Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
adhunā saṃpravakṣyāmi maṃgalātpaścime vrajet |
tatra siddheśvaraṃ paśyetsarvasiddhipradāyakam || 1 ||
[Analyze grammar]

tatraiva cakratīrthaṃ tu tīrthakoṭiphalapradam |
lokeśvaraṃ svayaṃbhūtaṃ pūrvamiṃdreśvareti ca || 2 ||
[Analyze grammar]

dṛṣṭvā taṃ vidhivaddevi tato yakṣavanaṃ vrajet |
maṃgalātpaścime bhāge yatra devī svayaṃ sthitā || 3 ||
[Analyze grammar]

yakṣeśvarī mahābhāgā vāṃchitārthapradāyinī |
tāṃ saṃpūjya vidhānena tato vastrāpathaṃ punaḥ || 4 ||
[Analyze grammar]

giriṃ raivatakaṃ gatvā kuryādyātrāvidhānataḥ |
mṛgīkuṃḍāditīrthāni saṃti tatraiva koṭiśaḥ || 5 ||
[Analyze grammar]

yadbhuktiśikhare devi sīmāliṃgaṃ hi tatsmṛtam |
daśakoṭistu tīrthāni tatra saṃti varāna ne || 6 ||
[Analyze grammar]

yatra vai yādavāḥ siddhāḥ kalau ye buddhirūpiṇaḥ |
śatasahasrārbudaṃ ca liṃgaṃ tatraiva tiṣṭhati || 7 ||
[Analyze grammar]

gajeṃdrasya padaṃ tatra tatraiva rasakūpikāḥ |
sapta kuṇḍāni tatraiva raivate parvatottame || 8 ||
[Analyze grammar]

aṃbikā ca sthitā devī pradyumnaḥ sāṃba eva ca |
liṃgākāre parvate tu tatra tīrthāni koṭiśaḥ || 9 ||
[Analyze grammar]

mṛgīkuṃḍaṃ ca tatraiva kālameghastathaiva ca |
kṣetrapālasvarūpeṇa mahodadhi svayaṃ sthitaḥ |
dāmodaraśca tatraiva bhavo brahmāḍanāyakaḥ || 10 ||
[Analyze grammar]

pārvatyuvāca |
śrutāni tava tīrthāni deveśa vadatastava |
gaṃgā sarasvatī puṇyā yamunā ca mahānadī || 11 ||
[Analyze grammar]

godāvarī gomatī ca nadī tāpī ca narmadā |
sarayūḥ svarṇarekhā ca tamasā pāpanāśinī || 12 ||
[Analyze grammar]

nadyaḥ samudrasaṃyogāḥ sarvāḥ puṇyāḥ śrutā mayā |
mokṣāraṇyāni divyāni |divyakṣetrāṇi yāni ca || 13 ||
[Analyze grammar]

nagaryo muktidāyinyastāḥ śrutāstvatprasādataḥ |
brahmaviṣṇuśivādīnāṃ sūryeṃduvaruṇasya ca || 14 ||
[Analyze grammar]

devatānā mṛṣīṇāṃ ca saṃti sthānānyanekaśaḥ |
paraṃ deva tvayā puṇyaṃ prabhāsaṃ kathitaṃ mama || 15 ||
[Analyze grammar]

tasmādyaccādhikaṃ proktaṃ kṣetraṃ vastrāpathaṃ tvayā |
śṛṇvaṃtyā ca mayā pūrvaṃ na pṛṣṭaṃ kāraṇaṃ tadā || 16 ||
[Analyze grammar]

idānīṃ ca śrutaṃ sarvaṃ svasthāhaṃ kāraṇaṃ vada |
prabhāvaṃ prathamaṃ brūhi kṣetrasya ca bhavasya ca || 17 ||
[Analyze grammar]

kasmindeśe ca tattīrthaṃ śivaḥ kenātra saṃsthitaḥ |
svayaṃbhūrbhagavānrudraḥ kathaṃ tatra sthitaḥ svayam |
prabho me mahadāścaryaṃ vartate tadvadādhunā || 18 ||
[Analyze grammar]

īśvara uvāca |
vastrāpathasya kṣetrasya prabhāvaṃ prathamaṃ śṛṇu |
paścādbhavasya māhātmyaṃ śṛṇu tvaṃ ca varānane || 19 ||
[Analyze grammar]

kānyakubje mahākṣetre rājā bhojeti viśrutaḥ |
purā puṇyayuge dharmyaḥ prajā dharmeṇa śāsati || 20 ||
[Analyze grammar]

viśālākṣo dīrghabāhurvidvānvāggmī priyaṃvadaḥ |
sarvalakṣaṇasaṃpūrṇo bahvāścaryavilokakaḥ || 21 ||
[Analyze grammar]

vanātkadācidabhyetya vanapālobravīdidam |
āścaryaṃ bhramatā deva vane dṛṣṭaṃ mayādhunā || 22 ||
[Analyze grammar]

girau viṣamabhūbhāge vahuvṛkṣasamākule |
mṛgayūthagatā nārī mayā dṛṣṭā mṛgānanā || 23 ||
[Analyze grammar]

mṛgavatplavate bālā sadā tatraiva dṛśyate |
iti śrutvā vaco rājā tuṣṭastasmai dhanaṃ dadau || 24 ||
[Analyze grammar]

caturaṃ turagaṃ divyaṃ vāsasī svarṇabhūṣaṇam |
idānīmeva yāsyāmi senādhyakṣa tvayā saha || 25 ||
[Analyze grammar]

aśvānāṃ daśasāhasraṃ vāgurāṇāṃ tvanekadhā |
pattayo yāṃtu sarvatra veṣṭayaṃtu giriṃvaram || 26 ||
[Analyze grammar]

na haṃtavyo mṛgaḥ kaścidrakṣaṇīyā hi sā mṛgī |
strīveṣadhāriṇī nārī mṛgī bhavati bhūtale || 27 ||
[Analyze grammar]

kva yāsyati varākī sā madbalaiḥ paripīḍitā |
śastrāstravarjitaṃ sainyaṃ vanapālapadānugam || 28 ||
[Analyze grammar]

ahorātreṇa saṃprāptaṃ bahuvyādhajanāgrataḥ |
aśvādhirūḍho balavānbhojarājo yayau svayam || 29 ||
[Analyze grammar]

niḥśabdapadasañcāraḥ saṃjñāsaṃketabhāṣakaḥ |
giriṃ saṃveṣṭayāmāsa vāgurābhiḥ svayaṃ nṛpaḥ || 30 ||
[Analyze grammar]

vanapālena sahito mṛgayūthaṃ dadarśa saḥ |
sā mṛgī mṛgamadhyasthā nārīdehā mukhe mṛgī |
mṛgavacceṣṭate bālā dhāvate ca mṛgaiḥ saha || 31 ||
[Analyze grammar]

aśvagaṃdhānsamāghrāya santrastā mṛgayūthapāḥ |
kṣubdhā bhrāntāḥ kṣaṇe tasminsarve yāṃti diśo daśa || 32 ||
[Analyze grammar]

mṛgavaktrā tu yā nārī mṛgaiḥ katipayaiḥ saha |
plavamānā nipatitā vāgurāyāṃ vicetanā || 33 ||
[Analyze grammar]

balādhyakṣeṇa vidhṛtā mṛgaiḥ saha śanairnṛpaḥ |
dadarśa mahadāścaryaṃ bhojarājo janairvṛtaḥ || 34 ||
[Analyze grammar]

tataḥ kolāhalo jātaḥ paramānaṃdinisvanaḥ |
mṛgaiḥ saha samāninye kānyakubjaṃ mṛgīṃ nṛpaḥ || 35 ||
[Analyze grammar]

divyavastrasamācchannā divyābharaṇabhūṣitā |
narayānasthitā nārī praviveśa mṛgairvṛtā || 36 ||
[Analyze grammar]

vāditrairbrahmaghoṣaiśca nīyate nṛpamaṃdiram |
janairjānapadairmārge dṛśyate nṛpamandire || 37 ||
[Analyze grammar]

nīyamānā nāgaraiśca mahadāścaryabhāṣakaiḥ |
puṇye muhūrtte saṃprāpte sā mṛgī nṛpamandiram || 38 ||
[Analyze grammar]

pratīhāreṇa rājendra vacasā vārito janaḥ |
gataḥ senāpatiḥ sainyaṃ gṛhītvā svaniketanam || 39 ||
[Analyze grammar]

rājāpi svagṛhaṃ prāpya snātvā saṃpūjya devatāḥ |
tāṃ mṛgīṃ snāpayāmāsa divyagandhānulepanām || 40 ||
[Analyze grammar]

kuṅkumena viliptāṃgīṃ divyavastrāvaguṃṭhitām |
yathocitaṃ yathāsthānaṃ divyābharaṇabhūṣitām || 41 ||
[Analyze grammar]

ekāṃte nirjane rājā babhāṣe cārulocanām |
kā tvaṃ kasya sutā kena kāraṇena mṛgaiḥ saha || 42 ||
[Analyze grammar]

strīṇāṃ śarīraṃ te kasmānmṛgīṇāṃ vadanaṃ kutaḥ |
iti sarvaṃ samācakṣva paraṃ kautūhalaṃ hi me || 43 ||
[Analyze grammar]

evaṃ sā procyamānāpi na babhāṣe kathaṃcana |
mūkavanna vijānāti na ca bhuṃkte sulocanā || 44 ||
[Analyze grammar]

na bhuṃkte pṛthivīpālo na rājyaṃ bahu manyate |
na dārairvidyate kāryaṃ nāśvairna ca gajai rathaiḥ || 45 ||
[Analyze grammar]

tadeva rājyaṃ te dārāste gajāstaddhanaṃ bahu |
pramadāmadasaṃraktaṃ yatra saṃkrīḍate manaḥ || 46 ||
[Analyze grammar]

āhūyāha pratīhāraṃ tayā saṃmohito nṛpaḥ |
purodhasaṃ guruṃ viprānācāryāñchīghramānaya || 47 ||
[Analyze grammar]

daivajñānatha mantrajñānbhiṣajastāṃtrikāṃstathā |
iti sannodito rājñā pratīhāro yayau svayam || 48 ||
[Analyze grammar]

ājagāma sa vegena samānīya dvijottamān |
rājñe vijñāpayāmāsa deva viprāḥ samāgatāḥ || 49 ||
[Analyze grammar]

praveśaya guruṃ dvāḥsthaṃ saṃprāptānmaddhite ratān |
iti sannodito rājñā tathā cakre sa buddhimān || 50 ||
[Analyze grammar]

abhyutthāya nṛpaḥ pūrvaṃ namaskṛtya prapūjya ca |
āsaneṣūpaviṣṭāṃstānbabhāṣe kāryatatparaḥ || 51 ||
[Analyze grammar]

idamāścaryamevaikaṃ kathaṃ śakyaṃ niveditum |
jānīta hi svayaṃ sarve lokataḥ śāstrato'pi vā || 52 ||
[Analyze grammar]

kathameṣā samutpannā kasyedaṃ karmaṇaḥ phalam |
asyāṃ kena prakāreṇa vacanaṃ mānuṣaṃ bhavet || 53 ||
[Analyze grammar]

svayaṃ manuṣyavadanā kathameṣā bhaviṣyati |
sāvadhānairdvijairbhūyaḥ sarvaṃ saṃcintya cocyatām || 54 ||
[Analyze grammar]

viprā ūcuḥ |
deva sārasvato nāma kurukṣetre dvijottamaḥ |
ūrddhvaretāḥ sarasvatyāṃ tapastepe jitendriyaḥ || 55 ||
[Analyze grammar]

kathayiṣyati sarvaṃ te tenādiṣṭā mṛgī svayam |
iti śrutvā vaco rājā yayau sārasvataṃ dvijam || 56 ||
[Analyze grammar]

sarasvatījale snātaṃ prabhāse dhyānatatparam |
dṛṣṭvā pradakṣiṇīkṛtya sāṣṭāṃgaṃ taṃ praṇamya ca |
upaviṣṭo nṛpo bhūmau prāṃjaliḥ sañjitendriyaḥ || 57 ||
[Analyze grammar]

manuṣyapadasaṃcāraṃ śrutvā jñātvā ca kāraṇam |
sārasvato babhāṣe'tha taṃ nṛpaṃ bhaktitatparam || 58 ||
[Analyze grammar]

sārasvata uvāca |
bhojarāja śubhaṃ testu jñātaṃ tatkāraṇaṃ mayā |
mṛgānanā tvayā nārī samānītā vanātkila || 59 ||
[Analyze grammar]

mahadāścaryamevaitattava cetasi varttate |
ādiṣṭā tu mayā bālā sarvaṃ te kathayiṣyati || 60 ||
[Analyze grammar]

jānāmyahaṃ mahārāja caritraṃ janma yādṛśam |
āścaryaṃ saṃbhavelloke kathyamānaṃ tayā svayam || 61 ||
[Analyze grammar]

ityādiśya gato vegādrathenādityavarcasā |
ahorātradvayenaiva saṃprāpto nṛpa mandiram || 62 ||
[Analyze grammar]

praviśya ca mṛgīṃ dṛṣṭvā yatrāste mṛgalocanā |
tayā sārasvato jñāto dharmajñaḥ sarvaviddvijaḥ || 63 ||
[Analyze grammar]

mṛgyuvāca |
eṣa sarvaṃ hi jānāti kāraṇaṃ yacca yādṛśam |
varttamānaṃ bhaviṣyaṃ ca bhūtaṃ yadbhuvanatraye || 64 ||
[Analyze grammar]

etena maraṇaṃ jñātaṃ madīyaṃ pūrvajanmani |
vastrāpathe mahākṣetre tapastaptaṃ bhavālaye || 65 ||
[Analyze grammar]

vidhūya kaluṣaṃ sarvaṃ jñānamutpādya yatnataḥ |
jarāmaraṇanirmuktaḥ pratyakṣaṃ dṛṣṭavānbhavam || 66 ||
[Analyze grammar]

asya tuṣṭo bhavo devo jñātaṃ tīrthasya kāraṇam |
ādiṣṭayā mayā vācyaṃ bhavejjanmani kāraṇam || 67 ||
[Analyze grammar]

iti cintāparā yāvattāvadvipraḥ samāgataḥ |
tasmai praṇāmaparamā mūrcchitā nipapāta sā || 68 ||
[Analyze grammar]

atha sārasvato jñānājjñātavānkāraṇaṃ ca tat |
ānayantu dvijā vegātkalaśaṃ toyasaṃbhṛtam || 69 ||
[Analyze grammar]

savauṃṣadhīḥ pallavāṃśca dūrvāḥ puṣpāṇi cākṣatān |
dhūpaṃ ca caṃdanaṃ caiva gomayaṃ madhusarpiṣī || 70 ||
[Analyze grammar]

ityādiṣṭairdvijairvegātsamānītaṃ nṛpājñayā |
upalipya ca bhūbhāgaṃ svastikaṃ saṃniveśya ca || 71 ||
[Analyze grammar]

tatrāgnikāryaṃ kṛtvā'tha vedānkuṃbhe nidhāya saḥ |
indraṃ tasmiṃśca vinyasya dikpālāṃśca yathākramam |
hutvāgniṃ sa caruṃ kṛtvā grahapūjāmakārayat || 72 ||
[Analyze grammar]

toyaṃ suvarṇapātrasthaṃ kṛtvā kuṃbhānsvayaṃ guruḥ |
abhiṣekaṃ tataścakre muhūrte sārvakāmike || 73 ||
[Analyze grammar]

abhiṣiktā tu sā tena pūtā snānārthavāriṇā |
jātā sacetanā bālā sarvaṃ paśyati cakṣuṣā || 74 ||
[Analyze grammar]

śṛṇoti sarvaṃ jānāti caritraṃ pūrvajanmanaḥ |
badarīphalamātraṃ tu puroḍāśaṃ dadau guruḥ || 75 ||
[Analyze grammar]

tayopabhuktaṃ yatnena tataścakre sa mārjjanam |
mānuṣe vacane karṇe dadau jñānaṃ gurustataḥ || 76 ||
[Analyze grammar]

gurave dakṣiṇāṃ dattvā tataḥ sā ca mṛgānanā |
bhojarājāya sarva ca caritraṃ pūrvajanmanaḥ || 77 ||
[Analyze grammar]

vaktuṃ pracakrame bālyādyadvṛttaṃ pūrvajanmani |
namaskṛtya guruṃ pūrvaṃ brāhmaṇānkṣatriyāṃstathā || 78 ||
[Analyze grammar]

mṛgyuvāca |
na viṣādastvayā kāryo rājañcchrutvā mayoditam |
itastvaṃ saptame sthāne kaliṃgādhipateḥ sutaḥ || 79 ||
[Analyze grammar]

mṛte pitari bālastvaṃ svabhiṣiktaḥ svamaṃtribhiḥ |
ahaṃ hi vaṃgarājasya saṃjātā duhitā kila || 80 ||
[Analyze grammar]

pariṇītā tvayā deva pitrā dattā svayaṃ nṛpa |
tvayā'haṃ paṭṭamahiṣī kṛtā yoṣidvarā yataḥ || 81 ||
[Analyze grammar]

yuvā jātaḥ krameṇaiva hiṃsraḥ krūro babhūva ha |
na vedaśāstrakuśalo dayādharmavivarjitaḥ || 82 ||
[Analyze grammar]

lubdho mānī mahākrodhī satyācāra bahiṣkṛtaḥ |
na devaṃ na guruṃ viprānno jānāti durāśayaḥ || 83 ||
[Analyze grammar]

viraktā hi prajāstasya brāhmaṇocchedakārakaḥ |
samāsannairnṛpaistasya deśaḥ sarvo viluṃpitaḥ |
sainyaṃ sarvaṃ samādāya yuddhāyopajagāma saḥ || 84 ||
[Analyze grammar]

sahaivāhaṃ gatā deva yuddhaṃ jātaṃ nṛpaiḥ saha |
hāritaṃ sainikaistasya gatā naṣṭā diśo daśa || 85 ||
[Analyze grammar]

tyaktvā dharmaṃ nijaṃ rājā palāyanaparo'bhavat |
gacchamānastu nṛpatiḥ śatrubhiḥ paripīḍitaḥ || 86 ||
[Analyze grammar]

tavāsmivādī duṣṭātmā hato lokavirodhakaḥ |
dehaṃ tasya gṛhītvāgnau praviṣṭāhaṃ nṛpottama || 87 ||
[Analyze grammar]

mṛtasyaivaṃ gatirnāsti narake sa vipacyate |
mṛtaṃ kāṃtaṃ samādāya bhāryāgnau praviśedyadi || 88 ||
[Analyze grammar]

sā tārayati pāpiṣṭhaṃ yāvadābhūtasaṃplavam |
iha pāpakṣayaṃ kṛtvā paścātsvarge mahīyate || 89 ||
[Analyze grammar]

atastvaṃ brāhmaṇo jāto deśe mālavake nṛpa |
tasyaiva tatra bhāryāhaṃ saṃbhūtā brāhmaṇī nṛpa || 90 ||
[Analyze grammar]

dhanadhānyasamṛddho'bhūttathā jīvadhanādhikaḥ |
mṛtaḥ pitā mṛtā mātā sa ca bhrātṛvivarjitaḥ || 91 ||
[Analyze grammar]

dhanadhānyasamṛddho'pi lubdho bhramati bhūtale |
atīva kopano vipro vedapāṭhavivarjitaḥ || 92 ||
[Analyze grammar]

snānasaṃdhyādihīnaśca māyāvī yācate janam |
bhaktiṃ karomi paramāṃ sa ca krudhyati māṃ prati || 93 ||
[Analyze grammar]

saṃtānaṃ tasya vai nāsti dhanarakṣāparo hi saḥ |
na dadāti na cāśnāti na juhoti sa rakṣati || 94 ||
[Analyze grammar]

na tarpaṇaṃ tilairvipro vidadhātyatilo bhataḥ |
kārttike'pi ca saṃprāpte viṣṇupūjāvivarjitaḥ || 95 ||
[Analyze grammar]

dīpaṃ dadāti no vipro māsamekaṃ nirantaram |
na bhuṃkte śākapatraṃ sa ekāhāro niraṃtaram || 96 ||
[Analyze grammar]

māse nabhasye saṃprāpte prāpte kṛṣṇe nṛpottama |
na karoti gṛhe śrāddhaṃ snānatarpaṇavarjitaḥ || 97 ||
[Analyze grammar]

na jānāti dinaṃ pitryaṃ pakṣamekaṃ nirantaram |
anyatra bhuṃkte vipro'sau kṣayāhe'pi samāgate || 98 ||
[Analyze grammar]

makarasthe'pi saṃkrāṃtau kṛśarānnaṃ dadāti na |
tilānsuvarṇaṃ tāraṃ vā vastraṃ vā phalameva ca |
śākapatraṃ sa puṣpaṃ vā na dadāti tatheṃdhanam || 99 ||
[Analyze grammar]

gavāṃ gavāhnikaṃ naiva kathaṃ muktirbhaviṣyati |
na yāti viṣṇuśaraṇaṃ saṃprāpte dakṣiṇāyane || 100 ||
[Analyze grammar]

dhenuṃ dadāti no vipro grahaṇe caṃdrasūryayoḥ || 101 ||
[Analyze grammar]

ekāpi dattā supayasvinī sā savastraghaṃṭābharaṇopapannā |
vatsena yuktā hi dadāti dātre muktiṃ kulasyāsya karoti vṛddhim || 102 ||
[Analyze grammar]

yāvaṃti romāṇi bhavaṃti tasyāstāvaṃti varṣāṇi mahīyate saḥ |
brahmālaye siddha gaṇairvṛto'sau saṃtiṣṭhate sūryasamānatejāḥ || 103 ||
[Analyze grammar]

devālayaṃ no vidadhāti vāpīṃ kūpaṃ taḍāgaṃ na karoti kuṇḍam |
puṇyaṃ vivāhaṃ sujanopakāraṃ nāsau satāṃ vā dvijamaṃdiraṃ ca || 104 ||
[Analyze grammar]

dhanaṃ sadā bhūmigataṃ karoti dharmaṃ na jānāti kulasya cāsau |
ahaṃ hi tasyānugatā bhavāmi kathaṃ hi kāṃtaṃ parivaṃ cayāmi || 105 ||
[Analyze grammar]

evaṃ hi varttamānaḥ sa kāladharmamupeyivān |
dhanalobhānmayā deva maraṇaṃ parivarjitam || 106 ||
[Analyze grammar]

paśyantyā gotribhiḥ sarvaṃ gṛhītaṃ dhanasaṃcayam |
kālena mahatā deva mṛtā'haṃ dvijamaṃdire || 107 ||
[Analyze grammar]

śvetasarpaḥ samabhavaddeśe tasminnarottama |
tatraivāhaṃ brāhmaṇasya saṃjātā tanayā nṛpa || 108 ||
[Analyze grammar]

varṣeṣṭame tu saṃprāpte pariṇītā dvijanmanā |
tasminneva gṛhe sarpo madīye vasate nṛpa || 109 ||
[Analyze grammar]

bhāryā mameti saṃdaṣṭo rātrau bharttā mahā hinā |
mṛto'pi brāhmaṇaiḥ sarpo laguḍairvinipātitaḥ || 110 ||
[Analyze grammar]

vaidhavyaṃ mama dattvā tu dvijasarpau mṛtāvubhau |
pitrā mātrā mahāśokaṃ kṛtvā me muṇḍitaṃ śiraḥ || 111 ||
[Analyze grammar]

vasānā śvetavastraṃ ca viṣṇubhaktiparāyaṇā |
māsopavāsaniratā yāni tīrthānyanekaśaḥ || 112 ||
[Analyze grammar]

sarpastu makaro jāto godāvaryāṃ śivālaye |
devaṃ bhīmeśvaraṃ draṣṭuṃ gatā'haṃ svajanaiḥ saha || 113 ||
[Analyze grammar]

yāvatsnātuṃ praviṣṭā'haṃ vṛtā sarvajanairnṛpa |
makareṇa tadā dṛṣṭā bhāryeyaṃ mama vallabhā |
gṛhītā makareṇāhaṃ netumaṃtarjale nṛpa || 114 ||
[Analyze grammar]

hāhākāraḥ samabhavajjanaḥ kṣubdhaḥ samaṃtataḥ |
kuṃtāghātena kenāsau makarastu nipātitaḥ || 115 ||
[Analyze grammar]

jhaṣavaktraḥ sthitā cāhaṃ mṛtā kṛṣṭā janairbahiḥ |
agniṃ dattvā jale kṣiptvā bhasma lokā gṛhāngatāḥ || 116 ||
[Analyze grammar]

strīvadhāllubdhvako jāto jhaṣastīrthaprabhāvataḥ |
mānuṣīṃ yonimāpannastasminneva mahāvane || 117 ||
[Analyze grammar]

agnerjalācca sarpācca gajātsiṃhādavṛṣādapi |
jhaṣādvisphoṭakānmṛtyuryeṣāṃ te narake gatāḥ || 118 ||
[Analyze grammar]

ātmahā bhrūṇahā strīhā brahmaghnaḥ kūṭasākṣyadaḥ |
kanyāvikrayakartā ca mithyā bratadharastu yaḥ || 119 ||
[Analyze grammar]

vikrīṇāti kratuṃ yastu madyapaḥ syāddvijastu yaḥ |
rājadrohī svarṇacauro brahmavṛttivilopakaḥ || 120 ||
[Analyze grammar]

goghnastu nikṣepaharo grāmasīmāharastu yaḥ |
sarve te narakaṃ yāṃti yā ca strī pativaṃcakā || 121 ||
[Analyze grammar]

jhaṣamṛtyuprabhāvena jātā krauṃcī vane nṛpa |
godāvarīvane vyādho bhramate mṛgamārgakaḥ || 122 ||
[Analyze grammar]

vane krauṃcaḥ sakāmo māṃ mudā kāmayitumudyataḥ |
dṛṣṭāhaṃ bhramatā tena vyādhenākṛṣya kārmukam || 123 ||
[Analyze grammar]

hataḥ krauṃco mṛto rāja nnaṣṭā sthānādahaṃ tataḥ |
godāvarīvane tasminnevaṃrūpaṃ dadarśa tam || 124 ||
[Analyze grammar]

ṛṣirvyādhaṃ śaśāpātha dṛṣṭvā karma vigarhitam |
kāmadharmamakurvāṇaṃ priyā saṃbhāṣatatparam |
krauṃcaṃ tvamavadhīryasmāttasmātsiṃho bhaviṣyasi || 125 ||
[Analyze grammar]

ṛṣistena vinītena sthitvā santoṣito nṛpa |
ṛṣirvadati tasyāgre na me mithyā vaco bhavet || 126 ||
[Analyze grammar]

siṃhasthasya prasādaṃ te kariṣye muktihetave |
surāṣṭradeśe bhavitā siṃho raivatake girau || 127 ||
[Analyze grammar]

vastrāpathe mahā kṣetre muktiste vihitā dhruvā |
ityuktvā sa ṛṣirdeva gato bhīmeśvaraṃ prati |
durvacaḥśravaṇādvyādhaḥ kramātpaṃcatvamāyayau || 128 ||
[Analyze grammar]

krauṃcī krauṃcaviyogena gatā sā ca vanāṃtare |
mṛtā daivavaśājjātā mṛgī raivatake girau || 129 ||
[Analyze grammar]

mṛgayūthagatā nityaṃ modate madavihvalā |
vyādhaḥ siṃhaḥ samabhavadgirestasya mahāvane || 130 ||
[Analyze grammar]

kāmārtā bhramatā dṛṣṭā mṛgī siṃhena yatnataḥ |
tatra saṃbhramate nityaṃ siṃhaścāpi mṛgī vane || 131 ||
[Analyze grammar]

siṃho'pi daivayogena mameyamiti manyate |
paraṃ hiṃsrasvabhāvena tāmādātuṃ pracakrame || 132 ||
[Analyze grammar]

calatvaṃ mṛgajātīnāṃ vihitaṃ vedhasā svayam |
punargatā mṛgī yūthaṃ krīḍate cārulocanā || 133 ||
[Analyze grammar]

bhavasya paścime bhāge tatra raivatake girau |
anuyātaḥ śanaiḥ so'tha mṛgendro mṛgayūthapaḥ |
utpapāta tataḥ siṃho saṃghasya mūrddhani || 134 ||
[Analyze grammar]

siṃhasya na mṛgaiḥ kāryaṃ hariṇīṃ prati paśyataḥ |
yatra sā hariṇī yāti yayau siṃhastathaiva tām || 135 ||
[Analyze grammar]

yadā vegaṃ mṛgī cakre siṃhaḥ kuddhastadā vane |
siṃho'pi vegavāñjāto mṛgīvegādhiko'bhavat || 136 ||
[Analyze grammar]

yadā siṃhena saṃkrāṃtā dadau jhampāṃ mṛgī tu sā |
bhavasyāgre nadītoye patitā jalamūrddhani || 137 ||
[Analyze grammar]

laṃbate tu śarīraṃ me veṇau protaṃ śiro mama |
siṃhaḥ sahaiva patito mṛtaḥ payasi madhyataḥ || 138 ||
[Analyze grammar]

svarṇareṣājale deva viśīrṇaṃ mama tadvapuḥ |
na tu vaktraṃ nipatitaṃ tvaksāraśirasi sthitam || 139 ||
[Analyze grammar]

etaccaritraṃ yatsarvaṃ dṛṣṭaṃ sārasvatena vai |
tattīrthasya prabhāvena siṃhastvaṃ samajāyathāḥ || 140 ||
[Analyze grammar]

idaṃ hi saptamaṃ janma sarvapāpakṣayodayam |
kānyakubje mahādeśe rājā bhojetiviśrutaḥ || 141 ||
[Analyze grammar]

ahaṃ hi hariṇīgarbhe jātā mānuṣarūpiṇī |
jātaṃ vaktraṃ mṛgīṇāṃ me yasmānna patitaṃ jale || 142 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe dvitīye vastrāpathakṣetramāhātmye bhavamāhātmye mṛgānanābhojavṛttāntavarṇane sārasvatamaharṣisaṃskṛtapuroḍāśaprāśanasamupa labdhaspaṣṭavākprasara mṛgānanākathitobhayaprāksaptajanmavṛttāntavarṇanaṃnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: