Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
idaṃ deyamidaṃ deyamiti proktaṃ tu yacchrutau |
dānādānaviśeṣāṃstu śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

kāni dānāni śastāni kasmai deyāni kānyapi |
kālaṃ deśaṃ ca pātraṃ ca sarvamācakṣva me vibho || 2 ||
[Analyze grammar]

īśvara uvāca |
vṛthā janmāni catvāri vṛthā dānāni ṣoḍaśa |
sujanmāni ca catvāri mahādānāni ṣoḍaśa || 3 ||
[Analyze grammar]

devyuvāca |
etadvistarato brūhi devadevajagatpate || 4 ||
[Analyze grammar]

īśvara uvāca |
vṛthā janmāni catvāri yāni tāni nibodha me |
kuputrāṇāṃ vṛthā janma ye ca dharmabahiṣkṛtāḥ |
pravāsaṃ ye ca gacchaṃti paradāraratāḥ sadā || 5 ||
[Analyze grammar]

parapākaṃ ca ye'śnaṃti para dāraratāśca ye |
apratyākhyaṃ vṛthā dānaṃ sadoṣaṃ ca tathā priye || 6 ||
[Analyze grammar]

ārūḍhapatite caiva anyāyopārjitaṃ dhanam |
vṛthā brahmahane dānaṃ patite taskare tathā || 7 ||
[Analyze grammar]

guroścāprītijanane kṛtaghne grāmayājake |
brahmabandhau ca yaddattaṃ yaddattaṃ vṛṣalīpatau || 8 ||
[Analyze grammar]

vedavikrayiṇe caiva yasya copapatirgṛhe |
strīnirjite ca yaddattaṃ vṛthādānāni ṣoḍaśa || 9 ||
[Analyze grammar]

sujanma ca suputrāṇāṃ ye ca dharme ratā narāḥ |
pravāsaṃ na ca gacchaṃti paradāraparāṅmukhāḥ || 10 ||
[Analyze grammar]

gāvaḥ suvarṇaṃ rajataṃ ratnāni ca sarasvatī |
tilāḥ kanyā gajośvaśca śayyā vastraṃ tathā mahī || 11 ||
[Analyze grammar]

dhānyaṃ payaśca cchatraṃ ca gṛhaṃ copaskarānvitam |
etānyeva mahādevi mahādānāni ṣoḍaśa || 12 ||
[Analyze grammar]

garvāvṛtastu yo dadyādbhayātkrodhāttathaiva ca |
bhuṃkte dānaphalaṃ taddhi garbhastho nātra saṃśaya || 13 ||
[Analyze grammar]

bālatve'pi ca so'śnāti yaddattaṃ daṃbhakāraṇāt |
manyunā maṃtunā caiva tathaivārthasya kāraṇāt || 14 ||
[Analyze grammar]

deśe kāle ca pātre ca śuddhena manasā tathā |
nyāyārjitaṃ ca yo dadyādyauvane sa tadaśnute || 15 ||
[Analyze grammar]

anyāyenārjitaṃ dravyamapātre pratipāditam |
kliṣṭaṃ ca vidhihīnaṃ ca vṛddhabhāve tadaśnute || 16 ||
[Analyze grammar]

tasmāddeśe ca kāle ca supātre vidhinā naraḥ |
śubhārjitaṃ prayuñjīta śraddhayā śāṭhyavarjitaḥ || 17 ||
[Analyze grammar]

svādhyāyāḍhyaṃ yogavaṃtaṃ praśāṃtaṃ purāṇajñaṃ pāpabhīruṃ vadānyam |
strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ krāntaṃ tādṛśaṃ pātramāhuḥ || 18 ||
[Analyze grammar]

satyaṃ damastapaḥ śaucaṃ santoṣo'nairṣyamārjavam |
jñānaṃ śamo dayā dānametatpātrasya lakṣaṇam || 19 ||
[Analyze grammar]

evaṃvidhe tu yatpātre gāmekāṃ tu prayacchati |
samānavatsāṃ kapilāṃ dhenuṃ sarvaguṇānvitām || 20 ||
[Analyze grammar]

raupyapādāṃ svarṇaśṛṅgīṃ rudraloke mahīyate |
ekāṃ gāṃ daśagurdadyādgośatī ca tathā daśa || 21 ||
[Analyze grammar]

śataṃ sahasragurdadyātsarve samaphalāḥ smṛtāḥ |
suśīlā somasaṃpannā taruṇī ca payasvinī |
savatsā nyāyalabdhā ca pradeyā brāhmaṇāya gauḥ || 22 ||
[Analyze grammar]

vaṃdhyā sarogā hīnāṃgī duṣṭā vṛddhā mṛtaprajā |
anyāyalabdhā dūrasthā nedṛśī gāṃ pradāpayet || 23 ||
[Analyze grammar]

yo hīdṛśīṃ gāṃ dadāti devoddeśena mānavaḥ |
pratyutādhogatiṃ yāti kliśyate ca maheśvari || 24 ||
[Analyze grammar]

ruṣṭā kliṣṭā durbalā vyādhitā ca na dātavyā yā ca mūlyairadattaiḥ |
leśo viprebhyo yayā jāyate vai tasyā dātuścāphalāḥ sarvalokāḥ || 25 ||
[Analyze grammar]

atithaye praśāntāya sīdate cāhitāgnaye |
śrotriyāya tathaikāpi dattā bahuguṇā bhavet || 26 ||
[Analyze grammar]

gāṃ vikrīṇāti ceddevi brāhmaṇo jñānadurbalaḥ |
nāsau praśasyate pātraṃ brāhmaṇo naiva sa smṛtaḥ || 27 ||
[Analyze grammar]

bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ |
vibhaktā dakṣiṇā hyeṣā dātāraṃ nopatiṣṭhati || 28 ||
[Analyze grammar]

prāsādā yatra sauvarṇāḥ śayyā ravrojjvalāstathā |
varāścāpsaraso yatra tatra gacchaṃti gopradāḥ || 29 ||
[Analyze grammar]

nāsti bhūmisamaṃ dānaṃ nāsti gaṃgāsamā sarit |
nāsti satyātparo dharmo nānyo devo maheśvarāt || 30 ||
[Analyze grammar]

uccaiḥ pāṣāṇayuktā ca na samā naiva coṣarā |
na nadīkūlavikaṭā bhūmirdeyā kadācana || 31 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi svarge vasati bhūmidaḥ |
ācchettā cānumaṃtā ca tānyeva narakaṃ vrajet || 32 ||
[Analyze grammar]

kurute puruṣaḥ pāpaṃ yatkiñcidvṛttikarśitaḥ |
api gocarmamātreṇa bhūmidānena śuddhyati || 33 ||
[Analyze grammar]

chatraṃ śayyāsanaṃ śaṃkho gajāśvāścāmarāḥ striyaḥ |
bhūmiścaiṣāṃ pradānasya śivalokaḥ phalaṃ smṛtam || 34 ||
[Analyze grammar]

āditye'hani saṃkrāṃtau grahaṇe candra sūryayoḥ |
pāraṇaiścaiva godāne nopoṣyaḥ pautravāngṛhī || 35 ||
[Analyze grammar]

indukṣaye tu saṃkrāntyāmekādaśyāṃ śate kṛte |
upavāsaṃ na kurvīta yadīcchetsaṃtatiṃ dhruvam || 36 ||
[Analyze grammar]

yathā śuklā tathā kṛṣṇā na viśeṣo'sti kaścana |
tathāpi vardhate dharmaḥ śuklāyāmeva sarvadā || 37 ||
[Analyze grammar]

daśamyekādaśīviddhā dvādaśī ca kṣayaṃ gatā |
naktaṃ tatra prakurvīta nopavāso vidhīyate || 38 ||
[Analyze grammar]

upoṣyaikādaśīṃ yastu trayodaśyāṃ tu pāraṇam |
karoti tasya naśyettu dvādaśa dadvādaśīphalam || 39 ||
[Analyze grammar]

upavāse tathā śrāddhe na khādeddantadhāvanam |
dantānāṃ kāṣṭhasaṃgācca hanti saptakulāni vai || 40 ||
[Analyze grammar]

darśaṃ ca paurṇamāsaṃ ca pituḥ sāṃvatsaraṃ dinam |
pūrvaviddhamakurvāṇo narakaṃ pratipadyate || 41 ||
[Analyze grammar]

hāniśca saṃtateḥ proktā daurbhāgyaṃ samavāpnuyāt |
dravyābhāvetha śrāddhasya vidhiṃ vakṣyāmi tattvataḥ || 42 ||
[Analyze grammar]

ekenāpi hi vipreṇa ṣaṭpiṇḍaṃ śrāddhamācaret |
ṣaḍarghyānpārayettatra tebhyo dadyādyathāvidhi || 43 ||
[Analyze grammar]

pitā bhuṃkte dvija kare mukhe bhuṃkte pitāmahaḥ |
prapitāmahastālusthaḥ kaṇṭhe mātāmahaḥ smṛtaḥ || 44 ||
[Analyze grammar]

pramātāmahastu hṛdaye vṛddho nābhau tu saṃsthitaḥ |
alābhe brāhmaṇasyaiva kuśaḥ kāryo dvijaḥ priye |
idaṃ sarvapurāṇebhyaḥ sāramuddhatya cocyate || 45 ||
[Analyze grammar]

na caitannāstike deyaṃ piśune vedanindake |
prātaḥprātaridaṃ śrāvyaṃ pūjayitvā maheśvaram || 46 ||
[Analyze grammar]

kulīnaṃ sarvaśāstrajñaṃ yathā devaṃ maheśvaram |
asya dharmasya vaktāraṃ chatraṃ dadyātprapūjayet || 47 ||
[Analyze grammar]

apūjyādvācakādyastu ślokamekaṃ śṛṇoti ca |
nāsau puṇyamavāpnoti śāstracauraḥ smṛto hi saḥ || 48 ||
[Analyze grammar]

tasmātsarvaprayatnena pūjayedvācakaṃ budhaḥ |
anyathā niṣphalaṃ tasya pustakaśravaṇaṃ bhavet || 49 ||
[Analyze grammar]

yasyaiva tiṣṭhate gehe śāstrametatsadurlabham |
tasya devi gṛhe tīrthaiḥ saha tiṣṭhecchivaḥ svayam || 50 ||
[Analyze grammar]

bahunātra kimuktena bhavenmokṣasya bhājanam |
na caitatpiśune deyaṃ nāstike daṃbhasaṃyute || 51 ||
[Analyze grammar]

idaṃ śāntāya dāntāya deyaṃ śaivadvijanmane || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye śrāddhakalpe dānapātrabrāhmaṇamāhātmyavarṇanaṃnāmāṣṭottaradviśatatamo 'dhyāyaḥ || 208 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 208

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: