmasya duḥkhaṃ kartuṃ ca nārhasi |
avaśyaṃ yadi bhakto'si tatra preṣaya satvaram || 7 ||
[Analyze grammar]

sūta uvāca |
vasiṣṭhasya vacaḥ śrutvā himavānputravatsalaḥ |
duḥkhena mahatā'viṣṭaściṃtayāmāsa bhūdharaḥ || 8 ||
[Analyze grammar]

mainākastanayo'smākaṃ praviṣṭaḥ sāgare bhayāt |
jyeṣṭhaṃ tu sarvathā cātha vasiṣṭho netumāgataḥ |
kiṃ kṛtyamadhunā'smākaṃ kathaṃ śreyo bhaviṣyati || 9 ||
[Analyze grammar]

itaḥ śāpabhayaṃ tīvramito duḥkhaṃ ca putrajam |
varaṃ putraviyogo'stu na śāpo dvijasaṃbhavaḥ || 10 ||
[Analyze grammar]

sa evaṃ niścayaṃ kṛtvā naṃdivardhanamuktavān |
gaccha tvaṃ putra me vākyādvasiṣṭhasyāśramaṃ prati || 11 ||
[Analyze grammar]

tatrāsti vivaro raudrastaṃ prapūraya satvaram |
arbudaṃ nāgamādāya mitraṃ prāṇabhṛtāṃ varam || 12 ||
[Analyze grammar]

naṃdivarddhana uvāca |
pāpīyānsa vibho deśaḥ phalamūlairvivarjitaḥ |
pālāśaiḥ khādirairāḍhyo dhavaiḥ śālmalibhistathā || 13 ||
[Analyze grammar]

suniṣṭhurairnṛpaśubhirbhillaiśca vividhairapi |
nadyo vahaṃti no tatra duṣṭā lokāśca vāsinaḥ |
nārho'haṃ parvataśreṣṭha tatra gaṃtuṃ kathaṃcana || 14 ||
[Analyze grammar]

athovāca vasiṣṭhastaṃ saṃtrastaṃ naṃdivarddhanam |
mā bhīḥ kāryā tvayā tatra deśe dauṣṭyātkathaṃcana || 15 ||
[Analyze grammar]

tava mūrdhni sadā vāso mama tatra bhaviṣyati |
tīrthāni sarito devāḥ puṇyānyāyatanāni ca || 16 ||
[Analyze grammar]

vṛkṣāśca vividhākārāḥ patrapuṣpaphalānvitāḥ |
sadā tatra bhaviṣyaṃti mṛgāśca vihagāḥ śubhāḥ || 17 ||
[Analyze grammar]

ahamevānayiṣyāmi tavārthe ca maheśvaram |
tadā sthāsyaṃti vai tatra sarve devāḥ savāsavāḥ || 18 ||
[Analyze grammar]

sūta uvāca |
vasiṣṭhasya vacaḥ śrutva saṃhṛṣṭo naṃdivarddhanaḥ |
arbudaṃ nāgamāsādya vākyametaduvāca ha || 19 ||
[Analyze grammar]

tatra yāvo'dya bhadraṃ te vayasya vinayānvita |
etatkāryamahaṃ manye sāṃprataṃ dvijasaṃbhavam || 20 ||
[Analyze grammar]

arbuda uvāca |
ahaṃ tatrāgamiṣyāmi snehātte parvatātmaja |
tatraiva ca vasiṣyāmi tvayā sārddhamasaṃśayam || 21 ||
[Analyze grammar]

kiṃ tvahaṃ praṇayādbhrātarvakṣyāmi yadvacaḥ śṛṣu |
praṇayānnānyathā kāryaṃ yadyahaṃ tava saṃmataḥ || 22 ||
[Analyze grammar]

mannāmnā khyātimāyātu nānyatkiṃcidvṛṇomyaham |
tataḥ so'pi pratijñāya ārūḍhastasya copari |
praṇamya pitarau caiva pratasthe muninā saha || 23 ||
[Analyze grammar]

divyairvṛkṣaiḥ śubhaiḥ pūrṇairnadīnirjharasaṃkulaiḥ |
madhurairvihagairyukto mṛgaiḥ saumyaiḥ samanvitaḥ || 24 ||
[Analyze grammar]

mukto'rbudena tatraiva vivare munivākyataḥ |
samastastatrānāsāgraṃ gataḥ parvatasattamaḥ || 25 ||
[Analyze grammar]

vimukto vivare tasminnarbudena mahātmanā |
paripūrṇe mahāraudre saṃtuṣṭo munipuṃgavaḥ || 26 ||
[Analyze grammar]

bravīccārbudaṃ nāgaṃ varaṃ varaya suvrata |
parituṣṭo'smi te bhadra karmaṇānena pannaga || 27 ||
[Analyze grammar]

arbuda uvāca |
eṣa eva varo'smākaṃ yattvaṃ tuṣṭo mahāmune |
avaśyaṃ yadi dātavyaṃ tacchṛṇuṣva dvijottama || 28 ||
[Analyze grammar]

yaccaitacchikhare hyasminnirjharaṃ nirmalodakam |
nāgatīrthamiti khyātiṃ bhūtale yātu sarvataḥ || 29 ||
[Analyze grammar]

atraivāhaṃ vasiṣyāmi mitrasnehātsadā mune |
tatra snātvā divaṃ yātu mānavastvatprasādataḥ || 30 ||
[Analyze grammar]

api vaṃdhyā ca yā nārī snānamātraṃ samācaret |
sā syātputravatī vipra sukhasaubhāgyasaṃyutā || 31 ||
[Analyze grammar]

vasiṣṭha uvāca |
yā vaṃdhyāsmiñjale pūrṇe snānamātraṃ kariṣyati |
sāpi putramavāpnoti sarvalakṣaṇalakṣitam || 32 ||
[Analyze grammar]

nabhasaḥ śuklapaṃcamyāṃ phalaiḥ pūjāṃ karoti ca |
api varṣaśatā nārī sā bhaviṣyati putriṇī || 33 ||
[Analyze grammar]

ye'tra snānaṃ kariṣyaṃti hyasmiṃstīrthe ca bhaktitaḥ |
yāsyaṃti te paraṃ sthānaṃ jarāmaraṇavarjitam || 34 ||
[Analyze grammar]

śrāddhaṃ cātra kariṣyaṃti paṃcamyāṃ ye samāhitāḥ |
māse nabhasi tīrthasya phalaṃ teṣāṃ bhaviṣyati || 35 ||
[Analyze grammar]

sūta uvāca |
evaṃ dattvā varaṃ tasya vasiṣṭho bhagavānmuniḥ |
naṃdivarddhanamabhyetya vākyametaduvāca ha || 36 ||
[Analyze grammar]

varaṃ ca vriyatāṃ vatsa parituṣṭo'smi te'nagha |
vinayātsauhṛdātsarvaṃ dāsyāmi yatsudurllabham || 37 ||
[Analyze grammar]

naṃdivarddhana uvāca |
tavāstu vacanaṃ satyaṃ pūrvoktaṃ munisattama |
sāṃnidhyaṃ jāyatāmatra avaśyaṃ tava sarvadā || 38 ||
[Analyze grammar]

yathāhamarbudetyevaṃ khyātiṃ gacchāmi bhūtale |
prasādāccaiva te bhūyādetanme manasi sthitam || 39 ||
[Analyze grammar]

sūta uvāca |
evamastviti taṃ procya vasiṣṭho bhagavānmuniḥ |
cakre svamāśramaṃ tatra tasya vākyena noditaḥ || 40 ||
[Analyze grammar]

panasaiścaṃpakairāmraiḥ priyaṃgubilvadāḍimaiḥ |
nānāpakṣisamāyukto devagandharvasevitaḥ || 41 ||
[Analyze grammar]

tasthau tatra muniśreṣṭho hyaruṃdhatyā samanvitaḥ |
gomatīmānayāmāsa tapasā munisattamaḥ || 42 ||
[Analyze grammar]

yasyāṃ snātvā divaṃ yāṃti atipāpakṛto narāḥ |
māghamāse viśeṣeṇa makarasthe divākare || 43 ||
[Analyze grammar]

yetra snānaṃ kariṣyaṃti te yāsyaṃti parāṃ gatim || 44 ||
[Analyze grammar]

māghamāse viśeṣeṇa tiladānaṃ karoti yaḥ |
tilasaṃkhyāni varṣāṇi svarge tiṣṭhati mānavaḥ || 45 ||
[Analyze grammar]

bahunā kimihoktena stānamātraṃ samācaret || 46 ||
[Analyze grammar]

vasiṣṭhasya mukhaṃ dṛṣṭvā punarjanma na vidyate |
aruṃdhatī pūjanīyā pūjanīyā viśeṣataḥ || 47 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe vasiṣṭhājñayā nandivardhanaparvatena vivarapūraṇavarṇanaṃnāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: