Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
sārasvatasya viprasya śrutvā bhojanṛpo vacaḥ |
vivarṇavadano bhūtvā pragṛhyāṃghrī vaco'bravīt || 1 ||
[Analyze grammar]

mune naivaṃ tvayā vācyaṃ gaṃtavyaṃ niścitaṃ mayā |
narāṇāṃ puṇyadā yātrā kathayasva kathaṃ bhavet || 2 ||
[Analyze grammar]

kiṃ grāhyaṃ kiṃ ca moktavyaṃ kiṃ deyaṃ kiṃ na dīyate |
tīrthopavāsaḥ snānaṃ ca saṃdhyāsnānavidhikramaḥ |
pūjā nidrā japo rātrau sarvaṃ saṃkṣepato vada || 3 ||
[Analyze grammar]

sārasvata uvāca |
surāṣṭradeśe gantavyaṃ girau raivatake yadi |
nṛpa yātrāvidhiṃ vakṣye tvamekāgramanāḥ śṛṇu || 4 ||
[Analyze grammar]

bṛhaspatibalaṃ gṛhya sūryaṃ saṃtarpya cottamam |
vāmataḥ pṛṣṭhataḥ sarvaṃ vṛtvā saṃśodhya vāsaram || 5 ||
[Analyze grammar]

caṃdralagnaṃ grahājjñātvā baliṣṭhājjanmarāśitaḥ |
śakunaṃ ca śubhaṃ labdhvā prasthātavyaṃ nṛpairnṛpa || 6 ||
[Analyze grammar]

tīrthe sadaiva gaṃtavyaṃ sarve māsāśca śobhanāḥ |
tithayaścottamāḥ sarvāḥ snānadānārcanādiṣu || 7 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ māsāṃte pūrṇimādine |
saṃkrāṃtau grahaṇe kālā ete proktā bhavārcane || 8 ||
[Analyze grammar]

kailāsaṃ parvataṃ tyaktvā devīṃ devāṃśca saṃgatān |
vaiśākhe paṃcadaśyāṃ tu bhūmiṃ bhittvā bhavo'bhavat || 9 ||
[Analyze grammar]

tasminneva dine devī svarṇarekhā nadī talāt |
paṃthānaṃ vāsukiṃ prāpya sarvapāpapraṇāśanī || 10 ||
[Analyze grammar]

airāvatapadākrāṃta ujjayanto mahāgiriḥ |
susrāva toyaṃ bahudhā gajapādodbhavaṃ śuci || 11 ||
[Analyze grammar]

devā brahmādayaḥ sarve gaṃgādyāḥ saritastathā |
vastrāpathe mahākṣetre bhavabhāvena saṃgatāḥ || 12 ||
[Analyze grammar]

vastrāpathasya kṣetrasya pramāṇaṃ śṛṇu bhūpate |
harasya tyajato bhūmau patitaṃ vastrabhūṣaṇam || 13 ||
[Analyze grammar]

tāvanmātraṃ smṛtaṃ kṣetraṃ devairvastrāpathaṃ kṛtam |
uttareṇa nadī bhadrā pūrvasyāṃ yojanadvayam || 14 ||
[Analyze grammar]

dakṣiṇena baleḥ sthānamujjayanto nadīmanu |
aparasyāṃ paraṃ nadyo saṃgamaṃ vāmanātpurāt || 15 ||
[Analyze grammar]

etadvastrāpathaṃ kṣetraṃ bhuktimuktipradāyakam |
kṣetrasya vistaro jñeyo yojanānāṃ catuṣṭayam || 16 ||
[Analyze grammar]

vaiśākhapaṃcadaśyāṃ tu bhavo bhāvena bhūpate |
pūjyate śivaloke tu sthīyate brahmavāsaram || 17 ||
[Analyze grammar]

ato vasaṃte saṃprāpte prayāṇaṃ kuru bhūpate |
nigṛhya niyamānbhūtvā śuciḥ snāto jitendriyaḥ || 18 ||
[Analyze grammar]

gajavājirathāṃstyaktā padābhyāṃ yāti yo naraḥ |
puṣpakeṇa vimānena sa yāti śivamaṃdiram || 19 ||
[Analyze grammar]

ekabhaktena naktena tathaivāyācitena ca |
bhikṣāhāreṇa toyena phalāhāreṇa vā yadi || 20 ||
[Analyze grammar]

upavāsena kṛcchreṇa śākāhāreṇa yāti yaḥ |
sa yāti sundarīvṛndairvījyamāno gaṇairdivi || 21 ||
[Analyze grammar]

malasnānaṃ vinā mārge pādābhyaṃgavivarjitaḥ |
maladhārī kṣīṇatanuryaṣṭihasto jitendriyaḥ || 22 ||
[Analyze grammar]

śītātapajalakliṣṭaḥ śivasmaraṇatatparaḥ |
yadi yāti naro yāti sa bhittvā sūryamaṃḍalam || 23 ||
[Analyze grammar]

narakasthānapi pitṝnmātṛtaḥ pitṛto nṛpa |
akṣayaṃ sapta saptaiva nayedevaṃ śivālaye || 24 ||
[Analyze grammar]

luṇṭhanbhūmau yadā yāti mṛgacarmāvaguṃṭhitaḥ |
daṇḍapramāṇabhūmervā saṃkhyāṃ kurvannaro yadi || 25 ||
[Analyze grammar]

araṇye nirjale sthāne jalāṃtaḥparipīḍitaḥ |
śaraṇyaṃ śaṃkaraṃ kṛtvā mano niścalamātmanaḥ || 26 ||
[Analyze grammar]

saptadvīpavatīṃ pṛthvīṃ samudravasanāṃ nṛpa |
sa labdhvā bahubhiryajñairyajñe dattvā ca medinīm || 27 ||
[Analyze grammar]

saptabhaumavimānastho divyadeho harākṛtiḥ |
nirīkṣya medinīṃ maṃdaṃ kṛta maṃgalamaṇḍanam || 28 ||
[Analyze grammar]

mṛganetrābhujasparśalagnapīnapayodharaḥ |
gītavādyavinodena satyalokaṃ vrajennaraḥ || 29 ||
[Analyze grammar]

vidhāya bhujavegaṃ vā pādau baddhvā śanaiḥ śanaiḥ |
maunena mānuṣo māyāṃ tyaktvā yāti śivālaye || 30 ||
[Analyze grammar]

brahmaghno vā surāpo vā steyī vā gurutalpagaḥ |
kṛtaghno mucyate pāpairmṛto muktimavāpnuyāt || 31 ||
[Analyze grammar]

mātaraṃ pitaraṃ deśaṃ bhrātaraṃ svajanabāṃdhavān |
grāmaṃ bhūmiṃ gṛhaṃ tyaktvā kṛtvā ceṃdriyasaṃyamam || 32 ||
[Analyze grammar]

gṛhītvā śivasaṃskāraṃ naro bhrāmyati bhūtale |
draṣṭuṃ tīrthānyanekāni puṇyānyāyatanāni ca || 33 ||
[Analyze grammar]

kasmiṃstīrthe śubhe sthāne chittvā saṃsārabandhanam |
abhayāṃ dakṣiṇāṃ dattvā śivaśiveti bhāṣakaḥ || 34 ||
[Analyze grammar]

ekāṃte nirjane sthāne śivasmaraṇatatparaḥ |
yadi tiṣṭhati taṃ yānti namaskartuṃ narādhipa || 35 ||
[Analyze grammar]

āyāṃti devatāḥ sarve cihnaṃ tasya nirīkṣitum |
vimānavṛndairnetavyaḥ kadāsau puruṣottamaḥ || 36 ||
[Analyze grammar]

yadā tu pañcatvamupaiti kāle kalevaraṃ skandhakṛtaṃ naraiśca |
nirīkṣyamāṇaḥ surasundarībhiḥ sa nīyamāno madavihvalābhiḥ || 37 ||
[Analyze grammar]

surendrasūryāgnidhaneśarudraiḥ saṃpūjyamānaḥ śivarūpadhārī |
surādilokānpravimucya vegācchivālaye tiṣṭhati rudrabhaktaḥ || 38 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe dvitīye vastrāpathakṣetra māhātmye vastrāpathayātrāvidhānavarṇanaṃnāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: