Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi sāṃbādityamanuttamam |
tasmāduttarabhāge tu sarvapātakanāśanam || 1 ||
[Analyze grammar]

yatra sāṃbastapastaptvā hyārādhya ca divākaram |
prāptavānsundaraṃ dehaṃ sahasrāṃśuprasādataḥ || 2 ||
[Analyze grammar]

yadā roṣeṇa saṃśaptaḥ pitrā jāṃbavatīsutaḥ |
ārādhayāmāsa tadā viṣṇuṃ kamalalocanam || 3 ||
[Analyze grammar]

anugrahārthaṃ śāpasya sāṃbo jāṃbavatīsutaḥ |
prasannavadano bhūtvā viṣṇuḥ provāca taṃ prati || 4 ||
[Analyze grammar]

gaccha prābhāsike kṣetre brahmabhāgamanuttamam |
ṛṣitoyātaṭe ramye brāhmaṇairupaśobhite || 5 ||
[Analyze grammar]

tatrā'haṃ sūryarūpeṇa varaṃ dāsyāmi putraka |
ityuktaḥ sa tadā sāṃbo viṣṇunā prabhaviṣṇunā || 6 ||
[Analyze grammar]

gataḥ prābhāsike kṣetre ramye śivapure śive |
tatrārādhya paraṃ devaṃ bhāskaraṃ vāritaskaram || 7 ||
[Analyze grammar]

prasādayāmāsa tadā stutvā stotrairanekadhā || 8 ||
[Analyze grammar]

pratyuvāca raviḥ sāṃbaṃ prasannaste stavena vai |
śīghraṃ gaccha naraśreṣṭha ṛṣitoyātaṭe śubhe || 9 ||
[Analyze grammar]

ityuktaḥ sa tadā'gatya ṛṣitoyātaṭaṃ śubham |
nārado yatra brahmarṣistapastapyati caiva hi || 10 ||
[Analyze grammar]

tatra gatvā hareḥ sūnurunnatasthānavāsinaḥ |
āsanye brāhmaṇāstānsa idaṃ vacanamabravīt || 11 ||
[Analyze grammar]

sāṃba uvāca |
eṣa vai brahmaṇo bhāgaḥ prabhāse kṣetra uttame |
atra vai brāhmaṇā ye tu te vai śreṣṭhāḥ smṛtā bhuvi || 12 ||
[Analyze grammar]

bhavatāṃ vacanādviprāḥ sūryamārādhayāmyaham |
mama vai pūrvamādiṣṭaṃ sthānametacca viṣṇunā || 13 ||
[Analyze grammar]

viprā ūcuḥ |
siddhiste bhavitā sāṃba ārādhaya divākaram |
ityuktaḥ sa tadā vipraiḥ praviṣṭo'tha prabhākaram || 14 ||
[Analyze grammar]

nityamārādhayāmāsa sāṃbo jāṃbavatīsutaḥ |
taponiṣṭhaṃ ca taṃ dṛṣṭvā viṣṇuḥ kāruṇiko mahān || 15 ||
[Analyze grammar]

idaṃ vai cintayāmāsa putravātsalyasaṃyutaḥ |
yathaiśvaryaprado rudro yathā viṣṇuśca muktidaḥ || 16 ||
[Analyze grammar]

yajñairiṣṭo hi devendro yathā svargapradaḥ smṛtaḥ |
śuddhikartṛ yathā toyaṃ mṛttikābhasmasaṃyutam |
dahanātmā yathā vahnirvighnaharttā gaṇeśvaraḥ || 17 ||
[Analyze grammar]

svacchaṃdabhāratīdāne yathā brahmasutā nṛṇām |
tathā'rogyapradātā ca nānyo devo divākarāt || 18 ||
[Analyze grammar]

anekadhā'rādhito'pi sa devo bhāskaraḥ śuciḥ |
na dadāti varaṃ yattu tanme śāpasya kāraṇāt || 19 ||
[Analyze grammar]

evaṃ saṃcintya bhagavānviṣṇuḥ kamalalocanaḥ |
sūryarūpaṃ samāśritya tasya tuṣṭo janārdanaḥ || 20 ||
[Analyze grammar]

yo'paranārāyaṇakhyastasyaiva sannidhau sthitaḥ |
pratyakṣaḥ sa tato viṣṇuḥ sūryarūpī divākaraḥ |
uvāca paramaprīto varadaḥ puṇyakarmaṇām || 21 ||
[Analyze grammar]

alaṃ kleśena te sāṃba kimarthaṃ tapyase tapaḥ |
prasanno'haṃ hareḥ sūno varaṃ varaya suvrata || 22 ||
[Analyze grammar]

sāṃba uvāca |
nirmalastvatprasādena kuṣṭhamuktakalevaraḥ |
bhavāni devadeveśa pratyakṣā'mbarabhūṣaṇa |
asminsthāne sthito ramye nityaṃ sannihito bhava || 23 ||
[Analyze grammar]

sūrya uvāca |
adhunā nirmalo dehastava sāṃba bhaviṣyati || ihāgatya naro yastu saptamyāṃ ravivāsare |
upavāsaparo bhūtvā rātrau jāgaraṇe sthitaḥ || 24 ||
[Analyze grammar]

aṣṭādaśāni kuṣṭhāni pāparogāstathaiva ca |
kadācinna bhaviṣyanti kule tasya mahātmanaḥ || 25 ||
[Analyze grammar]

kṛtvā snānaṃ naro yastu bhaktiyukto jitendriyaḥ |
pūjayedravivāreṇa sāṃbādityaṃ mahāprabham |
sa rogahīno dhanavānputravāñjāyate naraḥ || 26 ||
[Analyze grammar]

tasyaiva pūrvadigbhāge kiñcidīśānamāśritam |
kuṃḍaṃ pāpaharaṃ puṇyaṃ svacchodapari pūritam || 27 ||
[Analyze grammar]

tatra snātvā c vidhivatkuryācchrāddhaṃ vicakṣaṇaḥ |
bhojayedbrāhmaṇānyastu sāṃbādityaṃ prapūjayet || 28 ||
[Analyze grammar]

sarvakāmasamṛddhātmā sūrya loke mahīyate || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye sāṃbāditya māhātmyavarṇanaṃnāma ṣaḍuttaratriśatatamodhyāyaḥ || 306 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 306

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: