Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi devaṃ pāśupateśvaram |
ugraseneśvarāddevi pūrvabhāge vyavasthitam || 1 ||
[Analyze grammar]

gopādityāttathāgneyyāṃ dhruveśāddakṣiṇāṃ śritam |
sarvapāpaharaṃ devi pūrvabhāge vyavasthitam || 2 ||
[Analyze grammar]

gopādityāttathā liṃgaṃ darśanātsarvakāmadam |
asminyuge samākhyātaṃ saṃtoṣeśvarasaṃjñitam || 3 ||
[Analyze grammar]

saṃtuṣṭo bhagavānyasmātteṣāṃ tatra tapasvinām |
tena saṃtoṣanāmnā tu prakhyātaṃ dharaṇītale || 4 ||
[Analyze grammar]

yugaliṃgaṃ mahādevi siddhisthānaṃ mahāprabham |
sthānaṃ pāśupatānāṃ ca bheṣajaṃ pāparogiṇām || 5 ||
[Analyze grammar]

catvāro munayaḥ siddhāstasmiṃlliṃge yaśasvini |
vāmadevastu sāvarṇiraghoraḥ kapilastathā |
tasmiṃlliṃge tu saṃsiddhā anādīśe niraṃjane || 6 ||
[Analyze grammar]

tasya devasya sāmīpye vane śrīmukhasaṃjñitam |
lakṣmīsthānaṃ mahādevi siddhayogaistu sevitam || 7 ||
[Analyze grammar]

tatra pāśupatāḥ śreṣṭhā mama liṃgārcane ratāḥ |
teṣāṃ caiva nivāsārthaṃ taddevyā nirmitaṃ vanam || 8 ||
[Analyze grammar]

tasya madhye tu suśroṇi liṃgaṃ pūrvamukhaṃ sthitam |
tasminpāśupatāḥ siddhā aghorādyā maharṣayaḥ |
anenaiva śarīreṇa gatāste śivamandiram || 9 ||
[Analyze grammar]

tatra prābhāsike kṣetre surasiddhaniṣevite |
rocate me sadā vāsastasminnāyatane śubhe |
sarveṣāmeva sthānānāmatiramyamatipriyam || 10 ||
[Analyze grammar]

tatra pāśupatā devi mama dhyānaparāyaṇāḥ |
mama putrāstu te sarve brahmacaryeṇa saṃyutāḥ || 11 ||
[Analyze grammar]

dāntāḥ śāṃtā jitakrodhā brāhmaṇāste tapasvinaḥ |
talliṃgasya prabhāvena siddhiṃ te paramāṃ gatāḥ || 12 ||
[Analyze grammar]

tasmāttaṃ pūjayennityaṃ kṣetravāsī dvijottamaḥ || 13 ||
[Analyze grammar]

devyuvāca |
bhagavandevadeveśa saṃsārārṇavatāraka |
prabhāse tu mahākṣetre tvadīyavratacāriṇām || 14 ||
[Analyze grammar]

sthānaṃ teṣāṃ mahatpuṇyaṃ yogaṃ pāśupataṃ tathā |
kathayasva prasādena liṃgamāhātmyamuttamam || 15 ||
[Analyze grammar]

kimādināma devasya kathaṃ pūjyo narottamaiḥ |
kathaṃ pāśupatāstatra sadehāḥ svargamāgatāḥ || 16 ||
[Analyze grammar]

etatkathaya deveśa dayāṃ kṛtvā mama prabho || 17 ||
[Analyze grammar]

īśvara uvāca |
yastvayā pṛchyate bhadre yogaḥ pāśupato mahān |
teṣāṃ caiva prabhāvo yastathā liṃgasya suvrate || 18 ||
[Analyze grammar]

anādīśasya devasya ādināma mahāprabhe |
tasmiṃlliṃge tu ye devi madīyavratamāśritāḥ || 19 ||
[Analyze grammar]

ciraṃ niyogaṃ suśroṇi vrataṃ pāśupataṃ mahat |
dhārayaṃti yathoktaṃ tu mama vismayakārakam |
teṣāmanugrahārthāya mama cittaṃ pradhāvati || 20 ||
[Analyze grammar]

sūta uvāca |
harasya vacanaṃ śrutvā devī vismayamāgatā |
uvāca vacanaṃ viprāḥ sarvalokapatiṃ patim || 21 ||
[Analyze grammar]

mamāpi kautukaṃ deva kimakārṣīttato bhavān |
tadbrūhi me mahādeva yadyahaṃ tava vallabhā || 22 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā mahādevo jagāda tām |
śṛṇu devi pravakṣyāmi mama bhaktaviceṣṭitam || 23 ||
[Analyze grammar]

dṛṣṭvā caiva taponiṣṭhāṃ teṣāmādyaḥ sureśvaraḥ |
uvāca vacanaṃ devaḥ praṇatānpārśvataḥ sthitān || 24 ||
[Analyze grammar]

īśvara uvāca |
gaccha śīghraṃ nandikeśa yatra te mama putrakāḥ |
caraṃti ca vrataṃ ghoraṃ madīyaṃ cātiduṣkaram || 25 ||
[Analyze grammar]

tatkṣetrasya prabhāvena bhaktyā ca mama nityaśaḥ |
tena te munayaḥ siddhāḥ svaśarīreṇa suvratāḥ || 26 ||
[Analyze grammar]

tasmānmadvacanānnandingaccha prābhāsikaṃ śubham |
āmantraya tvaṃ tānsarvānkailāsaṃ śīghramānaya || 27 ||
[Analyze grammar]

idaṃ padmaṃ gṛhāṇa tvaṃ sanālaṃ kalikojjvalam |
liṃgasya mūrdhni dattvedaṃ padmanālamihānaya || 28 ||
[Analyze grammar]

muktastadā sa vai nandī devadevena śaṃbhunā |
kailāsanilayāttasmātprabhāsaṃ kṣetramāgataḥ || 29 ||
[Analyze grammar]

dṛṣṭvā caiva punarliṅgaṃ devadevasya śūlinaḥ |
dṛṣṭvā tāṃścaiva yogīndrānparaṃ vismayamāgataḥ || 30 ||
[Analyze grammar]

keciddhyānaratāstatra kecidyogaṃ samāśritāḥ |
kecidvyākhyāṃ prakurvanti vicāramapi cāpare || 31 ||
[Analyze grammar]

kurvantyanye liṃgapūjāṃ praṇāmaṃ ca tathā'pare |
pradakṣiṇaṃ prakurvanti sāṣṭāṃgaṃ praṇamanti ca || 32 ||
[Analyze grammar]

kecitstutiṃ prakurvanti bhāvayajñaistathā pare |
kecitpūjāṃ ca kurvanti ahiṃsākusumaiḥ śubhaiḥ || 33 ||
[Analyze grammar]

bhasmasnānaṃ prakurvaṃti gaṇḍukaiḥ snāpayanti ca |
evaṃ vyākulatāṃ yātaṃ tapasvigaṇamaṇḍalam || 34 ||
[Analyze grammar]

tattādṛśamathālokya nandī vismayamāgataḥ |
cintayāmāsa manasā sarvaṃ teṣāṃ nirīkṣya ca || 35 ||
[Analyze grammar]

āgato'hamimaṃ deśaṃ na kaścinmāṃ nirīkṣate |
na kenacidahaṃ pṛṣṭo'bhyāgataḥ kutra kasya ca || 36 ||
[Analyze grammar]

ahaṃkārāvṛtāḥ sarve na vadanti ca māṃ kvacit |
evaṃ manasi saṃdhāya liṃgapārśvamupāgataḥ || 37 ||
[Analyze grammar]

dattaṃ liṃgasya tatpadmanālaṃ chittvā tu nandinā |
arcayitvā tu tannandī liṃgaṃ pāśupateśvaram |
nālaṃ gṛhītvā yatnena ṛṣīnvacanamabravīt || 38 ||
[Analyze grammar]

nandikeśvara uvāca |
śāsanāddevadevasya bhavatāṃ pārśvamāgataḥ |
ājñāpayati deveśastapasvigaṇamaṇḍalam || 39 ||
[Analyze grammar]

yuṣmābhistatra gantavyaṃ yatra devaḥ sanātanaḥ |
yuṣmānsarvānsamādāya gamiṣyāmi bhavālayam || 40 ||
[Analyze grammar]

uttiṣṭhatāśu gacchāmaḥ kailāsaṃ parvatottamam |
tūṣṇīṃbhūtāstataḥ sarve procuste saṃjñayā dvijāḥ |
gamyatāmagrato nandinpaścādeṣyāmahe vayam || 41 ||
[Analyze grammar]

evamuktastu munibhirnandī śīghrataraṃ gataḥ |
kathayāmāsa tatsarvaṃ kupitenāntarātmanā || 42 ||
[Analyze grammar]

nandikeśvara uvāca |
deva tatra gato'haṃ vai yatra te yoginaḥ sthitāḥ |
santoṣito na caivāhaṃ kenacittatra saṃsthitaḥ || 43 ||
[Analyze grammar]

na māṃ deva nirīkṣante nālapaṃti kathaṃcana |
padmaṃ tatra mayā deva sthāpitaṃ liṃga mūrdhani || 44 ||
[Analyze grammar]

uktaṃ deva mayā teṣāṃ yogīndrāṇāṃ maheśvara |
ājñaptā devadevena ihāgacchata mā ciram || 45 ||
[Analyze grammar]

etacchrutvā vacaḥ svāminsarve tatra maharṣayaḥ |
āgamiṣyāma iti vai pṛṣṭhato gaccha mā ciram || 46 ||
[Analyze grammar]

ityukte taistathā deva ahaṃ śīghramihāgataḥ |
śṛṇu cemaṃ gṛhāṇa tvaṃ yatheṣṭaṃ kuru me prabho || 47 ||
[Analyze grammar]

ekaṃ me saṃśayaṃ deva cchettumarhasi sāṃpratam |
mayā vinā mahādeva āgamiṣyaṃti te katham |
saṃśayo me mahādeva kathayasva maheśvara || 48 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu naṃdinyathāścaryaṃ teṣāṃ vai bhāvitātmanām |
na dṛśyanta ime siddhā māṃ muktvā'nyaiḥ surairapi || 49 ||
[Analyze grammar]

madbhāvabhāvitāste vai yogaṃ viṃdaṃti śāṃkaram |
paśyaitatkautukaṃ naṃdindarśayāmi tavādhunā || 50 ||
[Analyze grammar]

ānītaṃ yattvayā nālaṃ tasminnāle tu sūkṣmavat |
praviśya cāgatāḥ sarve yogaiśvaryabalena ca || 51 ||
[Analyze grammar]

evamuktastadā naṃdī vismayotphullalocanaḥ |
apaśyannālamadhyasthānmaharṣīnparamāṇuvat || 52 ||
[Analyze grammar]

yathārkaraśmimadhyasthā dṛśyante paramāṇavaḥ |
evaṃ tannālamadhyasthā dṛśyaṃta ṛṣayaḥ pṛthak || 53 ||
[Analyze grammar]

evaṃ dṛṣṭvā tadā naṃdī vismayotphullalocanaḥ |
āścaryaṃ paramaṃ gatvā kiñcinnevābravītpunaḥ || 54 ||
[Analyze grammar]

evaṃ tatkautukaṃ dṛṣṭvā devī vacanamabravīt |
kiṃ dṛśyate mahādeva hṛṣṭaḥ kasmānmaheśvara || 55 ||
[Analyze grammar]

ityukte vacane devyā provācedaṃ maheśvaraḥ || 56 ||
[Analyze grammar]

īśvara uvāca |
yogayuktā mahātmāno yoge pāśupate sthitāḥ |
ete māṃ ca samārādhya prabhāsakṣetravāsinam |
īdṛśīṃ siddhimāpannāḥ svacchaṃdagaticāriṇaḥ || 57 ||
[Analyze grammar]

ityuktavati deveśa ṛṣayaste mahāprabhāḥ |
padmanālādviniḥsṛtya sarve vai yogamāyayā |
pradakṣiṇāṃ prakurvaṃti devaṃ devyā bahiṣkṛtam || 58 ||
[Analyze grammar]

devyuvāca |
kimarthaṃ māṃ na paśyaṃti durācārā ime dvijāḥ |
vismayo'yaṃ mahādeva kathayasva prasādataḥ || 59 ||
[Analyze grammar]

īśvara uvāca |
prakṛtitvānna paśyaṃti siddhā hyete mahātapāḥ |
evamuktā tu girijā devedevena śūlinā || 60 ||
[Analyze grammar]

cukopa teṣāṃ suśroṇī śaśāpa krodhitānanā |
strīlaulyena durācārā nāśameṣyatha garviṇaḥ || 61 ||
[Analyze grammar]

rājapratigrahāsaktā vṛttyā devārcane ratāḥ |
bhaviṣyatha kalau prāpte liṃgadravyopajīvinaḥ || 62 ||
[Analyze grammar]

veśyāsaktāśca saṃbhrāṃtā sarvalokabahiṣkṛtāḥ |
devadravyavināśāya bhaviṣyatha kalau yuge || 63 ||
[Analyze grammar]

iti datte tadā śāpa ṛṣīṇāṃ ca mahātmanām |
gaurīṃ prasādayāmāsuste ca sarve sureśvarāḥ || 64 ||
[Analyze grammar]

devadevasya vacanātprasannā sā'bhavatpunaḥ |
nālaṃ devo'pi saṃgṛhya dakṣiṇāśāṃ samākṣipat || 65 ||
[Analyze grammar]

patitaṃ tacca vai nālaṃ prabhāsakṣetramadhyataḥ |
tadeva liṃgaṃ saṃjātaṃ mahānāleti viśrutam || 66 ||
[Analyze grammar]

kalau yuge ca saṃprāpte taddhruveśvarasaṃjñitam |
saṃsthitaṃ cottareśāne tasmātpāśupateśvarāt || 67 ||
[Analyze grammar]

purā'nādīśanāmeti paścātpāśupateśvaraḥ |
prabhāse tu mahākṣetre sthitaḥ pātakanāśanaḥ || 68 ||
[Analyze grammar]

idaṃ sthānaṃ paraṃ śreṣṭhaṃ mama vrataniṣevaṇam |
idaṃ liṃgaṃ paraṃ brahma anādīśeti saṃjñitam || 69 ||
[Analyze grammar]

atra siddhiśca muktiśca brāhmaṇānāṃ na saṃśayaḥ |
anenaiva śarīreṇa ṣaḍbhirmāsastu siddhyati || 70 ||
[Analyze grammar]

saṃsārasya vimokṣārthamidaṃ liṃgaṃ tu dṛśyatām |
durlabhaṃ sarvalokānāmidaṃ mokṣapradaṃ param |
idaṃ pāśupataṃ jñānamasmiṃlliṃge pratiṣṭhitam || 71 ||
[Analyze grammar]

yaścainaṃ pūjayedbhaktyā māghe māsi niraṃtaram |
sarveṣāṃ vai kratūnāṃ ca dānānāṃ labhate phalam || 72 ||
[Analyze grammar]

hiraṇyaṃ tatra dātavyaṃ samyagyātrāphalepsubhiḥ || 73 ||
[Analyze grammar]

ityetatkathitaṃ devi māhātmyaṃ pāpanāśanam |
paśupāśavimokṣārthaṃ samyakpāśupateśvaram || 74 ||
[Analyze grammar]

caturṇāmapi varṇānāṃ pūjyo brāhmaṇa ucyate |
tasya caivādhikāro'sti cāsminpāśupateśvare || 75 ||
[Analyze grammar]

yaddevatānāṃ prathamaṃ pavitraṃ viśvavrataṃ pāśupataṃ babhūva |
ayaṃ panthā naiṣṭhiko vai mayokto yena devā yāṃti bhuvanāni viśvā || 76 ||
[Analyze grammar]

surāṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brāhmaṇaṃ cāpi hatvā |
bhasmacchanno bhasmaśayyāśayāno rudrādhyāyī mucyate pātakebhyaḥ || 77 ||
[Analyze grammar]

agnirityādinā bhasma gṛhītvāṃgāni saṃspṛśet |
gṛhṇīyātsaṃyate cāgnau bhasma tadgṛhavāsinām || 78 ||
[Analyze grammar]

agniriti bhasma vāyuriti bhasma jalamiti bhasma sthalamiti bhasma sarvaṃ ha vā idaṃ bhasmābhavat |
etāni cakṣūṃṣi nādīkṣitaḥ saṃspṛśet || 79 ||
[Analyze grammar]

brāhmaṇaiśca samādeyaṃ na tu śūdraiḥ kadācana |
nādhikāro'sti śūdrasya vrate pāśupate sadā || 80 ||
[Analyze grammar]

brāhmaṇeṣvadhikāro'sti vrate pāśupate śubhe |
brāhmaṇīṃ tanumāsthāya saṃbhavāmi yugeyuge || 81 ||
[Analyze grammar]

caṇḍālaveśmanyatha vā smaśāne rājñaśca mārgeśvatha vartmamadhye |
karīṣamadhye niḥsṛtā narādhamāḥ śaivaṃ padaṃ yāṃti na saṃśayo'tra || 82 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśī tisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye pāśupateśvaramāhātmyavarṇanaṃnāma triṃśaduttaraśatatamodhyāyaḥ || 130 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 130

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: