Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
oṃnamonaṃtāya sūkṣmāya jñānagamyāya vedhase |
śuddhāya viśvarūpāya devadevāya śaṃbhave || 1 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathito vaṃśavistāro bhavatā somasūryayoḥ |
manvaṃtarāṇi sarvāṇi sṛṣṭiścaiva pṛthagvidhā || 2 ||
[Analyze grammar]

adhunā śrotumicchāmastīrthamāhātmyamuttamam |
kāni tīrthāni puṇyāni bhūtale'sminmahāmate || 3 ||
[Analyze grammar]

sūta uvāca |
nānā tīrthāni loke'sminyeṣāṃ saṃkhyā na vidyate |
tisraḥ koṭyo'rddhakoṭiśca teṣāṃ saṃkhyā kṛtā purā || 4 ||
[Analyze grammar]

kṣetrāṇi saritaścaiva parvatāśca nadā stathā |
ṛṣīṇāṃ tapaso vīryānmāhātmyaṃ paramaṃ gatāḥ || 5 ||
[Analyze grammar]

teṣāṃ madhye'rbudonāma sarvapāpaharo'naghaḥ |
aspṛṣṭaḥ kalidoṣeṇa vasiṣṭhasya prabhāvataḥ || 6 ||
[Analyze grammar]

punaṃti sarvatīrthāni snānadānādikairyathā |
arbudo darśanādeva sarvapāpaharo nṛṇām || 7 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kiṃ pramāṇo'rbudo nāma kasmindeśe vyavasthitaḥ |
kathaṃ vāsiṣṭhamāhātmyātprathito dharaṇītale || 8 ||
[Analyze grammar]

kāni tīrthāni mukhyāni hyarbude saṃti parvate |
sarvaṃ vistarato brūhi paraṃ kautūhalaṃ hi naḥ || 9 ||
[Analyze grammar]

sūta uvāca |
ahaṃ ca saṃpravakṣyāmi kathāṃ pāpapraṇāśinīm |
arbudasya dvijaśreṣṭhā māhātmyaṃ ca yathā śrutam || 10 ||
[Analyze grammar]

vasiṣṭho nāma devarṣiḥ pitāmahasamudbhavaḥ |
sa pūrvaṃ bhūtalaṃ prāptastapastepe sudāruṇam || 11 ||
[Analyze grammar]

niyato niyatāhāraḥ sarvabhūtahite rataḥ |
varṣāsvākāśavāsī ca hemaṃte salilāśayaḥ || 12 ||
[Analyze grammar]

paṃcāgnisādhako grīṣme japahomaparāyaṇaḥ |
kenacittvatha kālena tasya dhenuḥ payasvinī |
naṃdinīti suvikhyātā sā vai kāmadughā śubhā || 13 ||
[Analyze grammar]

sā kadāciddharāpṛṣṭhe bhramamāṇā tṛṇāśayā |
patitā dāruṇe śvabhre agādhe timirāvṛte || 14 ||
[Analyze grammar]

etasminneva kāle tu bhagavāṃstīkṣṇadīdhitiḥ |
astaṃ gato na saṃprāptā naṃdinī munisattamāḥ || 15 ||
[Analyze grammar]

tasyāḥ kṣīreṇa nityaṃ sa sāyaṃ prātardvijo muniḥ |
karoti homamagnau hi susamiddhe jitavrataḥ || 16 ||
[Analyze grammar]

atha ciṃtāparo vipraḥ prāyaścittabhayāddhruvam |
vīkṣāṃcakre vane tasminsameṣu viṣameṣu ca || 17 ||
[Analyze grammar]

sa tacchvabhramathāsādya bhūṃbhārāvamathāśṛṇot |
tāṃ provāca muniśreṣṭhaḥ kathaṃ tvaṃ patitā śubhe || 18 ||
[Analyze grammar]

ahaṃ homasya codvegānniḥsṛtastvāmavekṣitum |
sā'bravīdbhakṣamāṇāhaṃ viprarṣe tṛṇavāṃchayā || 19 ||
[Analyze grammar]

patitātra vibho trāhi kṛcchrādasmātsuduḥsahāt |
tasyāstadvacanaṃ śrutvā sa munirdhyāna māsthitaḥ || 20 ||
[Analyze grammar]

sarasvatīṃ samādadhyau nadīṃ trailokyapāvanīm |
sā dhyātā manasā tena muninā tatra tatkṣaṇāt || 21 ||
[Analyze grammar]

śvabhraṃ tatpūrayāmāsa samaṃtādvimalairjalaiḥ |
paripūrṇaṃ tataḥ śvabhre niṣkrāṃtā naṃdinī tadā || 22 ||
[Analyze grammar]

saṃhṛṣṭā muninā sārddhaṃ yayāvāśramasammukham || 23 ||
[Analyze grammar]

sa dṛṣṭvā śvabhramadhyaṃ taṃ gaṃbhīraṃ ca mahāmuniḥ |
ciṃtayāmāsa medhāvī śvabhrasyaiva prapūraṇe || 24 ||
[Analyze grammar]

tasya ciṃtayato viprā buddhireṣodapadyata |
ānīya parvataṃ muktvā śvabhrametatprapūryate |
tasmādgacchāmyahaṃ śīghraṃ himavantaṃ nagottamam || 25 ||
[Analyze grammar]

sa eva parvataṃ cātra preṣayiṣyati bhūdharaḥ |
yena syātparipūrṇaṃ ca śvabhrametanmahātmanā || 26 ||
[Analyze grammar]

tato jagāma sa munirhimavantaṃ nagottamam |
dṛṣṭvā vasiṣṭhamāyāṃtaṃ hima vānhṛṣṭamānasaḥ |
arghyapādyādisaṃskāraiḥ saṃpūjya idamabravīt || 27 ||
[Analyze grammar]

svāgataṃ te muniśreṣṭha saphalaṃ me'dya jīvitam |
yadbhavānme gṛhe prāptaḥ pūjyaḥ sarvadivaukasām || 28 ||
[Analyze grammar]

brūhi kāryaṃ muniśreṣṭha api jīvitamātmanaḥ |
nūnaṃ tubhyaṃ pradāsyāmi niyogo dīyatāṃ mama || 29 ||
[Analyze grammar]

vasiṣṭha uvāca |
mamāśramasya sāṃnidhye śvabhramasti sudāruṇam |
agādhaṃ nandinī tatra patitā dhenuruttamā || 30 ||
[Analyze grammar]

yatnādākarṣitā tasmādbhūyaḥ patanajādbhayāt |
tavāṃtikamanuprāpto nānyo yogyo mahīpatiḥ || 31 ||
[Analyze grammar]

tasmātkañcinnagaśreṣṭhaṃ tatra preṣaya bhūdharam |
yena tatpūryate śvabhraṃ bhṛśaṃ preṣaya tādṛśam || 32 ||
[Analyze grammar]

himavānuvāca |
kiṃpramāṇaṃ mune śvabhraṃ vistārāyāmato vada |
tatpramāṇaṃ nagaṃ kaṃcitpreṣayāmi viciṃtya ca || 33 ||
[Analyze grammar]

vasiṣṭha uvāca |
dvisahasraṃ tu dairghyeṇa vistareṇa trisahasrakam |
na saṃkhyā vidyate'dhastāttasya parvatasattama || 34 ||
[Analyze grammar]

himavānuvāca |
kathaṃ tena pramāṇena sañjāto vivaro mahān |
abhūtkautūhalaṃ tena sarvaṃ vistarato vada || 35 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṇḍe tṛtīye'rbudakhaṇḍe vasiṣṭhāśramasamīpavarti vivaravṛttāntopakramavarṇanaṃnāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: