Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
yadi sṛṣṭaṃ mayā sarvaṃ trailokyaṃ sacarācaram |
tadā mūrtimimāṃ tyaktvā bhavaḥ sṛṣṭo mayā'dhunā || 1 ||
[Analyze grammar]

pitāmahamahattvaṃ syāttathā śīghraṃ vidhīyatām |
brahmaṇo vacanaṃ śrutvā viṣṇunā sa pramoditaḥ || 2 ||
[Analyze grammar]

mahadāścaryajanake saṃprāpto girimūrddhani |
na vicārastvayākāryaḥ karttavyaṃ brahmabhāṣitam || 3 ||
[Analyze grammar]

tathetyuktvā śivo devastatraivāṃtaradhīyata |
brahmā yayau meruśṛṃgaṃ manasaḥ śirasi sthitam || 4 ||
[Analyze grammar]

tapastepe prajānātho vedoccāraṇatatparaḥ |
atharvavedoccaraṇaṃ yāvaccakre pitāmahaḥ || 5 ||
[Analyze grammar]

mukhādrudraḥ samabhavadraudrarūpo bhavāpahaḥ |
arddhanārīnaravapurduṣprekṣyo'tibhayaṃkaraḥ || 6 ||
[Analyze grammar]

vibhajātmānamityuktvā brahmā cāṃtardadhe bhayāt |
tathoktosau dvidhā strītvaṃ puruṣatvaṃ tathā'karot || 7 ||
[Analyze grammar]

bibheda puruṣatvaṃ ca daśadhā caikadhā punaḥ |
ekādaśaite kathitā rudrāstribhuvaneśvarāḥ || 8 ||
[Analyze grammar]

kṛtvā nāmāni sarveṣāṃ devakārye niyojitāḥ |
vibhajya punarīśānī svātmānaṃ śaṃkarādvibhoḥ || 9 ||
[Analyze grammar]

mahādevaniyogena pitāmahamupasthitā |
tāmāha bhagavānbrahmā dakṣasya duhitā bhava || 10 ||
[Analyze grammar]

sāpi tasya niyogena prādurāsītprajāpateḥ |
niyogādbrahmaṇo dakṣo dadau rudrāya tāṃ satīm || 11 ||
[Analyze grammar]

dākṣīṃ rudro'pi jagrāha svakīyāmeva śūlabhṛt |
atha brahmā babhāṣe taṃ sṛṣṭiṃ kuru satīpate || 12 ||
[Analyze grammar]

rudra uvāca |
sṛṣṭirmayā na karttavyā karttavyā bhavatā svayam |
pālanaṃ viṣṇunā kāryaṃ saṃhartā'haṃ vyavasthitaḥ || 13 ||
[Analyze grammar]

sthāṇuvatsaṃsthito yasmā ttasmātsthāṇurbhavāmyaham || 14 ||
[Analyze grammar]

rajorūpāḥ sattvarūpāstamorūpāśca ye narāḥ |
sarve te bhavatā kāryā guṇatrayavibhāgataḥ || 15 ||
[Analyze grammar]

yadā te tāmasaiḥ kāryaṃ tadā raudro bhava svayam |
yadā te rājasaiḥ kāryaṃ tadā tvaṃ rājaso bhava |
sāttvikaiste yadā kāryaṃ tadā tvaṃ sāttviko bhava || 16 ||
[Analyze grammar]

īśvara uvāca |
ityājñāpya ca brahmāṇaṃ svayaṃ sṛṣṭyādikarmasu |
gṛhītvā tāṃ satīṃ rudraḥ kailāsamadhitiṣṭhati || 17 ||
[Analyze grammar]

dakṣaḥ kālena mahatā harasyālayamāyayau || 18 ||
[Analyze grammar]

atha rudraḥ samutthāya kṛtavāngauravaṃ bahu |
tato yathocitāṃ pūjāṃ na dakṣo bahu manyate || 19 ||
[Analyze grammar]

tadā vai tamasāviṣṭaḥ so'dhikaṃ brāhmaṇaḥ śubhaḥ |
pūjāmanarghyāmanvicchañjagāma kupito gṛham || 20 ||
[Analyze grammar]

kadācittāṃ gṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ |
bhartrā saha viniṃdyaināṃ bhartsayāmāsa vai ruṣā || 21 ||
[Analyze grammar]

paṃcavaktro daśabhujo mukhe netratrayānvitaḥ |
kaparddī khaṃḍacaṃdrosau tathāsau nīlalohitaḥ || 22 ||
[Analyze grammar]

kapālī śūlahasto'sau gajacarmāvaguṃṭhitaḥ |
nāsya mātā na ca pitā na bhrātā na ca bāndhavaḥ || 23 ||
[Analyze grammar]

sarpāsthimaṃḍitagrīvastyaktvā hemavibhūṣaṇam |
bhikṣayā bhojanaṃ yasya kathamannaṃ pradāsyati || 24 ||
[Analyze grammar]

kadācitpūrvato yāti gacchanyāti sa paścime |
dakṣiṇasyāṃ vṛṣo yāti svayaṃ yāti sa cottare || 25 ||
[Analyze grammar]

tiryagūrdhvamadho yāti naiva yāti na tiṣṭhati |
iti citraṃ caritraṃ te bhartturnānyasya dṛśyate || 26 ||
[Analyze grammar]

nirguṇaḥ sa guṇātīto niḥsneho mūkavatsthitaḥ |
sarvajñaḥ sarvagaḥ sarvaḥ paṭhyate bhuvanatraye || 27 ||
[Analyze grammar]

kadācinnaiva jānāti na śṛṇoti na paśyati |
daityānāṃ dānavānāṃ ca rākṣasānāṃ dadāti yaḥ || 28 ||
[Analyze grammar]

na cāsya ca pitā kaścinna ca bhrātāsti kaścana |
eka eva vṛṣārūḍho nagno bhramati bhūtale || 29 ||
[Analyze grammar]

na gṛhaṃ na dhanaṃ gotramanādinidhanovyayaḥ |
sthirabuddhirna caivāsau krīḍate bhuvanatraye || 30 ||
[Analyze grammar]

kadācitsatyaloke sau pātālamadhitiṣṭhati |
girisānuṣu śete'sāvaśivopi śivaḥ smṛtaḥ || 31 ||
[Analyze grammar]

śrīkhaṃḍādīni saṃtyajya sadā bhasmāvaguṃṭhitaḥ |
sarvadeti vacaḥ satyaṃ kimanyatsa pradāsyati || 32 ||
[Analyze grammar]

dhiktvāṃ jāmātaraṃ dhiktaṃ yayoḥ snehaḥ parasparam |
tasya tvaṃ vallabhā bhāryā sa ca prāṇādhikastava || 33 ||
[Analyze grammar]

na ca pitrāsti te kāryaṃ na mātrā na sakhīṣu ca |
kevalaṃ bhartṛbhaktā tvaṃ tasmādgaccha gṛhānmama || 34 ||
[Analyze grammar]

anye jāmātaraḥ sarve bhartustava pinākinaḥ |
tvamadyaivāśu cāsmākaṃ gṛhādgaccha varaṃ prati || 35 ||
[Analyze grammar]

tasya tadvākyamākarṇya sā devī śaṃkarapriyā |
viniṃdya pitaraṃ dakṣaṃ dhyātvā devaṃ maheśvaram || 36 ||
[Analyze grammar]

śvetavastrā jale snātvā dadāhātmānamātmanā |
yācitastu śivo bharttā punarjanmāṃtare tayā || 37 ||
[Analyze grammar]

pitā me himavānastu menāgarbhe bhavāmyaham |
atrāṃtare himavatā tapasā toṣito haraḥ |
pratyakṣaṃ darśanaṃ dattvā himavaṃtaṃ vaco'bravīt || 38 ||
[Analyze grammar]

eṣā dattā sutā tubhyaṃ pariṇeṣyāmi tāmaham |
devānāṃ kāryyasiddhyarthaṃ girirājo bhaviṣyasi || 39 ||
[Analyze grammar]

ātmamūrttau praviṣṭāṃ tāṃ jñātvā devo maheśvaraḥ |
śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham || 40 ||
[Analyze grammar]

tyaktvā dehamimaṃ brāhmyaṃ kṣatriyāṇāṃ kule bhava |
svāyaṃbhuvatvaṃ saṃtyajya dakṣa prācetaso bhava || 41 ||
[Analyze grammar]

svasyāṃ sutāyāmūḍhāyāṃ putramutpādayiṣyasi |
evaṃ śaptvā mahādevo yayau kailāsaparvatam || 42 ||
[Analyze grammar]

svāyabhuvo'pi kālena dakṣaḥ prācetaso'bhavat |
bhavānīṃ sa sutāṃ labdhvā giristuṣṭo himā layaḥ || 43 ||
[Analyze grammar]

menāpi tāṃ sutāṃ labdhvā dhanyaṃ mene gṛhāśramam |
tāṃ dṛṣṭvā jāyamānāṃ ca svecchayaiva varānanām || 44 ||
[Analyze grammar]

menā himavataḥ patnī prāhedaṃ parvateśvaram |
paśya bālāmimāṃ rājanrājīvasadṛśānanām || 45 ||
[Analyze grammar]

hitāya sarvabhūtānāṃ jātāṃ ca tapasā śubhām |
so'pi dṛṣṭvā mahādevīṃ taruṇādityasannibhām || 46 ||
[Analyze grammar]

kapardinīṃ caturvaktrāṃ trinetrāmatilālasām |
aṣṭahastāṃ viśālākṣīṃ caṃdrāvayavabhūṣaṇām || 47 ||
[Analyze grammar]

praṇamya śirasā bhūmau tejasā tu suvihvalaḥ |
bhītaḥ kṛtāṃjaliḥ stabdhaḥ provāca parameśvarīm || 48 ||
[Analyze grammar]

himavānuvāca |
kā tvaṃ devi viśālākṣi śaṃsa me saṃśayo mahān || 49 ||
[Analyze grammar]

devyuvāca |
māṃ viddhi paramāṃ śaktiṃ maheśvarasamāśrayām |
ananyāmavyayāmekāṃ yāṃ paśyaṃti mumukṣavaḥ || 50 ||
[Analyze grammar]

divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram |
etāvaduktvā vijñānaṃ dattvā himavate svayam || 51 ||
[Analyze grammar]

sūryakoṭipratīkāśaṃ tejobiṃbaṃ nirākulam |
jvālā mālāsahasrāḍhyaṃ kālānalaśatopamam || 52 ||
[Analyze grammar]

daṃṣṭrākarālamuddharṣaṃ jaṭāmaṃḍalamaṃḍitam |
praśāṃtaṃ saumyavadanamanaṃtāścaryasaṃyutam || 53 ||
[Analyze grammar]

caṃdrāvayavalakṣmāṇaṃ caṃdrakoṭisamaprabham |
kirīṭinaṃ gadāhastaṃ nupurairupaśobhitam || 54 ||
[Analyze grammar]

divyamālyāṃbaradharaṃ divyagaṃdhānulepanam |
śaṃkhacakradharaṃ kāmyaṃ trinetraṃ kṛttivāsasam || 55 ||
[Analyze grammar]

aṃḍasthaṃ cāṃḍabāhyasthaṃ bāhyamabhyaṃtaraṃ param |
sarvaśaktimayaṃ śubhraṃ sarvālaṃkārasaṃyutam || 56 ||
[Analyze grammar]

brahmendropendrayogīndrairvandyamāna padāṃbujam |
sarvataḥ pāṇipādāṃtaṃ sarvato'kṣiśiromukham || 57 ||
[Analyze grammar]

sarvamāvṛtya tiṣṭhaṃtaṃ dadarśa parameśvaram |
dṛṣṭvā nandīśvaraṃ devaṃ devyā maheśvaraṃ param || 58 ||
[Analyze grammar]

bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ |
ātmanyādhāya cātmānamoṃkāraṃ samanusmaran || 59 ||
[Analyze grammar]

nāmnāmaṣṭasahasreṇa stutvā'sau hima vāngiriḥ || 60 ||
[Analyze grammar]

bhūyaḥ praṇamya bhūtātmā provācedaṃ kṛtāṃjaliḥ |
yadetadaiśvaraṃ rūpaṃ jātaṃ te parameśvari || 61 ||
[Analyze grammar]

bhīto'smi sāṃprataṃ dṛṣṭvā tattvamanyatpradarśaya |
evamuktā ca sā devī tena śailena pārvatī || 62 ||
[Analyze grammar]

saṃhṛtya darśayāmāsa svarūpamaparaṃ param |
nīlotpaladalaprakhyaṃ nīlotpalasugaṃdhikam || 63 ||
[Analyze grammar]

dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam |
raktapādāṃbujatalaṃ suraktakarapallavam || 64 ||
[Analyze grammar]

śrīmadviśālasadvṛttaṃ lalāṭatilakojjvalam |
bhūṣitaṃ cārusarvāṃgaṃ bhūṣaṇairatikomalam || 65 ||
[Analyze grammar]

dadhānaṃ corasā mālāṃ viśālāṃ hemanirmitām |
īṣatsmitaṃ subiṃboṣṭhaṃ nūpurārāvaśobhitam || 66 ||
[Analyze grammar]

prasannavadanaṃ divyaṃ cārubhrūmahimāspadam |
tadīdṛśaṃ samālokya svarūpaṃ śailasattamaḥ |
bhayaṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm || 67 ||
[Analyze grammar]

himavānuvāca |
adya me saphalaṃ janma adya me saphalāḥ kriyāḥ |
yanme sākṣāttvamavyaktā prasannā dṛṣṭigocarā |
idānīṃ kiṃ mayā kāryaṃ tanme brūhi maheśvari || 68 ||
[Analyze grammar]

maheśvaryuvāca |
śivapūjā tvayā kāryā dhyānena tapasā sadā |
ahaṃ tasmai pradātavyā kenacitkāraṇena vai || 69 ||
[Analyze grammar]

yādṛśastu tvayā dṛṣṭo dhyeyo vai tādṛśastvayā |
eka eva śivo devaḥ sarvādhāro dharādharaḥ || 70 ||
[Analyze grammar]

sārasvata uvāca |
tapaśca kṛtavānrudraḥ samāgamya himācalam |
tasyomā paramāṃ bhaktiṃ cakāra śivasaṃnidhau || 71 ||
[Analyze grammar]

devakāryeṇa kenāpi devo vai jñāpitaḥ prabhuḥ |
upayeme haro devīmumāṃ tribhuvaneśvarīm || 72 ||
[Analyze grammar]

sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ |
viniṃdya pūrvavaireṇa gaṃgādvāre'yajaddharim || 73 ||
[Analyze grammar]

devāśca yajñabhāgārthamāhūtā viṣṇunā svayam |
sahaiva munibhiḥ sarvairāgatā munipuṃgavāḥ || 74 ||
[Analyze grammar]

dṛṣṭvā devakulaṃ kṛtsnaṃ śaṃkareṇa vinā'gatam |
dadhīco nāma viprarṣiḥ prācetasamathābravīt || 75 ||
[Analyze grammar]

dadhīciruvāca |
brahmādyāstu piśācāṃtā yasyājñānuvidhāyinaḥ |
sa hi vaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate || 76 ||
[Analyze grammar]

dakṣa uvāca |
sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ |
na maṃtrā bhāryayā sārddhaṃ śaṃkarasyeti neṣyate || 77 ||
[Analyze grammar]

vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ |
śṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam || 78 ||
[Analyze grammar]

yataḥ pravṛttirviśvātmā yaścāsau bhuvaneśvaraḥ |
na tvaṃ pūjayase rudraṃ devaiḥ saṃpūjyate haraḥ || 79 ||
[Analyze grammar]

dakṣa uvāca |
asthimālādharo nagnaḥ saṃhartā tāmaso haraḥ |
viṣakaṃṭhaḥ śūlahastaḥ kapālī nāgaveṣṭitaḥ || 80 ||
[Analyze grammar]

īśvaro hi jagatsraṣṭā prabhuryo'sau sanātanaḥ |
sattvātmako'sau bhagavānijyate sarvakarmasu || 81 ||
[Analyze grammar]

dadhīciruvāca |
kiṃ tvayā bhagavāneṣa sahasrāṃśurna dṛśyate |
sarvalokaikasaṃhartā kālātmā parameśvaraḥ || 82 ||
[Analyze grammar]

eṣa rudro mahādevaḥ kaparddī cāgraṇīrharaḥ |
ādityo bhagavānsūryo nīlagrīvo vilohitaḥ || 83 ||
[Analyze grammar]

dakṣa uvāca |
ya ete dvādaśādityā āgatā yajñabhāginaḥ |
sarve sūryā iti jñeyā na hyanyo vidyate raviḥ || 884 ||
[Analyze grammar]

evamukte tu munayaḥ samāyātā didṛkṣavaḥ |
bāḍhamityabruvandakṣaṃ tasya sāhāyyakāriṇaḥ || 85 ||
[Analyze grammar]

tapasāviṣṭamanaso na paśyaṃti vṛṣadhvajam |
sahasraśo'tha śataśo bahuśo'tha ya eva hi || 86 ||
[Analyze grammar]

devāṃśca sarve bhāgārthamāgatā vāsavādayaḥ |
nāpaśyandevamīśānamṛte nārāyaṇaṃ harim || 87 ||
[Analyze grammar]

rudraṃ krodhaparaṃ dṛṣṭvā brahmā brahmāsanādyayau |
antarhite bhagavati dakṣo nārāyaṇaṃ harim || 88 ||
[Analyze grammar]

rakṣakaṃ jagatāṃ devaṃ jagāma śaraṇaṃ svayam |
pravartayāmāsa ca taṃ yajñaṃ dakṣo'tha nirbhayaḥ || 89 ||
[Analyze grammar]

rakṣako bhagavānviṣṇuḥ śaraṇāgatarakṣakaḥ |
punaḥ prāhādhvare dakṣaṃ dadhīco bhagavannṛpa || 90 ||
[Analyze grammar]

nirbhayaḥ śṛṇu dakṣa tvaṃ yajñabhaṃgo bhavi ṣyati |
apūjyapūjanāddakṣa pūjyasya ca vivarjanāt || 91 ||
[Analyze grammar]

naraḥ pāpamavāpnoti mahadvai nātra saṃśayaḥ |
asatāṃ pragraho yatra satāṃ caiva vimānatā || 92 ||
[Analyze grammar]

daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ |
evamuktvā sa viprarṣiḥ śaśāpeśvaravidviṣaḥ || 93 ||
[Analyze grammar]

yasmādbahiṣkṛto devo bhavadbhiḥ parameśvaraḥ |
bhaviṣyadhvaṃ trayībāhyāḥ sarve'pīśvaravidviṣaḥ || 94 ||
[Analyze grammar]

mithyārītisamācārā mithyājñānaprabhāṣiṇaḥ |
prāpte kaliyuge ghore kalijaiḥ kila pīḍitāḥ || 95 ||
[Analyze grammar]

kṛtvā tapobalaṃ ghoraṃ gacchadhvaṃ narakaṃ punaḥ |
bhaviṣyati hṛṣīkeśaḥ svāmī vo'pi parāṅmukhaḥ || 96 ||
[Analyze grammar]

sārasvata uvāca |
evamuktvā sa brahmarṣirvirarāma taponidhiḥ |
jagāma manasā rudramaśeṣādhvaranāśanam || 97 ||
[Analyze grammar]

etasminnaṃtare devī mahādevaṃ maheśvaram |
gatvā vijñāpayāmāsa jñātvā dakṣamakhaṃ śivā || 98 ||
[Analyze grammar]

devyuvāca |
dakṣo yajñena yajate pitā me pūrvajanmani |
tena tvaṃ dūṣitaḥ pūrvamahaṃ cātīva duḥkhitā |
vināśayasva taṃ yajñaṃ varamenaṃ vṛṇomyaham || 99 ||
[Analyze grammar]

sārasvata uvāca |
evaṃ vijñāpito devyā devadevo maheśvaraḥ |
sasarja sahasā rudraṃ dakṣayajñajighāṃsayā || 100 ||
[Analyze grammar]

sahasraśirasaṃ krūraṃ sahasrākṣaṃ mahābhujam |
sahasrapāṇiṃ durddharṣaṃ yugāṃtānalasannibham || 101 ||
[Analyze grammar]

daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṃkhacakradharaṃ prabhum |
daṇḍahastaṃ mahānādaṃ śārṅgiṇaṃ bhūtibhūṣaṇam || 102 ||
[Analyze grammar]

vīrabhadra iti khyātaṃ devadevasamanvitam |
sa jātamātro deveśamupatasthe kṛtāṃjaliḥ || 103 ||
[Analyze grammar]

tamāha dakṣasya makhaṃ vināśaya śamastu taṃ |
vinindya māṃ sa yajate gaṃgādvāre gaṇeśvara || 104 ||
[Analyze grammar]

tato baṃdhapramuktena siṃheneva ca līlayā |
vīrabhadreṇa dakṣasya nāśārthaṃ roma coddhutam || 105 ||
[Analyze grammar]

romṇā sahasraśo rudrā nisṛṣṭāstena dhīmatā |
romajā iti vikhyātāstatra sāhāyyakāriṇaḥ || 106 ||
[Analyze grammar]

śūlaśaktigadāhastā daṇḍopalakarāstathā |
kālāgnirudrasaṃkāśā nādayanto diśo daśa || 107 ||
[Analyze grammar]

sarve vṛṣasamārūḍhāḥ sabhā ryāścātibhīṣaṇāḥ |
samāśritya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati || 108 ||
[Analyze grammar]

devāṃganāsahasrāḍhyamapsarogītināditam |
vīṇāveṇuninādāḍhyaṃ vedavādābhi nāditam || 109 ||
[Analyze grammar]

dṛṣṭvā dakṣaṃ samāsīnaṃ devaibrahmarṣibhiḥ saha |
uvāca sa vṛṣārūḍho dakṣaṃ vīraḥ smayanniva || 110 ||
[Analyze grammar]

vayaṃ hyacaturāḥ sarve śarvasyāmitate jasaḥ |
bhāgārthalipsayā prāptā bhāgānyaccha tvamīpsitān || 111 ||
[Analyze grammar]

bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām |
tato vayaṃ viniścitya kariṣyāmo yathocitam || 112 ||
[Analyze grammar]

evamuktā gaṇeśena prajāpatipuraḥsarāḥ || 113 ||
[Analyze grammar]

devā ūcuḥ |
pramāṇaṃ no vijānītha bhāgaṃ maṃtrā iti dhuvam || 114 ||
[Analyze grammar]

maṃtrā ūcuḥ |
surā yūyaṃ tamobhūtāstamopahatacetasaḥ |
ye nādhvarasya rājānaṃ pūjayeyurmaheśvaram || 115 ||
[Analyze grammar]

īśvaraḥ sarvabhūtānāṃ sarvadevatanurharaḥ |
gaṇa uvāca |
pūjyate sarvayajñeṣu kathaṃ dakṣo na pūjayet || 116 ||
[Analyze grammar]

maṃtrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ |
yasmādasahyaṃ tasmānno nāśayāmyadya garvitam || 117 ||
[Analyze grammar]

ityuktvā yajñaśālāṃ tāṃ devo'hangaṇapuṃgavaḥ |
gaṇeśvarāśca saṃkruddhā yūpānutpāṭya cikṣipuḥ || 118 ||
[Analyze grammar]

prastotāraṃ sahotāramadhvaryuṃ ca gaṇeśvaraḥ |
gṛhītvā bhīṣaṇāḥ sarve gaṃgāsrotasi cikṣipuḥ || 119 ||
[Analyze grammar]

vīrabhadro'pi dīptātmā vajrayuktaṃ karaṃ hareḥ |
vyaṣṭaṃbhayadadīnātmā tathānyeṣāṃ divaukasām || 120 ||
[Analyze grammar]

bhaganetre tathotpāṭya karāgreṇaiva līlayā |
nihatya muṣṭinā daṃḍaiḥ saptāśvaṃ ca nyapātayat || 121 ||
[Analyze grammar]

tathā caṃdramasaṃ devaṃ pādāṃguṣṭhena līlayā |
dharṣayāmāsa valavānsmayamāno gaṇeśvaraḥ || 122 ||
[Analyze grammar]

vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā |
jaghāna mūrdhni pādena munīnapi munīśvarān || 123 ||
[Analyze grammar]

tathā viṣṇuṃ sagaruḍaṃ samāyātaṃ mahābalaḥ |
vivyādha niśitairbāṇaiḥ staṃbhayitvā sudarśanam || 124 ||
[Analyze grammar]

tataḥ sahasraśo bhadraḥ sasarja garuḍānbahūn |
vainateyādabhyadhikāngaruḍaṃ te pradudruvuḥ || 125 ||
[Analyze grammar]

tāndṛṣṭvā garuḍo dhīmānpalāyanaparo'bhavat |
tatsthito mādhavo vegādyathā gauḥ siṃhapīḍitā || 126 ||
[Analyze grammar]

aṃtarhite vainateye viṣṇau ca padmasaṃbhavaḥ |
āgatya vārayāmāsa vīrabhadraṃ śivapriyam || 127 ||
[Analyze grammar]

prasādayāmāsa sa taṃ gauravātparameṣṭhinaḥ |
te'dṛśyaṃ naiva jānaṃti rudraṃ tatrāgataṃ surāḥ || 128 ||
[Analyze grammar]

sa devo viṣṇunā jñāto brahmaṇā ca dadhīcinā |
tuṣṭāva bhagavānbrahmā dakṣo viṣṇudivaukasaḥ || 129 ||
[Analyze grammar]

viśeṣātpārvatīṃ devīmīśvarārddhaśarīriṇīm |
stotrairnānāvidhairdakṣaḥ praṇamya ca kṛtāñjaliḥ || 130 ||
[Analyze grammar]

tato bhagavatī prāha prahasaṃtī maheśvaram |
tvameva jagataḥ sraṣṭā saṃhartā caiva rakṣakaḥ || 131 ||
[Analyze grammar]

anugrāhyo bhagavatā dakṣaścāpi divau kasaḥ |
tataḥ prahasya bhagavānkarpaddī nīlalohitaḥ |
uvāca praṇatāndevāndakṣaṃ prācetasaṃ haraḥ || 132 ||
[Analyze grammar]

gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham |
saṃpūjyaḥ sarvayajñeṣu prathamaṃ devakarmaṇi || 133 ||
[Analyze grammar]

tvaṃ cāpi śṛṇu me dakṣa vacanaṃ sarvarakṣaṇam |
tyaktvā lokeṣaṇāmenāṃ madbhakto bhava yatnataḥ || 134 ||
[Analyze grammar]

bhaviṣyasi gaṇeśānaḥ kalpāṃte'nugrahānmama |
tāvattiṣṭha mamādeśātsvādhikāreṣu nirvṛtaḥ |
ityuktvā'darśanaṃ prāpto dakṣasyāmitatejasaḥ || 135 ||
[Analyze grammar]

dadhīcinā śivo dṛṣṭo vijñaptaḥ śāpamocane |
kathaṃ śāpaṃ mayā dattaṃ tariṣyaṃti tavājñayā || 136 ||
[Analyze grammar]

śiva uvāca |
bhaviṣyaṃti trayī bāhyāḥ saṃprāpte tu kalau yuge |
paṭhiṣyaṃti ca ye vedāste viprāḥ svargagāminaḥ || 137 ||
[Analyze grammar]

āgamā viṣṇuracitāḥ paṭhyante ye dvijātibhiḥ |
tepi svargaṃ prayāsyaṃti matprasādānna saṃśayaḥ || 138 ||
[Analyze grammar]

kalikālaprabhāvena yeṣāṃ pāṭho na vidyate |
gṛhasthadharmācaraṇaṃ kartavyaṃ mama pūjanam || 139 ||
[Analyze grammar]

avaśyaṃ ca mayā kāryaṃ teṣāṃ pāpavimocanam |
bhikṣāṃ bhramāmi madhyāhne atīte bhasmaguṃṭhitaḥ || 140 ||
[Analyze grammar]

jaṭājūṭadharaḥ śāṃto bhikṣāpātrakaro dvijaḥ |
yo dadāti ca me bhikṣāṃ svargaṃ yāti sa mānavaḥ || 141 ||
[Analyze grammar]

upānahau vā cchatraṃ vā kaupīnaṃ vā kamaṃḍalum |
yo dadāti tapasvibhyo naro muktaḥ sa pātakaiḥ |
dadhīceḥ sa varāndattvā vabhāṣe saha viṣṇunā || 142 ||
[Analyze grammar]

rudra uvāca |
yaste mitraṃ sa me mitraṃ yaste ripuḥ sa me ripuḥ |
yastvāṃ pūjayate viṣṇo sa māṃ pūjayate dhruvam || 143 ||
[Analyze grammar]

yaḥ stauti tvāṃ sa māṃ stauti priyo yaste sa me priyaḥ |
ahaṃ yatra ca tatra tvaṃ nāsti bhedaḥ parasparam || 144 ||
[Analyze grammar]

kṛṣṇa uvāca |
evametatparaṃ deva vaktavyaṃ yattathaiva tat |
arddhanārīnaravapuryadā dṛṣṭo mayā purā || 145 ||
[Analyze grammar]

neyaṃ nārī mayā dṛṣṭā dṛṣṭaṃ rūpaṃ kilātmanaḥ |
śaṃkhacakragadāhastaṃ vanamālāvibhūṣitam || 146 ||
[Analyze grammar]

śrīvatsāṃkaṃ pītavastraṃ kaustubhena virāji tam |
dvitīyārddhaṃ mayā dṛṣṭaṃ śūlahastaṃ trilocanam || 147 ||
[Analyze grammar]

caṃdrāvayavasaṃyuktaṃ jaṭājūṭakapālinam |
ekībhāvaṃ prapannohaṃ yathā pūrvaṃ tathā'dhunā |
na māṃ gaurī prapaśyeta prapaśyāmi tathaiva ca || 148 ||
[Analyze grammar]

īśvara uvāca |
āvayoraṃtaraṃ nāsti caikarūpāvubhāvapi |
yo jānāti sa jānāti satyalokaṃ sa gacchati || 149 ||
[Analyze grammar]

ityuktvā sa yayau tatra kailāsaṃ parvatottamam |
kṛṣṇopi maṃdaraṃ prāpto devakāryeṇa kenacit || 150 ||
[Analyze grammar]

atrāṃtare daityarājo mahādevaprasādataḥ |
hiraṇyanetratanayo bādhatesau jagattrayam || 151 ||
[Analyze grammar]

amaratvaṃ harāllabdhvā kāmāṃdho naiva paśyati |
harāṃgadhāriṇīṃ devīṃ divyarūpāṃ sulocanām || 152 ||
[Analyze grammar]

mameti sa ca jānāti yācate ca haraṃ prati |
haro'pi kāryavyasanastyaktvā kailāsaparvatam || 153 ||
[Analyze grammar]

maṃdaraṃ samanuprāpto devaṃ draṣṭuṃ janārddanam |
parasparaṃ samālocyāmuṃcaddevīṃ sa maṃdare || 154 ||
[Analyze grammar]

nārāyaṇagṛhe devī sthitā devīgaṇairvṛtā |
atrāṃtare gautamastu govadhānmalinīkṛtaḥ || 155 ||
[Analyze grammar]

pavitrīkaraṇāyāsya bhikṣurūpadharo haraḥ |
gautamasya gṛhaṃ prāpto maṃdaraṃ cāṃdhako gataḥ || 156 ||
[Analyze grammar]

yayāce pārvatīṃ duṣṭo yuddhaṃ cakre sa viṣṇunā |
hāritaṃ tu gaṇaiḥ sarvairdevīṃ daityo na paśyati || 157 ||
[Analyze grammar]

strīrūpadhārī kṛṣṇo'sau gaurīṃ rakṣati maṃdire |
gaurīṇāṃ tu śataṃ cakre haristatra sa māyayā || 158 ||
[Analyze grammar]

viṣṇordehasamudbhūtā divyarūpā varastriyaḥ |
andhako naiva jānāti kaiṣā gaurī nu pārvatī || 159 ||
[Analyze grammar]

vilaṃbastatra sañjāto mohito viṣṇumāyayā |
tāvacchivaḥ samāyātaḥ kṛtvā gautamapāvanam || 160 ||
[Analyze grammar]

bhikṣāmātreṇa cānnena gautamo nirmalīkṛtaḥ |
soṃdhakena tadā yuddhaṃ cakre rudro'pi kopitaḥ || 161 ||
[Analyze grammar]

amaro'sau harājjātaḥ śūle protaḥ sudāruṇe |
śūlasthastu stutiṃ cakre tasya tuṣṭo maheśvaraḥ || 162 ||
[Analyze grammar]

gaṇeśatvaṃ dadau tasmai yāvadābhūtasaṃplavam |
svasarūpāmumādevīṃ kṛṣṇastasmai dadau svayam || 163 ||
[Analyze grammar]

gaurīrūpāḥ striyaścānyā dharitryāṃ tāstu preṣitāḥ |
kṛtvā nāmāni sarvāsāṃ loke pūjyā bhaviṣyatha || 164 ||
[Analyze grammar]

etā ye pūjayiṣyaṃti pūjayiṣyanti te śivām |
śivāṃ ye pūjayiṣyaṃti te'rcayante haraṃ harim || 165 ||
[Analyze grammar]

umāṃ samādāya yayau haro giriṃ vṛṣaṃ samāruhya surāsurārcitaḥ |
haristu reme ramayā sahāṃdhake hate ca devāḥ surarājamāyayuḥ || 165 ||
[Analyze grammar]

brahmeśanārāyaṇapuṇyacetasāṃ śṛṇvanti citraṃ caritaṃ mahātmanām |
mucyaṃti pāpaiḥ kalikālasaṃbhavairyāsyaṃti nākaṃ gaṇavṛndavaṃditāḥ || 167 ||
[Analyze grammar]

evaṃ kāle varttamāne haraḥ kailāsaparvate |
rakṣodānavadaityaistu gṛhyate'sau varānbahūn || 168 ||
[Analyze grammar]

brahmadattavaro raudrastārakākhyo mahāsuraḥ |
tena sarvaṃ jagadvyāptaṃ tasya naṣṭā surā raṇe || 169 ||
[Analyze grammar]

mahādevasutenājau haṃtavyo'sau sasarja tam |
kārtikeyamumāputraṃ rudravīryasamudbhavam || 170 ||
[Analyze grammar]

devairindrādibhiḥ sarvaiḥ senādhyakṣyebhiṣecitaḥ |
tenāpi daivayogena tārakākhyo nipātitaḥ || 171 ||
[Analyze grammar]

kailāsaśikharāsīno devadevo jagadguruḥ |
umayā saha saṃtuṣṭo nandibhadrādibhirvṛtaḥ || 172 ||
[Analyze grammar]

skandena gajavaktreṇa dhanādhyakṣeṇa saṃyutaḥ |
atha hāsaparaṃ devaṃ śanaiḥ provāca taṃ śivā || 173 ||
[Analyze grammar]

kena deva prakāreṇa toṣaṃ yāsyasi śaṃkara |
martyānāṃ kena dānena tapasā niyamena vā || 174 ||
[Analyze grammar]

kena vā karmaṇā deva kena mantreṇa vā punaḥ |
snānena kena deveśa kena dhūpena tuṣyasi || 175 ||
[Analyze grammar]

puṣpeṇa kena me nātha kena patreṇa śaṃkara |
kayā saṃtuṣyase stutyā sāhasena ca kena vai || 176 ||
[Analyze grammar]

naivedyena ca kena tvaṃ kena homena tuṣyasi |
kena kaṣṭena vā deva kenārgheṇa mama prabho || 177 ||
[Analyze grammar]

ṣoḍaśaite mayā praśnāḥ pṛṣṭā me nirṇayaṃ vada || 178 ||
[Analyze grammar]

śaṃkara uvāca |
sādhu pṛṣṭaṃ tvayā devi kathayiṣye mama priyam |
śivapūjāprakāro'yaṃ kriyate vacasā guroḥ || 179 ||
[Analyze grammar]

abhayaṃ sarvajaṃtūnāṃ dānaṃ devi mama priyam |
satyaṃ tapaḥ samākhyātaṃ paradāravivarjanam || 180 ||
[Analyze grammar]

priyo me niyamo devi karma tallokarañjanam |
mayoṃ namaḥ śivāyeti mantro'yamurarīkṛtaḥ || 181 ||
[Analyze grammar]

sarvapāpavinirmukto mama devi sa vallabhaḥ |
pāpatyāgo bhavetsnānaṃ dhūpo me gauggulaḥ priyaḥ || 182 ||
[Analyze grammar]

dhattūrakasya puṣpaṃ me bilvapatraṃ mama priyam |
stutiḥ śivaśivāyeti sāhasaṃ raṇakarmaṇi || 183 ||
[Analyze grammar]

na bibheti naro yastu tasyāgre saṃbhavāmyaham |
haṃtakāro gavāṃ yastu naivedyaṃ mama vallabham || 184 ||
[Analyze grammar]

pūrṇāhutyā parā prītirjāyate mama sundari |
śuśrūṣā vallabhaṃ kaṣṭaṃ yatīnāṃ ca tapasvinām || 185 ||
[Analyze grammar]

sūryodaye mahādevi madhyāhne'stamane tathā |
argho yo dīyate sūrye vallabho'sau mama priye || 186 ||
[Analyze grammar]

kiṃ dānaiḥ kiṃ tapobhirvā kiṃ yajñairbhāvavarjitaiḥ |
dayā satyaṃ ghṛṇā'steyaṃ daṃbhapaiśunyavarjitam |
bhaktyā yaddīyate stokaṃ devi tadvallabhaṃ mama || 187 ||
[Analyze grammar]

evaṃ yāvatkathayati praśnānsūkṣmānyathoditān |
tāvadbrahmādibhirdevairviṣṇustatra yayau svayam || 188 ||
[Analyze grammar]

viṣṇuruvāca |
nāhaṃ pālayituṃ śaktastvaṃ dadāsi varānbahūn |
daityānāṃ dānavādīnāṃ rākṣasānāṃ maheśvara || 189 ||
[Analyze grammar]

vikṛtiṃ yāṃti paścātte kaṣṭaṃ vadhyā bhavaṃti me |
patreṇa puṣpamātreṇa oṃkāreṇa śivena ca |
muktiṃ yāti naro deva bhavabhaktiṃ karotu kaḥ || 190 ||
[Analyze grammar]

indrādayo'pi ye devā yajñairāpyāyayaṃti te |
na yajaṃti dvijā yajñānbhikṣādānena tuṣyasi || 191 ||
[Analyze grammar]

rudra uvāca |
indrādibhirna me kāryaṃ brahmā me kiṃ kariṣyati |
yena kena prakāreṇa prajāḥ pālyāstvayā 'dhunā || 192 ||
[Analyze grammar]

madīyā prakṛtistveṣā tāṃ kathaṃ tyaktumutsahe |
tvayāhaṃ brahmaṇā devairvarakarmaṇi yojitaḥ || 193 ||
[Analyze grammar]

idānīmeva kiṃ naṣṭaṃ muktvā devīṃ tavāgrataḥ |
bhūtvā mūrtiṃ parityajya ekākī vicarāmyaham || 194 ||
[Analyze grammar]

ityuktvā sa śivo devastatraivāṃtaradhīyata |
gate tasmiñchive tatra saṃkṣobhaḥ sumahānabhūt || 195 ||
[Analyze grammar]

umā provāca cendrādīnbrahmaviṣṇugaṇāṃstathā |
idānīṃ kiṃ mayā kāryaṃ bhavadbhiḥ śivavarjitaiḥ || 196 ||
[Analyze grammar]

atrāntare ca ye cānye devāstatra samāgatāḥ |
ṛṣayaścaiva siddhāśca tathā nāradaparvatau || 197 ||
[Analyze grammar]

gaṃgāsarasvatīnadyo nāgā yakṣāḥ samāgatāḥ |
brahmādibhiḥ samālocya kathametadbhaviṣyati || 198 ||
[Analyze grammar]

viṣṇuruvāca |
sahaiva gamyatāṃ tatra yatra devo gataḥ śivaḥ |
svalpā yāsena te yāntu narāḥ svargaṃ śivājñayā || 199 ||
[Analyze grammar]

satyaloke narā yāntu devā yāntu dharātalam |
rakṣodānavadaityānāṃ varānyacchatu śaṃkaraḥ || 200 ||
[Analyze grammar]

teṣāṃ bādhā mayā kāryā yai ca syurdharmalopakāḥ |
hṛṣṭe śive mayā kāryā vyavasthā svargagāminām || 201 ||
[Analyze grammar]

trayīdharmaṃ parityajya ye'nyaṃ dharmamupāsate |
te narā narakaṃ yāṃtu yāvadābhūtasaṃplavam || 202 ||
[Analyze grammar]

yadā'dṛśyaḥ śivo jātaḥ pravi veśa girervanam |
girīṇāṃ madhyamāsthāya tyaktvā divye sa vāsasī || 203 ||
[Analyze grammar]

gajājinaṃ parityajya tyaktvā mūrttiṃ maheśvaraḥ |
bhittvā bhūmitalaṃ devaḥ sthāṇurūpo babhūva saḥ || 204 ||
[Analyze grammar]

yasmātsvaṃyabhūrbhavati bhavaṃstasmātsvayaṃ haraḥ |
atrāṃtare surāḥ sarve na paśyaṃti maheśvaram |
jñānātītaṃ kalātītaṃ divyadhyānabahiḥ sthitam || 205 ||
[Analyze grammar]

yadā devā vyākulāḥ saṃpataṃti ravirvāyuraṃbaraṃ toyamurvī |
nije sthāne varttamānā umāyāḥ śaśaṃsurvai devadevaṃ surāṇām || 206 ||
[Analyze grammar]

svarge dharitryāṃ caritaṃ taleṣu deveṣu martyeṣu sarīsṛpeṣu |
sthūleṣu sūkṣmeṣu yathā tathaiva satyaṃ hi vācyaṃ padamasmadīyam || 207 ||
[Analyze grammar]

tato devāḥ pracalitāḥ kṛtvā gaurīṃ purassaram |
naṃdi bhadrādayaḥ sarve devā iṃdrādayastathā || 208 ||
[Analyze grammar]

skandena sahitā devī siṃhārūḍhā yayau svayam |
adhiruhya garutmaṃtaṃ yayau viṣṇuḥ sanātanaḥ || 209 ||
[Analyze grammar]

haṃsādhirūḍho bhagavānbrahmā yāti sa pṛṣṭhataḥ |
airāvataṃ samāruhya devarājo'gamatsvayam || 210 ||
[Analyze grammar]

gaṃgā sarasvatī devī yamunā ca mahānadī |
devatāśca gatāḥ sarve nāgā yakṣāḥ sakiṃnarāḥ || 211 ||
[Analyze grammar]

gatāḥ saṃkṣepataḥ sarve yatra devo maheśvaraḥ |
adhiruhya gireḥ śṛṃgamaṃbā devī vyavasthitā || 212 ||
[Analyze grammar]

viṣṇurmuktvā garutmaṃtaṃ sthito raivatake girau |
stutiṃ cakre tadā devī jagurgītaṃ susaṃyatāḥ || 213 ||
[Analyze grammar]

airāvatapadākrāṃto na cacāla sa parvataḥ |
bhittvā bhūmitalaṃ tatra nāgarājaḥ samāgataḥ || 214 ||
[Analyze grammar]

gaṃgādyāḥ saritaḥ sarvāstena raṃdhreṇa cāgatāḥ |
brahmā viṣṇuryadā devāḥ stutiṃ cakruḥ samaṃtataḥ || 215 ||
[Analyze grammar]

dadarśa rūpaṃ bhagavānbhavo devastadā haraḥ || 216 ||
[Analyze grammar]

tato hṛṣṭāḥ surāḥ sarve aṃbā hṛṣṭā gaṇāśca te |
gamyatāṃ deva kailāsaṃ devyeti saṃpramoditaḥ || 217 ||
[Analyze grammar]

īśvara uvāca |
yadi hṛṣṭāḥ surāḥ sarve gaṃgādyāḥ saritastathā |
girau raivatake viṣṇuraṃbā cātraiva tiṣṭhatu || 218 ||
[Analyze grammar]

sarasvatī ca yamunā revā cāsminvyavasthitāḥ |
svarṇarūpaṃ jalaṃ yasmātsvarṇarekheti sā nadī || 219 ||
[Analyze grammar]

vastrāpathamidaṃ kṣetraṃ bhavo devo'tra tiṣṭhatu |
tīrthametanmayā proktaṃ bhuktimuktipradāyakam |
atra snāto naro nārī mucyate sarva pātakaiḥ || 220 ||
[Analyze grammar]

iti procya śivo devaḥ kalāṃ nyasya bhave tadā |
paśyatāṃ sarvadevānāṃ yayau kailāsaparvatam || 221 ||
[Analyze grammar]

aṃbeti skandavadanātkalāṃ nyasya girau tadā |
devena sahitā devī vṛṣārūḍhā yayau svayam || 222 ||
[Analyze grammar]

nārāyaṇo raivatake girau ramye sthitaḥ svayam |
kalpādau ca yugādau ca sthito viṣṇuḥ sadā girau || 223 ||
[Analyze grammar]

bahurātrasthito devaḥ kṛtvā daityanibarhaṇam |
reme raivatake devo yāvadābhūtasaṃplavam || 224 ||
[Analyze grammar]

nārasiṃhena rūpeṇa hiraṇyakaśipurhataḥ |
hatvā tadā gatastatra nārasiṃhaṃ mumoca ha || 225 ||
[Analyze grammar]

mahāvarāharūpeṇa hiraṇyākṣo nipātitaḥ |
tadeva muktvā deveśaḥ sthito raivatake girau || 226 ||
[Analyze grammar]

sa pṛthuṃ pārthivaṃ kṛtvā devakāryeṇa vai nṛpa |
girau raivatake deva uvāsa surapūjitaḥ || 227 ||
[Analyze grammar]

atrāgatya pṛthuḥ pūrvaṃ cakre devaprapūjanam |
japamālā tadā kaṇṭhe pṛthunā saṃniveśitā |
dāmodareti deveśanāma cakre pṛthuḥ svayam || 228 ||
[Analyze grammar]

vastrāpathe devavaro bhavaḥ sthito dāmodaro raivatake vyavasthitaḥ |
aṃbetidevī girimūrdhni saṃsthitā devāśca sarve paritaḥ pratiṣṭhitāḥ || 229 ||
[Analyze grammar]

kṣetrādhipāstīrthavarasya rakṣakā devena muktā bhavasaṃnidhānataḥ |
paśyaṃti ye devavaraṃ bhavābhidhaṃ mucyaṃti te yāṃti divaṃ narā bhuvaḥ || 230 ||
[Analyze grammar]

vastrāpathasya kṣetrasya bhavasya ca mayā tava |
utpattiḥ kathitā rājankimanyacchrotumicchasi || 231 ||
[Analyze grammar]

śṛṇoti paṭhate yaśca kathāṃ cemāṃ samaṃtataḥ |
sarvapāpavinirmuktaḥ svargaloke mahīyate || 232 ||
[Analyze grammar]

brahmaghnaśca surāpaśca bhrūṇahā gurutalpagaḥ |
svarṇarekhājale snāto mucyate sarvapātakaiḥ || 233 ||
[Analyze grammar]

ye ca kīṭapataṃgādyāḥ svarṇarekhā jale mṛtāḥ |
sarvapātakanirmuktāste prayāṃti surālayam || 134 ||
[Analyze grammar]

svarṇarekhājale snātvā saṃdhyāṃ śrāddhaṃ karoti yaḥ |
vastrāpathe bhavaṃ pūjya brahmalokaṃ sa gacchati || 235 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe vastrāpathakṣetramāhātmye bhavotpattivṛttāṃta varṇanaṃnāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: