Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi cyavanārkamanuttamam |
hiraṇyāpūrvabhāgasthaṃ cyavanena pratiṣṭhitam || 1 ||
[Analyze grammar]

sarvakāmapradaṃ nṛṇāṃ pūjitaṃ vidhivannaraiḥ |
saptamyāṃ ca vidhānena yaḥ stoṣyati raviṃ naraḥ || 2 ||
[Analyze grammar]

aṣṭottaraśatairnāmnāṃ samyakchraddhāsamanvitaḥ |
śṛṇu tāni mahādevi śucirbhūtvā samāhitaḥ || 3 ||
[Analyze grammar]

kṣaṇaṃ tvaṃ kuru deveśi sarvaṃ vakṣyāmyaśeṣataḥ |
dhaumyena tu yathāpūrvaṃ pārthāya sumahātmane || 4 ||
[Analyze grammar]

nāmāṣṭaśatamākhyātaṃ tacchṛṇuṣva mahāmate |
sūryo'ryamā bhagastvaṣṭā pūṣā'rkaḥ savitā raviḥ || 5 ||
[Analyze grammar]

gabhastimānajaḥ kālo mṛtyurddhātā prabhākaraḥ |
pṛthivyāpaśca tejaśca khaṃ vāyuśca parāyaṇaḥ || 6 ||
[Analyze grammar]

somo bṛhaspatiḥ śukro budhoṃ'gāraka eva ca |
indro vivasvāndīptāṃśuḥ śuciḥ sauriḥ śanaiścaraḥ || 7 ||
[Analyze grammar]

brahmā rudraśca viṣṇuśca skando vaiśravaṇo yamaḥ |
vaidyuto jāṭharaścāgniriṃdhanastejasāṃ patiḥ || 8 ||
[Analyze grammar]

dharmadhvajo vedakarttā vedāṃgo vedavāhanaḥ |
kṛtaṃ tretā dvāparaśca kaliḥ sarvāmarāśrayaḥ || 9 ||
[Analyze grammar]

kalākāṣṭhāmuhūrttāśca pakṣā māsā aharniśāḥ |
saṃvatsarakaro'śvasthaḥ kālacakro vibhāvasuḥ || 10 ||
[Analyze grammar]

puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ |
lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ || 11 ||
[Analyze grammar]

varuṇaḥ sāgaroṃśuśca jīvanto jīvano'rihā |
bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ || 12 ||
[Analyze grammar]

sraṣṭā saṃvarttako vahniḥ sarvasyādikaro'malaḥ |
anaṃtaḥ kapilo bhānuḥ kāmadaḥ sarvatomukhaḥ || 13 ||
[Analyze grammar]

jayo viṣādo varadaḥ sarvadhātuniṣevitaḥ |
samaḥ suvarṇo bhūtādiḥ śīghragaḥ prāṇadhārakaḥ || 14 ||
[Analyze grammar]

dhanvaṃtarirdhūmaketurādidevo'diteḥ sutaḥ |
dvādaśātmā'raviṃdākṣaḥ pitā mātā pitāmahaḥ || 15 ||
[Analyze grammar]

svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam |
dehakarttā praśāṃtātmā viśvātmā viśvatomukhaḥ |
carācarātmā sūkṣmātmā maitreṇa vapuṣā'nvitaḥ || 15 ||
[Analyze grammar]

etadvai kīrtanīyasya sūryasyāmitatejasaḥ |
nāmnāmaṣṭottaraśataṃ proktaṃ śakreṇa dhīmatā || 17 ||
[Analyze grammar]

śakrācca nāradaḥ prāpto dhaumyastu tadanantaram |
dhaumyādyudhiṣṭhiraḥ prāpya sarvānkāmānavāptavān || 18 ||
[Analyze grammar]

etāni kīrtanīyasya sūryasyāmitatejasaḥ |
nāmāni yaḥ paṭhennityaṃ sarvānkāmānavāpnuyāt || 19 ||
[Analyze grammar]

surapitṛmanujayakṣasevitamasuraniśācarasiddhavaṃditam |
varakanakahutāśanaprabhaṃ tvamapi nama hitāya bhāskaram || 20 ||
[Analyze grammar]

sūryodaye yastu samāhitaḥ paṭhetsa putralābhaṃ dhanaratnasaṃcayān |
labheta jātismaratāṃ sadā naraḥ smṛtiṃ ca medhāṃ ca sa viṃdate pumān || 21 ||
[Analyze grammar]

imaṃ stavaṃ devavarasya yo naraḥ prakīrttayecchuddhamanāḥ samāhitaḥ |
sa mucyate śokadavāgnisārāllabheta kāmānmanasā yathepsitān || 22 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye cyavanādityamāhātmyasūryāṣṭottaraśatanāma māhātmyavarṇanaṃnāmaikonāśītyuttaradviśatatamo'dhyāyaḥ || 279 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 279

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: