Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīdevyuvāca |
yadetadbhavatā proktaṃ nāleśvaramiti śrutam |
dhruveśvareti talliṃgaṃ kathaṃ vai saṃbabhūva ha || 1 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi dhruveśvaramahodayam |
yacchrutvā mānavo devi mucyate bhavabaṃdhanāt || 2 ||
[Analyze grammar]

uttānapādanṛpateḥ putro'bhūddhruvasaṃjñitaḥ |
mahātmā jñānasaṃpannaḥ sarvajñaḥ priyadarśanaḥ || 3 ||
[Analyze grammar]

sa kadācitsamāsādya prabhāsaṃ kṣetramuttamam |
tatāpa vipulaṃ devi tapaḥ paramadāruṇam || 4 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ tu pratiṣṭhāpya maheśvaram |
saṃpūjayati sadbhaktyā stauti stotraiḥ pṛthagvidhaiḥ || 5 ||
[Analyze grammar]

tatstotraṃ te pravakṣyāmi yenāhaṃ tuṣṭimāgataḥ || 6 ||
[Analyze grammar]

dhruva uvāca |
kailāsatuṃgaśikharaṃ pravikampyamānaṃ kailāsaśṛṃgasadṛśena daśānanena |
yaḥ pādapadmaparipīḍanayā dadhāra taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 7 ||
[Analyze grammar]

yenāsurāścāpi danośca putrā vidyādharoragagaṇaiśca vṛtāḥ samagrāḥ |
saṃyojitā na tu phalaṃ phalamūlamuktāstaṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 8 ||
[Analyze grammar]

yasyākhilaṃ jagadidaṃ vaśavarti nityaṃ yo'ṣṭābhireva tanubhirbhuvanāni bhuṃkte |
yatkāraṇaṃ paramakāraṇakāraṇānāṃ taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 9 ||
[Analyze grammar]

yaḥ savyapāṇikamalāgranakhena devastatpaṃcamaṃ ca sahasaiva purātiruṣṭaḥ |
brāhmaṃ śirastaruṇapadmanibhaṃ cakarta taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 10 ||
[Analyze grammar]

yasya praṇamya caraṇau varadasya bhaktyā śrutvā ca vāgbhiramalābhirataṃdritābhiḥ |
dīptastamāṃsi nudati svakarairvivasvāṃstaṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 11 ||
[Analyze grammar]

yaḥ paṭhetstavamidaṃ rucirārthaṃ mānavo dhruvakṛtaṃ niyatātmā |
viprasaṃsadi sadā śucisiddhaḥ sa prayāti śivalokamanādim || 12 ||
[Analyze grammar]

tasyaivaṃ stuvato devi tuṣṭo'haṃ bhāvitātmanaḥ |
pūrṇe varṣasahasrāṃte dhruvasyāha mahātmanaḥ || 13 ||
[Analyze grammar]

putra tuṣṭo'smi bhadraṃ te jātastvaṃ nirmalo'dhunā |
divyaṃ dadāmi te cakṣuḥ paśya māṃ vigatajvaraḥ || 14 ||
[Analyze grammar]

yacca te manasā kiñcitkāṃkṣitaṃ phalamuttamam |
tatsarvaṃ te pradāsyāmi brūhi śīghraṃ mamāgrataḥ || 15 ||
[Analyze grammar]

brāhmyaṃ vā vaiṣṇavaṃ śākraṃ padamanyatsudurlabham |
dadāmi nātra saṃdeho bhaktyā saṃprīṇitastava || 16 ||
[Analyze grammar]

dhruva uvāca |
brāhmyaṃ vaiṣṇavaṃ māhendraṃ padamāvṛttilakṣaṇam |
viditaṃ mama tatsarvaṃ manasā'pi na kāmaye || 17 ||
[Analyze grammar]

yadi tuṣṭo'si me deva bhaktiṃ dehi sunirmalām |
asmiṃlliṃge sadā vāsaṃ kuru deva vṛṣadhvaja || 18 ||
[Analyze grammar]

īśvara uvāca |
iti yatprārthitaṃ sarvaṃ taddattaṃ sarvameva hi |
sthānaṃ ca tasya taddhrauvyaṃ tadviṣṇoḥ paramaṃ padam || 19 ||
[Analyze grammar]

śrāvaṇasya tvamāvāsyāṃ yastalliṃgaṃ prapūjayet |
āśvayukpaurṇamāsyāṃ vā so'śvamedhaphalaṃ labhet || 20 ||
[Analyze grammar]

aputro labhate putraṃ dhanārthī labhate dhanam |
rūpavānsubhago bhogī sarvaśāstraviśāradaḥ |
haṃsayuktavimānena rudraloke mahīyate || 21 ||
[Analyze grammar]

asurasuragaṇānāṃ pūjitasya dhruvasya kathayati kamanīyāṃ kīrtimetāṃ śṛṇoti |
sakalasukhanidhānarudralokaṃ suśāṃtaḥ suragaṇadanunāthairarcitaṃ yātyanaṃtam || 22 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekā śītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye dhruveśvaramāhātmyavarṇanaṃnāmaikatriṃśaduttaraśatatamo 'dhyāyaḥ || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 131

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: