Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pārvatyuvāca |
aho tīrthasya māhātmyaṃ gire raivatakasya ca |
bhavasya devadevasya tathā vastrāpathasya ca || 1 ||
[Analyze grammar]

gaṃgā sarasvatī caiva gomatī narmadā nadī |
svarṇarekhājale sarvāstathā brahmā savāsavaḥ || 2 ||
[Analyze grammar]

brahmendra viṣṇumukhyānāṃ devānāṃ śaṃkarasya ca |
vāso viracitastatra yāvadbrahmadinaṃ bhavet || 3 ||
[Analyze grammar]

kṣetratīrthaprabhāvaṃ ca prasādāttava śaṃkara |
śrutaṃ savistaraṃ sarvamidaṃ tvaduditaṃ mayā || 4 ||
[Analyze grammar]

maheśvara prabho brūhi kiṃ cakāra janeśvaraḥ |
bhojarājo mṛgīṃ prāpya sa ca sārasvato muniḥ || 5 ||
[Analyze grammar]

īśvara uvāca |
tāsu sarvāsu nārīṣu rūpaudāryaguṇādhikā |
nityaṃ pramuditā śāṃtā nityaṃ maṃgalakārikā || 6 ||
[Analyze grammar]

mātā svasā sakhī putrī strīṣu saṃbandhavardhanī |
pitā bhrātā guruḥ putraḥ puruṣeṣu tathā kṛtaḥ || 7 ||
[Analyze grammar]

evaṃ guṇavatīṃ bhāryāṃ prāpya hṛṣṭo janeśvaraḥ |
sārasvataṃ muniṃ stutvā rājā vacanamabravīt || 8 ||
[Analyze grammar]

rājovāca |
brahmā viṣṇurharaḥ sūrya indro'gnirmarutāṃ gaṇaḥ |
brahmacaryeṇa tapasā tvayā santoṣitāḥ prabho || 9 ||
[Analyze grammar]

daivataṃ paramaṃ me tvaṃ pitā mātā guruḥ prabhuḥ |
yena janmāṃtaraṃ sarvaṃ pratyakṣaṃ kathitaṃ mama || 10 ||
[Analyze grammar]

surāṣṭradeśo vikhyāto girī raivatako mahān |
bhavaḥ svayaṃbhūrbhagavānkṣetre vastrāpathe śrutaḥ || 11 ||
[Analyze grammar]

ujjayaṃtagirermūrdhni gaurīskandagaṇeśvarāḥ |
bhāvayaṃto bhavaṃ sarve saṃsthitā brahmavāsaram || 12 ||
[Analyze grammar]

vāmano nagaraṃ sthāpya śivaṃ siddheśvaraṃ prati |
jitvā daityaṃ baliṃ baddhvā svayaṃ raivatake sthitaḥ || 13 ||
[Analyze grammar]

ityetatsarvamāścaryaṃ jīvadbhiryadi dṛśyate |
tīrthayātrāvidhānena bhavo vastrāpathe hariḥ || 14 ||
[Analyze grammar]

tyaktvā rājyaṃ priyānputrānpattyaśvarathakuñjarān |
putraṃ rājye pratiṣṭhāpya gantavyaṃ niścitaṃ mayā || 15 ||
[Analyze grammar]

tvatprasādācchrutaṃ sarvaṃ gamyate yadi dṛśyate |
tīrthayātrāvidhānena bhavo vastrāpathe hariḥ || 16 ||
[Analyze grammar]

sūryalokaṃ somalokamiṃdralokaṃ hareḥ puram |
brahmalokamatikramya yāsye'haṃ śivamaṃdiram || 17 ||
[Analyze grammar]

śrutvā hi vākyaṃ vividhaṃ narendrātprahṛṣṭaromā sa munirbabhūva |
jijñāsamāno hi nṛpasya sarvaṃ nivārayāmāsa munirnarendram || 18 ||
[Analyze grammar]

sārasvata uvāca |
gṛhe'pi devā haraviṣṇumukhyā jalāni darbhā nṛpate tilāśca |
anekadeśāṃtaradarśanārthaṃ mano nivāryaṃ nṛpate tvayeti || 19 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe dvitīye vastrāpathakṣetramāhātmye vastrāpatha kṣetrayātrotsukasya bhojabhūpasya sārasvatamunikṛtopadeśavarṇanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: