Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi tasyāḥ pūrveṇa saṃsthitam |
nāradādityanāmānaṃ jarādāridryanāśanam || 1 ||
[Analyze grammar]

paścime mūlacaṃḍīśāddhanuṣāṃ ca śatatraye |
ārādhya nārado devi bhāskaraṃ vāritaskaram |
jarā nirmuktadehastu tatkṣaṇātsamapadyata || 2 ||
[Analyze grammar]

devyuvāca |
kathaṃ jarāmanuprāpto nārado munipuṃgavaḥ |
kathamārādhitaḥ sūrya etanme vada śaṃkara || 3 ||
[Analyze grammar]

īśvara uvāca |
yadā dvāravatīṃ prāpto nārado munipuṃgavaḥ |
sarve dṛṣṭāstadā tena viṣṇoḥ putrā mahābalāḥ || 4 ||
[Analyze grammar]

tadrājakulamadhye tu krīḍamānā parasparam || āyāṃtaṃ nāradaṃ dṛṣṭvā sarve vinayasaṃyutāḥ || 5 ||
[Analyze grammar]

namaścakruryathānyāyaṃ vinā sāṃbaṃ tvarānvitāḥ |
avinītaṃ tu taṃ dṛṣṭvā kathayāmāsa nāradaḥ || 6 ||
[Analyze grammar]

śarīramadamatto'si yasmātsāṃba hareḥ suta |
acireṇaiva kālena śāpaṃ prāpsyasi dāruṇam || 7 ||
[Analyze grammar]

sāṃba uvāca |
namaskāreṇa kiṃ kāryamṛṣīṇāṃ ca jitātmanām |
āśīrvādena teṣāṃ ca tapohāniḥ prajāyate || 8 ||
[Analyze grammar]

munīnāṃ yaḥ svabhāvo hi tvayi leśo na nārada |
vidyate brahmaṇaḥ putra ucyate kimataḥ param || 9 ||
[Analyze grammar]

na kalatraṃ na te putrā na ca pautraprapautrakāḥ |
na gṛhaṃ naiva ca dvāraṃ na hi gāvo na vatsakāḥ || 10 ||
[Analyze grammar]

brahmaṇo mānasaḥ putro brahmacarye vyavasthitaḥ |
ayuktaṃ kurute nityaṃ kasmātprakṛtirīdṛśī || 11 ||
[Analyze grammar]

yuddhaṃ vinā na te saukhyaṃ saukhyaṃ na kalahaṃ vinā |
yādṛśastādṛśo vāpi vāgvādo'pi sadā priyaḥ || 12 ||
[Analyze grammar]

snānaṃ saṃdhyā japo homastarpaṇaṃ pitṛdevayoḥ |
nāradaḥ kurute cānyadanyatkurvaṃti brāhmaṇāḥ || 13 ||
[Analyze grammar]

kaumāreṇa tu garviṣṭho yasmānmāṃ śāpayiṣyasi |
tasmāttvamapi viprarṣe jarāyukto bhaviṣyasi || 14 ||
[Analyze grammar]

evaṃ śaptastadā devi nārado munipuṃgavaḥ |
ekānte nirmale sthāne kaṃṭakāsthivivarjite || 15 ||
[Analyze grammar]

kṛṣṇājinaparicchinne hyupaviṣṭo varāsane |
ṛṣitoyā taṭe ramye pratiṣṭhāpya mahāmuniḥ || 16 ||
[Analyze grammar]

sūryasya pratimāṃ ramyāṃ sarvadāridryanāśinīm |
tuṣṭāva vividhaiḥ stotrairādityaṃ timirāpaham || 17 ||
[Analyze grammar]

namasta ṛksvarūpāya sāmnāṃ dhāmaga te namaḥ |
jñānaikarūpadehāya nirdhūtatamase namaḥ || 18 ||
[Analyze grammar]

śuddhajyotiḥsvarūpāya nirmūrtāyāmalātmane |
variṣṭhāya vareṇyāya sarvasmai paramātmane || 19 ||
[Analyze grammar]

namo'khilajagadvyāpisvarūpānaṃdamūrtaye |
sarvakāraṇapūtāya niṣṭhāyai jñānacetasām || 20 ||
[Analyze grammar]

namaḥ sarvasvarūpāya prakāśālakṣyarūpiṇe |
bhāskarāya namastubhyaṃ tathā dinakṛte namaḥ || 21 ||
[Analyze grammar]

īśvara uvāca |
evaṃ saṃstuvatastasya puratastasya cetasā |
prādurbabhūva deveśi jagaccakṣuḥ sanātanaḥ |
uvāca paramaṃ prīto nāradaṃ munipuṃgavam || 22 ||
[Analyze grammar]

sūrya uvāca |
varaṃ varaya viprarṣe yaste manasi vartate |
tuṣṭo'haṃ tava dāsyāmi yadyapi syātsudurlabham || 23 ||
[Analyze grammar]

nārada uvāca |
kumāra vayasā yukto jarāyuktakalevaraḥ |
prasādātsyāṃ hi te deva yadi tuṣṭo divākara || 24 ||
[Analyze grammar]

saptamyāṃ ravivāreṇa yastvāṃ paśyati mānavaḥ |
tasya roga bhayaṃ mā'stu prasādāttimirāpaha || 25 ||
[Analyze grammar]

īśvara uvāca |
evaṃ bhaviṣyatītyuktvā hyantardhānaṃ gato raviḥ |
ityetatkathitaṃ devi māhātmyaṃ sakalaṃ tava |
nāradādityadevasya sarvapātakanāśanam || 26 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṇḍe prathame prabhāsakṣetramāhātmye nāradādityamāhātmyavarṇanaṃnāma pañcottaratriśatatamo'dhyāyaḥ || 305 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 305

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: