Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
īśvara uvāca |
ataḥ paraṃ pravakṣyāmi śrāddhadānānyanukramāt |
tāraṇāya ca bhūtānāṃ sarasvatyabdhisaṃgame || 1 ||
[Analyze grammar]

loke śreṣṭhatamaṃ sarvaṃ hyātmanaścāpi yatpriyam |
sarvaṃ pitṝṇāṃ dātavyaṃ tadevākṣayyamicchatām || 2 ||
[Analyze grammar]

jāṃbūnadamayaṃ divyaṃ vimānaṃ sūryasannibham |
divyāpsarobhiḥ saṃkīrṇamannado labhate'kṣayam || 3 ||
[Analyze grammar]

ācchādanaṃ tu yo dadyādahataṃ śrāddhakarmaṇi |
āyuḥ prakāśamaiśvaryaṃ rūpaṃ tu labhate ca saḥ || 4 ||
[Analyze grammar]

kamaṇḍaluṃ ca yo dadyādbrāhmaṇe vedapārage |
madhukṣīrasravā dhenurdātāramanugacchati || 5 ||
[Analyze grammar]

yaḥ śrāddhe abhayaṃ dadyātprāṇināṃ jīvitaiṣiṇām |
aśvadānasahasreṇa rathadānaśatena ca |
dantināṃ ca sahasreṇa abhayaṃ ca viśiṣyate || 6 ||
[Analyze grammar]

yāni ratnāni medinyāṃ vāhanāni striyastathā |
kṣipraṃ prāpnoti tatsarvaṃ pitṛbhaktastu mānavaḥ || 7 ||
[Analyze grammar]

pitaraḥ sarvalokeṣu tithikāleṣu devatāḥ |
sarve puruṣamāyāṃti nipānamiva dhenavaḥ || 8 ||
[Analyze grammar]

mā sma te pratigaccheyuḥ parvakāle hyapūjitāḥ |
moghāsteṣāṃ bhavantvāśāḥ paratreha ca mā kvacit || 9 ||
[Analyze grammar]

sarasvatyāstu sānnidhyaṃ yastvekaṃ bhojayeddvijam |
koṭibhojyaphalaṃ tasya jāyate nātra saṃśayaḥ || 10 ||
[Analyze grammar]

amāvāsyāṃ naro yastu parānnamupabhuñjate |
tasya māsakṛtaṃ puṇyamannadātuḥ prajāyate || 11 ||
[Analyze grammar]

ṣaṇmāsamayane bhuṃkte trīnmāsānviṣuve smṛtam |
varṣairdvādaśabhiścaiva yatpuṇyaṃ samupārjitam |
tatsarvaṃ vilayaṃ yāti bhuktvā sūryendusaṃplave || 12 ||
[Analyze grammar]

sāgraṃ māsaṃ raveḥ krāntāvādyaśrāddhe trivatsaram |
māsike'pyatha varṣasya ṣaṇmāse tvardhavatsaram || 13 ||
[Analyze grammar]

tathā saṃcayanaśrāddhe jātijanmakṛtaṃ nṛṇām |
mṛta śayyāpratigrāhī vedasyaiva ca vikrayī |
brahmasvahārī ca narastasya śuddhirna vidyate || 14 ||
[Analyze grammar]

taḍāgānāṃ sahasreṇa hyaśvamedhaśatena ca |
gavāṃ koṭi pradānena bhūmihartā na śuddhyati || 15 ||
[Analyze grammar]

suvarṇamāṣaṃ gāmekāṃ bhūmerapyardhamaṃgulam |
harannarakamāpnoti yāvadābhūtasaṃplavam || 16 ||
[Analyze grammar]

brahmahatyā surāpānaṃ daridrasya tu yaddhanam |
guroḥ patnī hiraṇyaṃ ca svargasthamapi pātayet || 17 ||
[Analyze grammar]

sahasrasaṃmitā dhenuranaḍvāndaśa dhenavaḥ |
daśānaḍutsamaṃ yānaṃ daśayānasamo hayaḥ || 18 ||
[Analyze grammar]

daśahayasamā kanyā bhūmidānaṃ tato'dhikam |
tasmātsarvaprayatnena vikrayaṃ naiva kārayet || 19 ||
[Analyze grammar]

viśeṣato mahākṣetre sarvapātakanāśane |
citikāṣṭhaṃ ca vai spṛṣṭvā yajñayūpāṃstathaiva ca |
vedavikrayakartāraṃ spṛṣṭvā snānaṃ vidhīyate || 20 ||
[Analyze grammar]

ādeśaṃ paṭhate yastu ādeśaṃ ca dadāti yaḥ |
dvāvetau pāpakarmāṇau pātālatalavāsinau || 21 ||
[Analyze grammar]

ādeśaṃ paṭhate yastu rājadvāre tu mānavaḥ |
so'pi devi bhavedvṛkṣa ūṣare kaṃṭakāvṛtaḥ |
sthito vai nṛpatidvāri yaḥ kuryādvedavikrayam || 22 ||
[Analyze grammar]

brahmahatyāsamaṃ pāpaṃ na bhūtaṃ na bhaviṣyati |
varaṃ kurvandhruvaṃ devi na kuryādvedavikrayam || 23 ||
[Analyze grammar]

hatvā gāśca varaṃ māṃsaṃ bhakṣayīta dvijādhamaḥ |
varaṃ jīvetsamaṃ mlecchairna kuryādvedavikrayam || 24 ||
[Analyze grammar]

pratyakṣoktiḥ pratyayaśca praśnapūrvaḥ pratigrahaḥ |
yājanā'dhyāpane vādaḥ ṣaḍvidho vedavikrayaḥ || 25 ||
[Analyze grammar]

vedākṣarāṇi yāvanti niyuṃkte svārthakāraṇāt |
tāvatīrbhrūṇahatyā vai prāpnuyādvedavikrayī || 26 ||
[Analyze grammar]

vedānuyogādyo dadyādbrāhmaṇāya pratigraham |
sa pūrvaṃ narakaṃ yāti brāhmaṇastadanantaram || 27 ||
[Analyze grammar]

vaiśvadevena hīnā ye hīnāścātithyato'pi ye |
karmaṇā sarvavṛṣalā vedayuktā hyapi dvijāḥ || 28 ||
[Analyze grammar]

yeṣāmadhyayanaṃ nāsti ye ca kecidanagnayaḥ |
kulaṃ vā'śrotriyaṃ yeṣāṃ te sarve śūdrajātayaḥ || 29 ||
[Analyze grammar]

mṛte'hani pituryastu na kuryācchrāddhamādarāt |
mātuścaiva varārohe sa dvijaḥ śūdrasaṃnibhaḥ || 30 ||
[Analyze grammar]

mṛtake yastu bhuñjīta gṛhītaśaśibhāskare |
gajacchāyāsu yaḥ kaścittaṃ ca śūdravadācaret || 31 ||
[Analyze grammar]

brahmacāriṇi yajñe ca yatau śilpini dīkṣite |
yajñe vivāhe satre ca sūtakaṃ na kadācana || 32 ||
[Analyze grammar]

gorakṣakānvaṇijakāṃstathā kārukuśīlavān |
spṛśyānvārdhuṣikāṃścaiva viprānśūdravadācaret || 33 ||
[Analyze grammar]

brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu |
dāmbhiko duṣkṛtaprāyaḥ sa ca śūdrasamaḥ smṛtaḥ || 34 ||
[Analyze grammar]

asnātāśī malaṃ bhuṃkte ajāpī pūyaśoṇitam |
ahutvā tu kṛmīnbhuṃkte adattvā viṣabhojanam || 35 ||
[Analyze grammar]

parānnena tu bhuktena mithunaṃ yo'dhigacchati |
yasyānnaṃ tasya te putrā annācchukraṃ pravartate || 36 ||
[Analyze grammar]

rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam |
āyuḥ suvarṇakārānnaṃ yaśaścarmāvakartinaḥ || 37 ||
[Analyze grammar]

kārukānnaṃ prajā hanti balaṃ nirṇejakasya ca |
gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati || 38 ||
[Analyze grammar]

pūyaṃ cikitsakasyānnaṃ puṃścalyāstvannamindriyam |
viṣṭhā vārdhuṣikasyānnaṃ śastravikrayiṇo malam || 39 ||
[Analyze grammar]

gāyatrīsāramātro'pi varaṃ vipraḥ suyantritaḥ |
nāyaṃtritaścaturvedī sarvāśī sarvavikrayī || 40 ||
[Analyze grammar]

sadyaḥ patati māṃsena lākṣayā lavaṇena ca |
tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt || 41 ||
[Analyze grammar]

rasā rasairniyaṃtavyā na tveva lavaṇaṃ rasaiḥ |
kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ || 42 ||
[Analyze grammar]

bhojanābhyañjanāddānādyadanyatkurute tilaiḥ |
kṛmibhūtaḥ sa viṣṭhāyāṃ pitṛbhiḥ saha majjati || 43 ||
[Analyze grammar]

apūpaśca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān |
avidvānpratigṛhṇāti bhasmībhavati kāṣṭhavat || 44 ||
[Analyze grammar]

hiraṇyamāyu ratnaṃ ca bhūrgauścākarṣatastanum |
aśvaścakṣustvacaṃ vāso ghṛtaṃ tejastilāḥ prajāḥ || 45 ||
[Analyze grammar]

agnihotrī tapasvī ca kṣaṇavānkriyate yadi |
agnihotraṃ tapaścaiva sarvaṃ taddhanino dhanam || 46 ||
[Analyze grammar]

somavikrayaṇe viṣṭhā bheṣaje pūyaśoṇitam |
naṣṭaṃ devalake dānaṃ hyapratiṣṭhaṃ ca vārdhuke || 47 ||
[Analyze grammar]

devārcanaparo vipro vittārthī bhuvanatraye |
asau devalakonāma havyakavyeṣu garhitaḥ || 48 ||
[Analyze grammar]

bhrāturmṛtasyabhāyāyāṃ yo gacchetkāmapūrvakam |
dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ || 49 ||
[Analyze grammar]

dārāgnihotrasaṃyogaṃ kurute yo'graje sthite |
parivettā sa vijñeyaḥ parivittistu pūrvajaḥ || 50 ||
[Analyze grammar]

yo naro'nyasya vāsāṃsi kūpodyānagṛhāṇi ca |
adattānyupayuṃjānaḥ sa tatpāpaturīyabhāk || 51 ||
[Analyze grammar]

āmantritastu yaḥ śrāddhe vṛṣalyā saha modate |
dāturyadduṣkṛtaṃ kiñcittatsarvaṃ pratipadyate || 52 ||
[Analyze grammar]

ṛtāmṛtābhyāṃ jīveta mṛtena pramṛtena vā |
satyānṛtābhyāṃ jīveta na śvavṛttyā kathaṃcana || 53 ||
[Analyze grammar]

bhakṣyaṃ nityamṛtaṃ jñeyamamṛtaṃ syādayācitam |
mṛtaṃ tu vṛddhyājīvitvaṃ pramṛtaṃ karṣaṇaṃ smṛtam || 54 ||
[Analyze grammar]

satyānṛtaṃ ca vāṇijyaṃ tena caivopajīvyate |
sevā śvavṛttirākhyātā tasmāttāṃ parivarjayeta || 55 ||
[Analyze grammar]

viprayoniṃ samāsādya saṃkaraṃ parivarjayet |
mānuṣyaṃ durlabhaṃ loke brāhmaṇyamadhikaṃ tataḥ || 56 ||
[Analyze grammar]

ekaśayyāsanaṃ paktirbhāṇḍapakvānnamiśraṇam |
yājanādhyāpanaṃ yonistathā ca saha bhojanam |
navadhā saṃkaraḥ prokto na kartavyo'dhamaiḥ saha || 57 ||
[Analyze grammar]

ajīvankarmaṇā svena vipraḥ kṣāttraṃ samāśrayet |
vaiśyakarmā'thavā kuryādvārṣalaṃ parivarjayet || 58 ||
[Analyze grammar]

kusīdaṃ kṛṣivāṇijyaṃ prakurvīta svayaṃ kṛtam |
āpatkāle svayaṃ kurvansnānena spṛśyate dvijaḥ || 59 ||
[Analyze grammar]

labdhalābhaḥ pitṝndevānbrāṃhmaṇāṃścaiva tarpayet |
te tṛptāstasya tatpāpaṃ śamayaṃti na saṃśayaḥ || 60 ||
[Analyze grammar]

jalagośakaṭārāmayāñcāvṛddhivaṇikkriyāḥ |
anūpaṃ parvato rājā durbhikṣe jīvikā smṛtāḥ || 61 ||
[Analyze grammar]

asato'pi samādāya sādhubhyo yaḥ prayacchati |
dhanaṃ svāminamātmānaṃ saṃtārayati dustarāt || 62 ||
[Analyze grammar]

śūdre samaguṇaṃ dānaṃ vaiśye taddviguṇaṃ smṛtam |
śrotriye tacca sāhasramanantaṃ cāgnihotrike || 63 ||
[Analyze grammar]

brāhmaṇātikramo nāsti nācaredyo vyavasthitim |
jvalaṃtamagnimutsṛjya na hi bhasmani hūyate || 64 ||
[Analyze grammar]

vidyātapobhyāṃ hīnena naiva grāhyaḥ pratigrahaḥ |
gṛhṇanpradātāramadho nayatyātmānameva ca || 65 ||
[Analyze grammar]

tasmācchrotriya evārho guṇavāñchīlavāñchuciḥ |
avyaṃgastatra nirdoṣaḥ pātrāṇāṃ paramaṃ smṛtam || 66 ||
[Analyze grammar]

kapālasthaṃ yathā toyaṃ śvadṛtau ca yathā payaḥ |
dūṣitaṃ sthānadoṣeṇa vṛttahīne tathā śrutam || 67 ||
[Analyze grammar]

dattaṃ pātramatikramya yadapātre pratigrahaḥ |
taddattaṃ gāmatikramya gardabhasya gavāhnikam || 68 ||
[Analyze grammar]

vṛttaṃ tasmāttu saṃrakṣedvittameti gataṃ punaḥ |
akṣīṇo vittataḥ kṣīṇo vṛttatastu hato hataḥ || 69 ||
[Analyze grammar]

prathamaṃ tu gurau dānaṃ dattvā śreṣṭhamanukramāt |
tato'nyeṣāṃ tu viprāṇāṃ dadyātpātrānurūpataḥ || 70 ||
[Analyze grammar]

gurau ca dattaṃ yaddānaṃ dattaṃ pātreṣu mānavaiḥ |
niṣphalaṃ tadbhavetpretya yātyutādhogatiṃ prati || 71 ||
[Analyze grammar]

avamānaṃ guroḥ kṛtvā kopayitvā tu durmatiḥ |
gurvamānahato mūḍho na śāṃtimadhi gacchati || 72 ||
[Analyze grammar]

gurorabhāve tatputraṃ tadbhāryāṃ tatsutaṃ vinā |
putraṃ prapautraṃ dauhitraṃ hyanyaṃ vā tatkulodbhavam || 73 ||
[Analyze grammar]

paṃcayojanamadhye tu śrūyate svagururyadā |
tadā nātikrameddānaṃ dadyātpātreṣu mānavaḥ || 74 ||
[Analyze grammar]

yatiścetprārthayellobhāddīyamānaṃ pratigraham |
na tasya deyaṃ vidvadbhirna lobhaḥ śasyate yateḥ || 75 ||
[Analyze grammar]

dhanaṃ prāpya yatirloke maunaṃ jñānaṃ ca nābhyaset |
upabhogaṃ tu dānena jīvitaṃ brahmacaryayā || 76 ||
[Analyze grammar]

kule janma ca dīkṣābhirye gatāste narottamāḥ |
saubhāgyamāpnuyālloke nūnaṃ rasavivarjanāt || 77 ||
[Analyze grammar]

āyuṣmatyaḥ prajāḥ sarvā bhavantyāmiṣavarjanāt || 78 ||
[Analyze grammar]

cīravalkaladhṛktyaktvā vastrāṇyābharaṇāni ca |
nāgādhipatyaṃ prāpnoti upavāsena mānavaḥ || 79 ||
[Analyze grammar]

krīḍate satyavākyena svarge vai devataiḥ saha |
ahiṃsayā tathā'rogyaṃ dānātkīrtimanukramāt || 80 ||
[Analyze grammar]

dvijaśuśrūṣayā rājyaṃ dvijatvaṃ cātipuṣkalam |
divyarūpamavāpnoti devaśuśrūṣayā naraḥ || 81 ||
[Analyze grammar]

annadānādbhavettṛptiḥ sarvakāmairanuttamaiḥ |
dīpasya tu pradānena cakṣuṣmāñjāyate naraḥ || 82 ||
[Analyze grammar]

tuṣṭirbhavetsarvakālaṃ pradānādgandhamālyayoḥ |
lavaṇasya tu dātārastilānāṃ sarpiṣastathā |
tejasvino'pi jāyante bhoginaścirajīvinaḥ || 83 ||
[Analyze grammar]

sucitravastrābharaṇopadhānaṃ dadyānnaro yaḥ śayanaṃ dvijāya |
rūpānvitāṃ pakṣmavatīṃ manojñāṃ bhāryāmarālopacitāṃ labhetsaḥ || 84 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye śrāddhakalpe pātrāpātravicāravarṇanaṃnāma saptottaradviśatatamo'dhyāyaḥ || 207 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 207

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: