Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi gaṃgāṃ tripathagāminīm |
saṃgāleśādathaiśānyāṃ dhanuṣāṃ saptake sthitām || 1 ||
[Analyze grammar]

tasyāṃ trinetrā matsyāḥ syurnityamāṃbhasikāḥ priye |
kalauyuge'pi dṛśyaṃte satyaṃsatyaṃ mayoditam || 2 ||
[Analyze grammar]

tasyāṃ snātvā mahādevi mucyate pañcapātakaiḥ || 3 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā vismitā girijā satī |
uvāca taṃ dvijaśreṣṭhāḥ pracalaccaṃdraśekharam || 4 ||
[Analyze grammar]

pārvatyuvāca |
kathaṃ tatra samāyātā gaṃgā tripathagāminī |
kathaṃ trinetrāḥ saṃjātā matsyā āṃbhasikāḥ śiva || 5 ||
[Analyze grammar]

etadvistarato brūhi yadyahaṃ te priyā vibho || 6 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi yadi pṛcchasi māṃ śubhe |
āstikāḥ śraddadhānāśca bhavaṃtīti matirmama || 7 ||
[Analyze grammar]

yadā śapto mahādevo hyajñānatimirāvṛtaiḥ |
ṛṣibhiḥ kopayuktaiśca kasmiṃścitkāraṇāṃtare || 8 ||
[Analyze grammar]

tadā te munayaḥ sarve śaptaṃ jñātvā maheśvaram |
nirānaṃdaṃ jagatsarvaṃ dṛṣṭvā cātmānameva ca || 9 ||
[Analyze grammar]

ārādhya parameśānaṃ dadhataṃ gajarūpakam |
unnataṃ sthānamānīya sānaṃdaṃ cakrire dvijāḥ || 10 ||
[Analyze grammar]

tataḥ prabhṛti sarve te śivadrohakaraṃ param |
ātmānaṃ menire nityaṃ prasanne'pi maheśvare || 11 ||
[Analyze grammar]

mahodayānmahātīrthaṃ sarva āgatya satvaram |
tapastepurmahāghoraṃ saṃgāleśvarasannidhau || 12 ||
[Analyze grammar]

saṃgāleśvaranāmānaṃ sarve pūjya yathāvidhi |
bhṛguratristathā maṃkiḥ kaśyapaḥ kaṇva eva ca || 13 ||
[Analyze grammar]

gautamaḥ kauśikaścaiva kuśikaśca mahātapāḥ |
śūkaro'tha bharadvājo bhārgaviśca mahātapāḥ || 14 ||
[Analyze grammar]

jātūkarṇyo vasiṣṭhaśca sāvarṇiśca parāśaraḥ |
śāṃḍilyaśca pulastyaśca vatsaścaiva mahātapāḥ || 15 ||
[Analyze grammar]

ete cānye ca bahavo hyasaṃkhyātā maharṣayaḥ || 16 ||
[Analyze grammar]

saṃgāleśvaramāsādya prabhāse pāpanāśane |
tapaḥ kurvaṃti satataṃ pratiṣṭhāpya maheśvaram || 17 ||
[Analyze grammar]

tataḥ kālena mahatā te sarve munipuṃgavāḥ |
dhyānāttrilocanasyaiva adṛṣṭe tu maheśvare || 18 ||
[Analyze grammar]

trinetratvamanuprāptāstaponiṣṭhāstapodhanāḥ |
parasparaṃ vīkṣamāṇāstrinetrasyābhiśaṃkayā || 19 ||
[Analyze grammar]

stuvaṃti vividhaiḥ stotrairmanyamānā maheśvaram |
jñātvā dhyānena devasya trinetratvamupāgatāḥ || 20 ||
[Analyze grammar]

cakurugraṃ tapaste tu pūjāṃ devasya śūlinaḥ |
teṣu vai tapyamāneṣu kṛpāviṣṭo maheśvaraḥ || 21 ||
[Analyze grammar]

uvāca tānmunīnsarvāñchṛṇudhvaṃ varamuttamam |
prasanno'haṃ muniśreṣṭhāstapasā pūjayāpi ca || 22 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yadi prasanno deveśa varaṃ no dātumarhasi |
gaṃgāmānaya vegena hyabhiṣekāya no hara || 23 ||
[Analyze grammar]

tasyāṃ kṛtābhiṣekāstu tava drohakarā vayam |
ajñānabhāvātpūtatvaṃ yāsyāmaḥ pṛthivītale || 24 ||
[Analyze grammar]

īśvara uvāca |
yūyaṃ pavitrakaraṇāḥ pāvanānāṃ ca pāvanāḥ |
gaṃgāṃ caivānayiṣyāmi yuṣmākaṃ cittatuṣṭaye || 25 ||
[Analyze grammar]

pāvitryādbhavatāṃ jātaṃ trainetryaṃ munisattamāḥ |
evamuktvā tataḥ śaṃbhurdhyānastimitalocanaḥ |
sasmāra kṣaṇamātreṇa gaṃgāṃ mīnakulāvṛtām || 26 ||
[Analyze grammar]

smṛtamātrā tadā devī gaṃgā tripathagāminī |
bhitvā bhūmitalaṃ prāptā tatra mīnakulāvṛtā || 27 ||
[Analyze grammar]

ṛṣibhiśca yadā dṛṣṭā gaṃgā mīnayutā śubhā |
dṛṣṭamātrāstu te matsyāstrinetratvamupāgatāḥ || 28 ||
[Analyze grammar]

īśvara uvāca |
yuṣmākaṃ darśanādviprāstrinetratvamupāgatāḥ |
etannidarśanaṃ sarvaṃ lokānāṃ ca pradarśanam || 29 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
asminkuṃḍe mahādeva matsyānāṃ saṃtatiḥ sadā |
trinetrā tvatprasādena bhūyātsarvā yugeyuge || 30 ||
[Analyze grammar]

asminkuṃḍe samāgatya naraḥ snānaṃ karoti yaḥ |
dadāti hema viprāya gāśca vastraṃ tathā tilān || 31 ||
[Analyze grammar]

amāvāsyāṃ viśeṣeṇa trinetraḥ sa prajāyatām |
evaṃ bhaviṣyatītyuktvā hyantardhānaṃ gato haraḥ || 32 ||
[Analyze grammar]

brāhmaṇāstuṣṭisaṃyuktā gatāḥ sarve mahodayam || 33 ||
[Analyze grammar]

etatte kathitaṃ devi gaṃgāmāhātmyamuttamam |
śrutaṃ pāpapraśamanaṃ sarvakāmaphalapradam || 34 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye saṃgāleśvarasamīpavarti gaṃgāmāhātmyavarṇanaṃnāma caturuttaratriśatatamo'dhyāyaḥ || 304 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 304

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: