Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi cyavaneśvaramuttamam |
tatraiva saṃsthitaṃ liṃgaṃ sarvapātakanāśanam || 1 ||
[Analyze grammar]

yatra śaryātinā dattā sukanyā sā maharṣaye |
yatra saṃstaṃbhitaṃ sainyamānāhārttamathākarot || 2 ||
[Analyze grammar]

eṣa śaryātiyajñasya deśo devi prakāśate |
prabhāsakṣetramadhye tu sākṣātpātakanāśanaḥ || 3 ||
[Analyze grammar]

sākṣāttatrābhajatsomamaśvibhyāṃ saha kauśikaḥ |
cukopa bhārgavaścaiva mahendrāya mahātapāḥ || 4 ||
[Analyze grammar]

saṃstaṃbhayāmāsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ |
sukanyāṃ cāpi bhāryāṃ sa rājaputrīmavāptavān || 5 ||
[Analyze grammar]

devyuvāca |
kathaṃ viṣṭaṃbhitastena bhagavānpākaśāsanaḥ |
kimarthaṃ bhārgavaścāpi kopaṃ cakre mahātapāḥ || 6 ||
[Analyze grammar]

nāsatyau ca kathaṃ brahmankṛ tavānsomapāyinau |
tatsarvaṃ ca yathāvṛttamākhyātu bhagavānmama || 7 ||
[Analyze grammar]

īśvara uvāca |
bhṛgormaharṣeḥ putro'bhūccyavano nāma nāmataḥ |
sa prabhāsaṃ samāsādya tapastepe mahāmuniḥ || 8 ||
[Analyze grammar]

sthāṇubhūto mahātejā vīrasthāne ca bhāmini |
atiṣṭhatsuciraṃ kālamekadeśe varānane || 9 ||
[Analyze grammar]

sa valmīko'bhavattatra latābhirabhisaṃvṛtaḥ |
kālena mahatā devi samākīrṇaḥ pipīlakaiḥ || 10 ||
[Analyze grammar]

sa tathā saṃvṛto dhīmānmṛtpiṃḍa iva sarvataḥ |
tapyate sma tapo ghoraṃ valmīkena samāvṛtaḥ || 11 ||
[Analyze grammar]

athāsya yātakālasya śaryātirnāma pārthivaḥ |
tīrthayātrāprasaṃgena śrīsomeśadidṛkṣayā |
ājagāma mahākṣetraṃ prabhāsaṃ pāpanāśanam || 12 ||
[Analyze grammar]

tasya strīṇāṃ sahasrāṇi catvāryāsanparigrahāḥ |
ekaiva tu sutā śubhrā sukanyānāma nāmataḥ || 13 ||
[Analyze grammar]

sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā |
caṃkramyamāṇā valmīkaṃ bhārgavasya samāsadat || 14 ||
[Analyze grammar]

sā caiva sudatī tatra paśyamānā manoramān |
vanaspatīnvicinvaṃtī vijahāra sakhīvṛtā || 15 ||
[Analyze grammar]

rūpeṇa vayasā caiva surāpānamadena ca |
babhaṃja vanavṛkṣāṇāṃ śākhāḥ parama puṣpitāḥ || 16 ||
[Analyze grammar]

tāṃ sakhīrahitāmekāmekavastrāmalaṃkṛtām |
dadarśa bhārgavo dhīmāṃścaraṃtīmiva vidyutam || 17 ||
[Analyze grammar]

tāṃ paśyamāno vijane sa reme paramadyutiḥ |
kṣāmakaṇṭhaśca brahmarṣistapobalasamanvitaḥ || 18 ||
[Analyze grammar]

tāmabhāṣata kalyāṇīṃ sā cāsya na śṛṇoti vai |
tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī || 19 ||
[Analyze grammar]

kautūhalātkaṇṭakena buddhimohabalātkṛtā |
kinnu khalvidamityuktvā nirbibhedāsya locane || 20 ||
[Analyze grammar]

akudhyatsa tayā viddho netre paramamanyumān |
tataḥ śaryātisainyasya śakṛnmūtre samāvṛṇot || 21 ||
[Analyze grammar]

tato ruddhe śakṛnmūtre sainyamānāhaduḥkhitam |
tathāgatamabhibhekṣya paryatapyata pārthivaḥ || 22 ||
[Analyze grammar]

taponityasya vṛddhasya roṣaṇasya viśeṣataḥ |
kenāpakṛtamadyeha bhārgavasya mahātmanaḥ |
jñātaṃ vā yadi vā'jñātaṃ tadidaṃ brūta mā ciram || 23 ||
[Analyze grammar]

tatrocuḥ sainikāḥ sarve na vidmo'pakṛtaṃ vayam |
sarvopāyairyathākāmaṃ bhavānsamadhigacchatu || 24 ||
[Analyze grammar]

tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam |
paryapṛcchatsuhṛdvargaṃ pratyajānanna caiva te || 25 ||
[Analyze grammar]

ānāhārttaṃ tato dṛṣṭvā tatsainyaṃ saṃmukhoditam |
pitaraṃ duḥkhitaṃ cāpi sukanyaivamathābravīt || 26 ||
[Analyze grammar]

mayā tāteha valmīke dṛṣṭaṃ sarvamabhijvalat |
uddyotavadavijñānāttanmayā viddhamantikāt || 27 ||
[Analyze grammar]

etacchrutvā tu śaryāti rvalmīkaṃ kṣipramabhyagāt |
tatrāpaśyattapovṛddhaṃ vayovṛddhaṃ ca bhārgavam || 28 ||
[Analyze grammar]

athāvadatsvasainyārthaṃ prāṃjaliḥ sa mahīpatiḥ |
ajñānādbālayā yatte kṛtaṃ tatkṣaṃtumarhasi || 29 ||
[Analyze grammar]

tato'bravīnmahīpālaṃ cyavano bhārgavastadā |
rūpaudāryasamāyuktāṃ lobhamohasamāvṛtām || 30 ||
[Analyze grammar]

tāmeva pratigṛhyāhaṃ rājanduhitaraṃ tava |
kṣamiṣyāmi mahīpāla satyametadbravīmi te || 31 ||
[Analyze grammar]

īśvara uvāca |
ṛṣervacanamājñāya śaryātiravicārayan |
dadau duhitaraṃ tasmai cyavanāya mahātmane || 32 ||
[Analyze grammar]

pratigṛhya ca tāṃ kanyāṃ bhagavānprasasāda ha |
prāpte prasāde rājā tu sasainyaḥ puramāvrajat || 33 ||
[Analyze grammar]

sukanyāpi patiṃ labdhvā tapasvinamaninditam |
nityaṃ paryacaratprītyā tapasā niyamena ca || 34 ||
[Analyze grammar]

agnīnāmatithīnāṃ ca śuśrūṣuranasūyayā |
samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā || 35 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsa kṣetramāhātmye cyavaneśvaramāhātmyavarṇanaṃnāmāśītyuttaradviśatatamo'dhyāyaḥ || 280 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 280

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: