Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi akṣamāleśvaraṃ param |
sāgarārkādīśakoṇe paṃcāśaddhanuṣāntare || 1 ||
[Analyze grammar]

saṃsthitaṃ pāpaśamanaṃ yugaliṃgaṃ mahāprabham |
akṣamāleśvaraṃnāma purā tasya prakīrtitam |
ugraseneśvaraṃ nāma khyātaṃ tasyaiva sāmpratam || 2 ||
[Analyze grammar]

devyuvāca |
akṣamāleśvaraṃ nāma yatpūrvaṃ samudāhṛtam |
kathaṃ tadabhavaddeva kathayasva prasādataḥ || 3 ||
[Analyze grammar]

īśvara uvāca |
āsītpurā mahādevi satī cādha mayonijā |
akṣamāleti vai nāmnā satīdharmaparāyaṇā || 4 ||
[Analyze grammar]

kadācitsamanuprāpte durbhikṣe kālaparyayāt |
ṛṣayaśca mahādevi kṣudhākrāntā vicetasaḥ || 5 ||
[Analyze grammar]

sarve cānnaṃ parīpsaṃto gatāścaṇḍālaveśmani |
jñātvānnasaṃgrahaṃ tasya prārthayāñcakrurantyajam || 6 ||
[Analyze grammar]

bhobho'ntyaja mahābuddhe rakṣāsmānannadānataḥ |
prāṇasaṃdehamāpannānkṛśāṃgānkṣutprapīḍitān || 7 ||
[Analyze grammar]

aho dhanyo'si pūjyo'si na tvamantyaja ucyase |
yadasminpralaye yāte sthitaṃ dhānyaṃ gṛhe tava || 8 ||
[Analyze grammar]

anāvṛṣṭihate deśe sasye ca pralayaṃ gate |
ekaṃ yo bhojayedvipraṃ koṭirbhavati bhojitā || 9 ||
[Analyze grammar]

antyaja uvāca |
aho āścaryamatulaṃ yadetaddṛśyate'dhunā |
yadetanmadgṛhaṃ prāptā ṛṣayaścānnakāṃkṣiṇaḥ || 10 ||
[Analyze grammar]

śūdrānnamapi nādeyaṃ brāhmaṇaiḥ kimutāntyajāt || 11 ||
[Analyze grammar]

āmaṃ vā yadi vā pakvaṃ śūdrānnaṃ yastu bhakṣati |
sa bhavecchūkaro grāmyastasya vā jāyate kule || 12 ||
[Analyze grammar]

amṛtaṃ bāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam |
vaiśyānnamannamityāhuḥ śūdrānnaṃ rudhiraṃ smṛtam || 13 ||
[Analyze grammar]

śūdrānnaṃ śūdrasaṃparkaṃ śūdreṇa ca sahāsanam |
śūdrādannāgamaścaiva jvalaṃtamapi pātayet || 14 ||
[Analyze grammar]

agnihotrī tu yo vipraḥ śūdrānnānna nivartate |
ete tasya praṇaśyaṃti ātmā brahma trayo'gnayaḥ || 15 ||
[Analyze grammar]

śūdrānnenodarasthena brāhmaṇo mriyate yadi |
ṣaṇmāsābhyantare vipraḥ piśācaḥ so'bhijāyate || 16 ||
[Analyze grammar]

śūdrānnena dvijo yastu agnihotraṃ juhoti ca |
caṇḍālo jāyate pretya śūdrāccaiveha daivataḥ || 17 ||
[Analyze grammar]

yastu bhuñjati śūdrānnaṃ māsamekaṃ nirantaram |
iha janmani śūdratvaṃ mṛtaḥ śūdro'bhijāyate || 18 ||
[Analyze grammar]

rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam |
āyuḥ suvarṇakārānnaṃ yaśaścarmāvakartinaḥ || 19 ||
[Analyze grammar]

kārukānnaṃ prajā hanti balaṃ nirṇejakasya ca |
gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati || 20 ||
[Analyze grammar]

pūyaṃ cikitsakasyānnaṃ puṃścalyāścānnamindriyam |
viṣṭhā vārdhuṣikasyānnaṃ śastravikrayiṇo malam || 21 ||
[Analyze grammar]

sahasrakṛtvastveteṣāmanne yadbhakṣite bhavet |
tadekavāraṃ bhuktena kanyāvikrayiṇo bhavet || 22 ||
[Analyze grammar]

sahasrakṛtvastasyaiva bhukte'nne yatphalaṃ bhavet |
tadantyajānāmannena sakṛdbhuktena vai bhavet || 23 ||
[Analyze grammar]

tatkathaṃ mama viprendrāścaṃḍālasyādhamātmanaḥ |
dharmamevaṃ vijānanto nūnamannaṃ jihīrṣatha || 24 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
jīvitātyayamāpanno yo'nnamādriyate tataḥ |
ākāśa iva paṃkena na sa pāpena lipyate || 25 ||
[Analyze grammar]

ajīgartaḥ sutaṃ haṃtumupasarpanbubhukṣitaḥ |
na cālipyata pāpena kṣutpratīghātamācaran || 26 ||
[Analyze grammar]

bhāradvājaḥ kṣudhārtastu saputro vijane vane |
bahvīrgā upajagrāha bṛhajjyotirmahāmanāḥ || 27 ||
[Analyze grammar]

kṣudhārto gītamabhyāgādviśvāmitraḥ śvajāghanīm |
caṇḍālahastādādāya dharmādharmavicakṣaṇaḥ || 28 ||
[Analyze grammar]

śvamāṃsamicchannartau tu dharmānna cyayate sma saḥ |
prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān || 29 ||
[Analyze grammar]

evaṃ jñātvā dharmabuddhe sāṃprataṃ mā vicāraya |
dadasvānnaṃ dadasvānnamasmākamiha yācatām || 30 ||
[Analyze grammar]

caṃḍāla uvāca |
yadyevaṃ bhavatāṃ kāryamidamaṃgīkṛtaṃ dhuvam |
tadiyaṃ matsutā kanyā bhavadbhiḥ parigṛhyatām || 31 ||
[Analyze grammar]

bhavatāṃ yograṇīrjyeṣṭhaḥ sa cemāmudvaheddhruvam |
dāsye varṣāśanaṃ paścādīpsitaṃ bhavatāṃ dvijāḥ || 32 ||
[Analyze grammar]

īśvara uvāca |
ityuktā ṛṣayo devi lajjayā'natakandharāḥ |
pratyālocya yathānyāyaṃ vasiṣṭhaṃ samanūdvahan || 33 ||
[Analyze grammar]

vasiṣṭho'pi samākhyāya āpaddharmaṃ mahāmanāḥ |
kālasyānantaraprekṣī prodvavāhā'ntyajāṅganām |
akṣamāleti vai nāmnīṃ prasiddhā bhuvanatraye || 34 ||
[Analyze grammar]

yadā svakīyatejobhirarkabiṃbamarundhata |
aruṃdhatī tadā jātā devadānava vaṃditā || 35 ||
[Analyze grammar]

yādṛśena tu bhartrā strī saṃyujyeta yathāvidhi |
sā tādṛgeva bhavati samudreṇeva nimnagā || 36 ||
[Analyze grammar]

akṣamālā vasiṣṭhena saṃyuktā'dhama yonijā |
śārṅgīva mandapālena jagāma hyarhaṇīyatām || 37 ||
[Analyze grammar]

evaṃ kālakrameṇaiva prabhāsaṃ kṣetramāgatāḥ |
saptarṣayo mahātmāno hyaruṃdhatyā samanvitāḥ || 38 ||
[Analyze grammar]

tīrthāni preṣayāmāsuḥ sarvasiddhipradāni tām || 39 ||
[Analyze grammar]

eṣāmanveṣamāṇānāṃ tava devī hyaruṃdhatī |
apaśyalliṃgamekaṃ tu vṛkṣajālāṃtare sthitam || 40 ||
[Analyze grammar]

taṃ dṛṣṭvā devadeveśamevaṃ jātismarā'bhavat |
pūrvasmiñjanmani mayā rajobhāvāṃtarasthayā || 41 ||
[Analyze grammar]

ajñānabhāvāddeveśo nūnaṃ cātrārcitaḥ |śivaḥ |
tasmātkarmaphalaṃ prāptamantyajatvaṃ dvijanmanā || 42 ||
[Analyze grammar]

kastena sadṛśo devaḥ śaṃbhunā bhuvanatraye |
rājyaṃ niyamināmevaṃ yo ruṣṭo'pi prayacchati || 43 ||
[Analyze grammar]

iti saṃciṃtya manasā tatraiva niratā'bhavat |
pūjayāmāsa talliṃgaṃ divyābdānāṃ śataṃ priye || 44 ||
[Analyze grammar]

evaṃ tasya prabhāvena dṛśyate gaganāṃtare |
aruṃdhatī satī hyeṣā dṛṣṭā duṣkṛtanāśinī || 45 ||
[Analyze grammar]

akṣamāleśvarastvevaṃ yathāvatkathitastava |
tatastu dvāparasyānte kalau saṃdhyāṃśake gate || 46 ||
[Analyze grammar]

aṃdhāsurasutaścāsīdugrasena iti śrutaḥ |
sa prabhāsaṃ samāsādya putrārthaṃ liṃgameyivān || 47 ||
[Analyze grammar]

akṣamāleśvaraṃ nāma jñātvā māhātmyamadbhutam |
samārādhya mahādevaṃ nava varṣāṇi paṃca ca |
saṃprāptavāṃstadā putraṃ kaṃsāsuramiti śrutam || 48 ||
[Analyze grammar]

tatkālāntaramārabhya ugraseneśvaro'bhavat |
pāpaghnaṃ sarvajaṃtūnāṃ darśanātsparśanādapi || 49 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaṃganāgamaḥ |
mahānti pātakānyāhurnaśyaṃti tasya darśanāt || 50 ||
[Analyze grammar]

tatraiva ṛṣipañcamyāṃ prāpte bhādrapade śubhe |
akṣamāleśvaraṃ pūjya mucyate nārakādbhayāt || 51 ||
[Analyze grammar]

gopradānaṃ praśaṃsaṃti tatrānnamudakaṃ tathā |
sarvapāpavināśāya pretyānaṃtasukhāya ca || 52 ||
[Analyze grammar]

iti te kathitaṃ devi hyakṣamāleśvarodbhavam |
māhātmyaṃ pāpaśamanaṃ śrutaṃ duḥkhanibarhaṇam || 53 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmya ugraseneśvaramāhātmyavarṇanaṃnāmaikonatriṃśaduttaraśatatamo'dhyāyaḥ || 129 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 129

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: