Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

rājovāca |
kathaṃ tvaṃ hariṇīrūpe jātā mānuṣarūpiṇī |
kena saṃvardhitā bālye kathaṃ te rūpamīdṛśam || 1 ||
[Analyze grammar]

mṛgyuvāca |
śṛṇu deva pravakṣyāmi yadvṛttaṃ kanyake vane |
ṛṣiruddālakonāma gaṃgākūle mahātapāḥ || 2 ||
[Analyze grammar]

prabhāte mūtramutsṛṣṭuṃ gato deva vanāṃtare |
mūtrāṃte patito bhūmau vīryabiṃdurdvijanmanaḥ || 3 ||
[Analyze grammar]

yāvatsa calito vipraḥ śaucaṃ kṛtvā prayatnataḥ |
tāvanmṛgī samāyātā dṛṣṭvā puṣpavanāṃtarāt || 4 ||
[Analyze grammar]

cāpalyādbhakṣitaṃ vīryaṃ dṛṣṭaṃ brahmarṣiṇā svayam |
yasmādaśnāti me vīryaṃ tasmādgarbho bhaviṣyati || 5 ||
[Analyze grammar]

mamarūpā tavavaktrā nārī garbhe bhaviṣyati |
varddhayiṣyati devyastāṃ rasairdivyaiḥ sutāṃ tava || 6 ||
[Analyze grammar]

kenāpi daivayogena jñānaṃ tasyā bhaviṣyati |
evamuddālakādeva saṃjātāhaṃ mṛgānanā |
praviśyāgnau mṛtā pūrvaṃ tvayā sārddhaṃ narādhipa || 7 ||
[Analyze grammar]

tasmājjātaṃ satītvaṃ me saptajanmani vai prabho |
yattvayā kurvatā rājyaṃ pāpaṃ vai samupārjitam || 8 ||
[Analyze grammar]

kṣattradharmaṃ parityajya palāyanaparo mṛtaḥ |
tadeno hi mayā dagdhaṃ citāgnau nṛpasattama || 9 ||
[Analyze grammar]

patiṃ gṛhītvā yā nārī mṛtamagnau viśedyadi |
sā tārayati bhartāramātmānaṃ ca kuladvayam || 10 ||
[Analyze grammar]

gograhe deśabhaṃge ca saṃgrāme sammukhe mṛtaḥ |
sa sūryamaṇḍalaṃ bhittvā brahmaloke mahīyate || 11 ||
[Analyze grammar]

anāśakaṃ yo vidadhāti marttyo dinedine yajñasahasrapuṇyam |
sa yāti yānena gaṇānvitena vidhūya pāpāni suraiḥ sa pūjyate || 12 ||
[Analyze grammar]

gaṃgājale prayāge vā kedāre puṣkare ca ye |
vastrāpathe prabhāse ca mṛtāste svargagāminaḥ || 13 ||
[Analyze grammar]

dvārāvatyāṃ kurukṣetre yogābhyāsena ye mṛtāḥ |
harirityakṣaraṃ mṛtyau yeṣāṃ te svargagāminaḥ || 14 ||
[Analyze grammar]

pūjayitvā hariṃ ye tu bhūmau darbhatilaiḥ saha |
tilāṃśca pañcalohaṃ ca dattvā ye tu payasvinīm || 15 ||
[Analyze grammar]

ye mṛtā rājaśārdūla te narāḥ svarga gāminaḥ |
utpādya putrānsaṃsthāpya pitṛpaitāmahe pade || 16 ||
[Analyze grammar]

nirmalā niṣkalaṃkā ye te mṛtāḥ svargagāminaḥ |
vratopavāsaniratāḥ satyācāraparāyaṇāḥ |
ahiṃsāniratāḥ śāṃtāste narāḥ svargagāminaḥ || 17 ||
[Analyze grammar]

sāpavādo raṇaṃ tyaktvā mṛto yasmānnarādhipa |
saptayoniṣu te janma tasmājjātaṃ mayā saha || 18 ||
[Analyze grammar]

tvāṃ vinā me patirmā bhūnmaraṇe yācitaṃ mayā |
tadāṃtarikṣe rājendra vāguvācāśarīriṇī |
ādau pāpaphalaṃ bhuktvā paścā tsvargaṃ gamiṣyasi || 19 ||
[Analyze grammar]

yadi vastrāpathe gatvā śiraḥ kaścidvimuṃcati |
svarṇarekhājale rājanmānuṣaṃ syānmukhaṃ mama || 20 ||
[Analyze grammar]

ahaṃ mānuṣavaktrā'smi pāpacchāyā'vṛtaṃ mukham |
dṛśyate mṛgavaktrābhaṃ tasmācchīghraṃ vimuṃcaya || 21 ||
[Analyze grammar]

iti śrutvā vaco rājā sārasvatamudaikṣata |
jano vihasya sānandaṃ sarvaṃ satyaṃ mṛgīvacaḥ || 22 ||
[Analyze grammar]

ityuktvā'ha dvijendraḥ sa evaṃ kuru nṛpottama |
evaṃ rājñā samādiṣṭaḥ pratīhāro yayau vanam || 23 ||
[Analyze grammar]

vastrāpathe mahātīrthe bhavaṃ draṣṭuṃ tvarānvitaḥ |
tvaksārajālirmahatī svarṇarekhājalopari || 24 ||
[Analyze grammar]

varttate tacchiro yatra vaṃśaprotaṃ mahāvane |
sārasvatasya śiṣyeṇa kuśalena niveditam || 25 ||
[Analyze grammar]

tīrthaṃ vastrāpathaṃ gatvā bhavasyāgre mahānadī |
jāle tatra śiro dṛṣṭaṃ tacca toye vimocitam || 26 ||
[Analyze grammar]

snātvā saṃpūjya tīrtheśaṃ pratīhāraḥ samabhyagāt |
śiṣyeṇa sahito vegādrathenādityavarcasā || 27 ||
[Analyze grammar]

yadāgataḥ pratīhārastadā sārasvatena sā |
vṛtā cāndrāyaṇenaiva māsamekaṃ nirantaram || 28 ||
[Analyze grammar]

saṃpūrṇe tu vrate tasyā divyaṃ vaktraṃ sulocanam |
suśobhanaṃ dīrghakeśaṃ dīrghakarṇaṃ śubhadvijam || 29 ||
[Analyze grammar]

kambugrīvaṃ padmagaṃdhaṃ sarvalakṣaṇasaṃyutam |
vratāṃte mūrcchitā bālā gatajñānā vabhūva sā || 30 ||
[Analyze grammar]

na devī na ca gaṃdharvī nāsurī na ca kiṃnarī |
yādṛśī sā tadā jātā tīrthabhāvena sundarī || 31 ||
[Analyze grammar]

pariṇītā tu sā tena bhojarājena sundarī |
mṛgīmukhīti vikhyātā devī sā bhuvaneśvarī || 32 ||
[Analyze grammar]

na jānāti punaḥ kiṃcidyadvṛttaṃ rājamandire |
kṛtā sā paṭṭamahiṣī bhojarājena dhīmatā || 33 ||
[Analyze grammar]

īśvara uvāca |
deśānāṃ pravaro deśo girīṇāṃ pravaro giriḥ |
kṣetrāṇāmuttamaṃ kṣetraṃ vanānāmuttamaṃ vanam || 34 ||
[Analyze grammar]

gaṃgā sarasvatī tāpī svarṇarekhājale sthitā |
brahmā viṣṇuśca sūryaśca sarva indrādayaḥ surāḥ || 35 ||
[Analyze grammar]

nāgā yakṣāśca gandharvā asminkṣetre vyavasthitāḥ |
brahmāṃḍaṃ nirmitaṃ yena trailokyaṃ sacarācaram || 36 ||
[Analyze grammar]

devā brahmādayo jātāḥ sa bhavo'tra vyavasthitaḥ |
śivo bhaveti vikhyātaḥ svayaṃ devastrilocanaḥ || 37 ||
[Analyze grammar]

veveti skandaracanādbhavānī cātra saṃsthitā |
ato yannādhikaṃ proktaṃ tīrthaṃ devi mayā tava || 38 ||
[Analyze grammar]

tasmiñjale snānaparo naro yadi saṃdhyāṃ vidhāyānu karoti tarpaṇam |
śrāddhaṃ pitṝṇāṃ ca dadāti dakṣiṇāṃ bhavodbhavaṃ paśyati mucyate bhavāt || 39 ||
[Analyze grammar]

atha yadi bhavapūjāṃ divyapuṣpaiḥ karoti tadanu śivaśiveti stotrapāṭhaṃ ca gītam |
suravara gaṇavṛndaiḥ stūyamāno vimānaiḥ suravaraśivarūpo mānavo yāti nākam || 40 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe dvitīye vastrāpathakṣetramāhātmye svarṇarekhāyāṃ mṛgānanāyāḥ pūrvajanmamṛgamukhaprakṣepaṇena divyamukhatvaprāptyuttaraṃ bhojanṛpatipariṇaya vṛttāntapūrvakaṃ svarṇarekhāmāhātmyavarṇanaṃnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: