Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi mārkaṇḍeyeśamuttamam |
tasmāduttaradigbhāge mārkaṇḍena pratiṣṭhitam || 1 ||
[Analyze grammar]

sāvitryāḥ pūrvabhāge tu nātidūre vyavasthitam |
maharṣirabhavatpūrvaṃ mārkaṇḍeya iti śrutaḥ || 2 ||
[Analyze grammar]

ajaraścāmaraścaiva prasādātpadmayoninaḥ |
sa gatvā tatra viprendro devadevasya śūlinaḥ |
liṃgaṃ tu sthāpayāmāsa jñātvā tatkṣetramuttamam || 3 ||
[Analyze grammar]

sa taṃ pūjya vidhānena sthitvā dakṣiṇato muniḥ |
padmāsanadharo bhūtvā dhyānāvasthastadā'bhavat || 4 ||
[Analyze grammar]

tasya dhyānaratasyaiva prayutānyarbudāni ca |
yugānāṃ samatītāni na jānāti munīśvaraḥ || 5 ||
[Analyze grammar]

atha lopaṃ samāpannaḥ prāsādaḥ śāṃkaraḥ sthitaḥ |
kālena mahatā devi pāṃsubhirmārutodbhavaiḥ || 6 ||
[Analyze grammar]

kasyacittvatha kālasya prabuddho munisattamaḥ |
apaśyatpāṃsubhirvyāptaṃ tatsarvaṃ śivamandiram || 7 ||
[Analyze grammar]

tataḥ kṛcchrātsa niṣkrāntaḥ khanitvā munipuṃgavaḥ |
akarotsumahādvāraṃ pūjārthaṃ tasya bhāmini || 8 ||
[Analyze grammar]

praviśya tatra yo bhaktyā pūjayedvṛṣabhadhvajam |
sa yāti paramaṃ sthānaṃ yatra devo maheśvaraḥ || 9 ||
[Analyze grammar]

devyuvāca |
amaratvaṃ kathaṃ prāpto mārkaṃṇḍo munisattamaḥ |
abhavatkautukaṃ hyetattasmāttvaṃ vaktumarhasi || 10 ||
[Analyze grammar]

amaratvaṃ yato nāsti prāṇināṃ bhuvi śaṃkara |
devānāmapi kalpāṃte sa kathaṃ na mṛto muniḥ || 11 ||
[Analyze grammar]

īśvara uvāca |
athātastvāṃ prava kṣyāmi yathāsāvamaro'bhavat |
āsīnmuniḥ purākalpe mṛkaṇḍa iti viśrutaḥ || 12 ||
[Analyze grammar]

bhṛgoḥ putro mahābhāgaḥ sabhāryastapasi sthitaḥ |
tasya putrastadā jāto vasatastu vanāṃtare || 13 ||
[Analyze grammar]

sa pāñcavārṣiko bhūtvā bāla eva guṇānvitaḥ |
kasyacittvatha kālasya jñānī tatra samāgataḥ || 14 ||
[Analyze grammar]

tena dṛṣṭastadā bālaḥ prāṃgaṇe vicaranpriye |
smṛtvā'hasacciraṃ kālaṃ bhāvyarthaṃ prati noditaḥ || 15 ||
[Analyze grammar]

tasya pitrā sa dṛṣṭastu sāmudrajño viduttamaḥ |
hāsyasya kāraṇaṃ pṛṣṭo vismayānvitacetasā || 16 ||
[Analyze grammar]

kasmānme sutamālokya smitaṃ vipra kṛtaṃ tvayā |
tatra me kāraṇaṃ brahmanyathāvadvaktumarhasi || 17 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā jñānī vipro vaco'bravīt || 18 ||
[Analyze grammar]

ayaṃ putrastava mune sarvalakṣaṇasaṃyutaḥ |
adyaprabhṛti ṣaṇmāsamadhye mṛtyumavāpsyati || 19 ||
[Analyze grammar]

yadi jīvetpunarayaṃ cirāyurvai bhaviṣyati |
ato mayā kṛtaṃ hāsyaṃ vicitrā karmaṇo gatiḥ || 20 ||
[Analyze grammar]

etacchrutvā vaco raudraṃ jñāninā samudāhṛtam |
vratopanayanaṃ cakre bālakasya pitā tadā || 21 ||
[Analyze grammar]

āha cainamṛṣiḥ putraṃ dṛṣṭvā brāhmaṇamāgatam |
abhivādyāstrayo varṇāstataḥ śreyo hyavāpsyasi || 22 ||
[Analyze grammar]

evamuktaḥ sa vai vipraḥ karotyevābhivādanam |
na varṇāvarajaṃ vetti bālabhāvādvarānane || 23 ||
[Analyze grammar]

paṃcamāsā hyatikrāntā divasāḥ pañcaviṃśatiḥ |
etasminneva kāle tu prāptāḥ saptarṣayo'malāḥ || 24 ||
[Analyze grammar]

tīrthayātrāprasaṃgena tena mārgeṇa bhāmini |
kālena tena sarve'tha yathāvadabhivādanaiḥ |
āyuṣmānbhava tairuktaḥ sa bālo daṇḍavalkalī || 25 ||
[Analyze grammar]

uktvā te tu punarbālaṃ vīkṣya vai kṣīṇajīvitam |
dināni paṃca te hyāyurjñātvā bhītāstato'nṛtāt || 26 ||
[Analyze grammar]

brahmacāriṇamādāya gatāste brahmaṇo'ntike |
pratimucyāgrato bālaṃ praṇemuste pitāmaham || 27 ||
[Analyze grammar]

tatastenāpi bālena brahmā caivābhivāditaḥ |
cirāyurbrahmaṇā bālaḥ prokto'sāvṛṣisannidhau || 28 ||
[Analyze grammar]

tataste munayaḥ prītāḥ śrutvā vākyaṃ pitāmahāt |
pitāmahastu tāndṛṣṭvā ṛṣīnprovāca vismitān |
kena kāryeṇa vā'yātāḥ kena bālo niveditaḥ || 29 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
bhṛgoḥ putro mṛkaṇḍastu kṣīṇāyustasya bālakaḥ |
akālena pitā jñātvā babaṃdhāsya ca mekhalām || 30 ||
[Analyze grammar]

yajñopavītaṃ ca tatastena vipreṇa bodhitaḥ |
yaṃ kañciddrakṣyase loke bhramantaṃ bhūtale dvijam || 31 ||
[Analyze grammar]

tasyābhivādanaṃ kāryaṃ nityameva ca putraka |
 tato vayamanenaiva dṛṣṭā bālena sattama || 32 ||
[Analyze grammar]

tīrthayātrāprasaṃgena daivayogātpitāmaha |
cirāyureṣa vai prokto hyamībhiścābhivāditaiḥ || 33 ||
[Analyze grammar]

tvatsakāśaṃ samānītastvayā caivamudāhṛtaḥ |
kathaṃ vāganṛtā deva hyasmākaṃ bhavatā saha || 34 ||
[Analyze grammar]

uvāca bālamuddiśya prahasanpadmasaṃbhavaḥ |
matsamānāyuṣo bālo mārkaṇḍeyo bhaviṣyati || 35 ||
[Analyze grammar]

kalpasyādau tathā cānte sahāyo me bhaviṣyati |
tatastu munayaḥ prītā gṛhītvā munidārakam |
tasminneva pradeśe tu mumucuśceṣṭitaṃ yataḥ || 36 ||
[Analyze grammar]

tīrthayātrāṃ gatā viprā mārkaṇḍeyo gṛhaṃ yayau |
gatvā gṛhamathovāca mṛkaṇḍaṃ munisattamam || 37 ||
[Analyze grammar]

brahmalokamahaṃ nīto munibhistāta saptabhiḥ |
ukto'yaṃ brahmaṇā kalpasyādau cānte ca me sakhā || 38 ||
[Analyze grammar]

bhaviṣyati na saṃdeho matsamāyuśca bālakaḥ |
tatastaiḥ punarānīto muktaścaivāśramaṃ prati || 39 ||
[Analyze grammar]

matkṛte hi dvijaśreṣṭha yātu te manaso jvaraḥ |
mārkaṇḍeyavacaḥ śrutvā mṛkaṇḍo munisattamaḥ |
jagāma paramaṃ harṣaṃ kṣaṇamekaṃ suduḥsaham || 40 ||
[Analyze grammar]

tatau dhairyaṃ samāsthāya vākyametaduvāca ha || 41 ||
[Analyze grammar]

adya me saphalaṃ janma jīvitaṃ ca sujīvitam |
yattvayā me suputreṇa dṛṣṭo lokapitāmahaḥ || 42 ||
[Analyze grammar]

vājapeyasahasreṇa rājasūyaśatena ca |
yaṃ na paśyanti vidvāṃsaḥ sa tvayā līlayā suta || 43 ||
[Analyze grammar]

dṛṣṭaścirāyurapyevaṃ kṛtastenābjayoninā |
divārātramahaṃ tāta tava duḥkhena dukhitaḥ |
na nidrāmanugacchāmi tanmeduḥkhaṃ gataṃ mahat || 44 ||
[Analyze grammar]

iti śrīskānde mahā purāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye mārkaṇḍeyeśvaramāhātmyavarṇanaṃnāma navottaradviśatatamo'dhyāyaḥ || 209 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 209

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: