Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi yatra prācī sarasvatī |
tatra sthāne sthitaṃ liṃgaṃ maṃkīśvaramiti śrutam || 1 ||
[Analyze grammar]

tasyotpattiṃ pravakṣyāmi sarvapātakanāśinīm |
śṛṇu devi mahābhāge hyāścaryaṃ yadabhūtpurā || 2 ||
[Analyze grammar]

ṛṣirmaṃkaṇako nāma sa tepe paramaṃ tapaḥ |
prācīmetya yatāhāro nityaṃ svādhyāyatatparaḥ || 3 ||
[Analyze grammar]

bahuvarṣasahasrāṇi tasyātītāni bhāmini |
kasyacittvatha kālasya viddhādasya varānane || 4 ||
[Analyze grammar]

karācchākaraso jātaḥ kuśāgreṇeti naḥ śrutam |
sa taṃ dṛṣṭvā mahāścaryaṃ vismayaṃ paramaṃ gataḥ || 5 ||
[Analyze grammar]

mene siddhiṃ parāṃ prāpto harṣānnṛtyamathākarot |
tasminsaṃnṛtyamāne ca jagatsthāvarajaṃgamam || 6 ||
[Analyze grammar]

anarttata varārohe prabhāvāttasya vai muneḥ |
tato devā maheṃdrādyā brahmaviṣṇupurassarāḥ |
ūcustripurahaṃtāraṃ nāyaṃ nṛtyettathā kuru || 7 ||
[Analyze grammar]

calitāḥ parvatāḥ sthānātkṣubhito makarālayaḥ |
dharaṇī khaṇḍaśo deva vṛkṣāśca nidhanaṃ gatāḥ || 8 ||
[Analyze grammar]

utpathāśca mahānadyo grahā unmārgasaṃsthitāḥ |
trailokyaṃ vyākulībhūtaṃ yāvatprāpnoti saṃkṣayam || 9 ||
[Analyze grammar]

tāvannivārayasvainaṃ nānyaḥ śakto nivāraṇe || 10 ||
[Analyze grammar]

sa tatheti pratijñāya gatvā tasya samīpataḥ |
dvijarūpaṃ samāsthāya tamṛṣiṃ vākyamabravīt || 11 ||
[Analyze grammar]

ko harṣaviṣayaḥ kasmāttvayaitannṛtyate dvija |
tasmātkāryaṃ vadāśu tvaṃ paraṃ kautūhalaṃ dvijaḥ || 12 ||
[Analyze grammar]

ṛṣiruvāca |
kiṃ na paśyasi me brahmankarācchākara saṃ cyutam |
ata eva hi me nṛtyaṃ siddho'haṃ nātra saṃśayaḥ || 13 ||
[Analyze grammar]

īśvara uvāca |
tasya tadvacanaṃ śrutvā bhagavāṃstripurāṃtakaḥ |
aṃguṣṭhaṃ tāḍayāmāsa aṃgulyagreṇa bhāmini || 14 ||
[Analyze grammar]

tato vinirgataṃ bhasma tatkṣaṇāddhimapāṃḍuram |
athābravītprahasyainaṃ bhagavānbhūtabhāvanaḥ || 15 ||
[Analyze grammar]

paśya meṃ'guṣṭhato brahmanbhūri bhasma vinirgatam |
na nṛtye'haṃ na me harṣastathāpi munisattama || 16 ||
[Analyze grammar]

taddṛṣṭvā sumahāścaryaṃ vismayaṃ paramaṃ gataḥ |
abravītprāṃjalirbhūtvā harṣagadgadayā girā || 17 ||
[Analyze grammar]

nānyaṃ devamahaṃ manye tvāṃ muktvā vṛṣabhadhvajam |
nānyasya vidyate śaktirīdṛśī dharaṇītale || 18 ||
[Analyze grammar]

bhagavānuvāca |
jñāto'smi muniśārdūla tvayā vedavidāṃ vara |
varaṃ varaya bhadraṃ te nityaṃ yanmanasepsitam || 19 ||
[Analyze grammar]

ṛṣiruvāca |
prasādāddevadevasya nṛtyena mahatā vibho |
yathā na syāttapohānistathā nītirvidhīyatām || 20 ||
[Analyze grammar]

śaṃbhuruvāca |
tapaste varddhatāṃ vipra matprasādātsahasradhā |
prācīmanviha vatsyāmi tvayā sārddhamahaṃ sadā || 21 ||
[Analyze grammar]

sarasvatī mahāpuṇyā kṣetre cāsminviśeṣataḥ |
sarasvatyuttare tīre yastyajedātmanastanum || 22 ||
[Analyze grammar]

prācīne hyṛṣiśārdūla na cehāgacchate punaḥ |
āpluto vājimedhasya phalaṃ prāpnoti puṣkalam || 23 ||
[Analyze grammar]

niyamaiścopa vāsaiśca śoṣayandehamātmanaḥ |
jalāhārā vāyubhakṣāḥ parṇāhārāśca tāpasāḥ |
tathā ca sthaṃḍilaśayā ye cānye niyatāḥ pṛthak || 24 ||
[Analyze grammar]

ye snānamācariṣyaṃti tīrthe'sminniyamānvitāḥ |
te yāṃti paramāṃ siddhiṃ brahmaṇaḥ paramaṃ padam || 25 ||
[Analyze grammar]

asmiṃstīrthe tu yo dānaṃ truṭimātraṃ ca kāṃcanam |
dadāti dvijamukhyāya merutulyaṃ bhavetphalam || 26 ||
[Analyze grammar]

asmiṃstīrthe tu ye śrāddhaṃ kariṣyaṃtīha mānavāḥ |
ekaviṃśatkulopetāḥ svargaṃ yāsyaṃti te dhruvam || 27 ||
[Analyze grammar]

pitṝṇāṃ vallabhaṃ tīrthaṃ piṃḍenaikena tarpitāḥ |
brahmalokaṃ gamiṣyaṃti suputreṇeha tāritāḥ || 28 ||
[Analyze grammar]

bhūyaścānnaṃ prayacchaṃti mokṣamārgaṃ vrajaṃti te || 29 ||
[Analyze grammar]

atra ye śubha karmāṇaḥ prabhāsasthāṃ sarasvatīm |
paśyaṃti tepi yāsyaṃti svargalokaṃ dvijottamāḥ || 30 ||
[Analyze grammar]

ye punastatra bhāvena narāḥ snānaparāyaṇāḥ |
brahmalokaṃ samāsādya te ramiṣyaṃti sarvadā || 31 ||
[Analyze grammar]

dadhi pradadyādyo'pīha brāhmaṇāya manoramam |
so'pyagnilokamāsādya bhuṃkte bhogānsuśobhanān || 32 ||
[Analyze grammar]

ūrṇāprāvaraṇaṃ yo'pi bhaktyā dadyāddvijottame |
so'pi yāti parāṃ siddhiṃ martyairanyaiḥ sudurlabhām || 33 ||
[Analyze grammar]

ye cātra malanāśāya viśeyurmānavā jalam |
gopradānaphalaṃ teṣāṃ sukhena phalamādiśet || 34 ||
[Analyze grammar]

bhāvena hi naraḥ kaścittatra snānaṃ samācaret |
sarvapāpavinirmukto viṣṇuloke mahīyate || 35 ||
[Analyze grammar]

tarpaṇātpiṃḍadānācca narakeṣvapi saṃsthitāḥ |
svargaṃ prayāṃti pitaraḥ suputreṇeha tāritāḥ || 36 ||
[Analyze grammar]

te labhaṃte'kṣayāṃllokā nbrahmaviṣṇvīśaśabditān |
bhūyastvannaṃ prayacchanti mokṣamārgaṃ labhaṃti te || 37 ||
[Analyze grammar]

svarganiśreṇisaṃbhūtā prabhāse tu sarasvatī |
nāpuṇyavadbhiḥ saṃprāptuṃ puṃbhiḥ śakyā mahānadī || 38 ||
[Analyze grammar]

prācī sarasvatī caiva anyatraiva tu durlabhā |
viśeṣeṇa kurukṣetre prabhāse puṣkare tathā || 39 ||
[Analyze grammar]

prācīṃ sarasvatīṃ prāpya yonyattīrthaṃ hi mārgate |
sa karasthaṃ samutsṛjya kūrpareṇa samācaret || 40 ||
[Analyze grammar]

kṛṣṇapakṣe caturdaśyāṃ snānaṃ ca vihitaṃ sadā |
piṇyākeṃgudakenāpi piṃḍaṃ tatra dadāti yaḥ |
pitṝṇāmakṣayaṃ bhūyātpitṛlokaṃ sa gacchati || 41 ||
[Analyze grammar]

sarasvatīvāsasamā kuto ratiḥ sarasvatīvāsasamāḥ kuto guṇāḥ |
sarasvatīṃ prāpya gatā divaṃ narāḥ punaḥ smariṣyaṃti nadīṃ sarasvatīm || 42 ||
[Analyze grammar]

īśvara uvāca |
uktvaivaṃ bhagavāndevastatraivāṃtaradhīyata |
sāṃnidhyamakarottatra tataḥprabhṛti śaṃkaraḥ || 43 ||
[Analyze grammar]

atra gāthā purā gītā viṣṇunā prabhaviṣṇunā |
snehārdreṇa ca cittena dharmaputraṃ prati priye || 44 ||
[Analyze grammar]

mā gaṃgāṃ vraja kauṃteya mā prayāgaṃ ca puṣkaram |
tatra gaccha kuruśreṣṭha yatra prācī sarasvatī || 45 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi |
māhātmyaṃ ca sarasvatyā bhūyaḥ kiṃ śrotumicchasi || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye prācīsarasvatīmaṃkīśvaramāhātmyavarṇanaṃnāma saptatyuttaradviśatatamo'dhyāyaḥ || 270 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 270

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: