Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
athānyatsaṃpravakṣyāmi rahasyaṃ sthānamuttamam |
sarvapāpaharaṃ nṛṇāṃ vistarātkatha yāmi te || 1 ||
[Analyze grammar]

pradhānadevamāhātmyaṃ māhātmyaṃ kalpavāsinām |
someśo daityahaṃtā ca vālarūpī pitāmahaḥ || 2 ||
[Analyze grammar]

arkasthalastathādityaḥ prabhāsaḥ śaśibhūṣaṇaḥ |
ete ṣaṭpravarā devāḥ kṣetre prābhāsike sthitāḥ || 3 ||
[Analyze grammar]

teṣāṃ darśanamātreṇa kṛtakṛtyaḥ prajāyate |
mucyate pātakairghorairājanmajanitairdhru vam || 4 ||
[Analyze grammar]

devyuvāca |
pūrveṣāmuktadevānāṃ māhātmyaṃ kathitaṃ tvayā |
prabhāse bālarūpīti yatproktaṃ tatkathaṃ vacaḥ || 5 ||
[Analyze grammar]

anyeṣu sarva sthāneṣu vṛddharūpī pitāmahaḥ |
kathaṃ ca samanuprāpto māhātmyaṃ tasya kiṃ smṛtam || 6 ||
[Analyze grammar]

kathaṃ sa pūjyo deveśa yātrā kāryā kathaṃ nṛbhiḥ |
etadvistarato brūhi prasanno yadi me prabho || 7 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi māhātmyaṃ brahmasambhavam |
yasya śravaṇamātreṇa mucyate sarvapātakaiḥ || 8 ||
[Analyze grammar]

nāsti brahmasamo devo nāsti brahmasamo guruḥ |
nāsti brahmasamaṃ jñānaṃ nāsti brahmasamaṃ tapaḥ || 9 ||
[Analyze grammar]

tāvaddhamaṃti saṃsāre duḥkha śokabhayaplutāḥ |
na bhavaṃti surajyeṣṭhe yāvadbhaktāḥ pitāmahe || 10 ||
[Analyze grammar]

samāsaktaṃ yathā cittaṃ jantorviṣayagocare |
yadyevaṃ brahmaṇi nyastaṃ ko na mucyeta baṃdhanāt || 11 ||
[Analyze grammar]

devyuvāca |
evaṃ māhātmyasaṃyukto yadi brahmā jagadguruḥ |
prābhāsike mahātīrthe kasminsthāne tu saṃsthitaḥ || 12 ||
[Analyze grammar]

kimarthamāgatastatra kasminkāle surottamaḥ |
kathaṃ sa pūjyo vipreṃdraistithau kasyāṃ kramādvada || 13 ||
[Analyze grammar]

īśvara uvāca |
somanāthasya aiśānyāṃ sāṃbādityāgnigocare |
brahmaṇaḥ paramaṃ sthānaṃ brahmaloka ivāparaḥ || 14 ||
[Analyze grammar]

tiṣṭhate kalpasaṃsthā vai tatra kalpāṃtavāsinaḥ |
tatra sthāne sthito devi bālarūpī pitāmahaḥ || 15 ||
[Analyze grammar]

jagatprabhurlokakartā sattvamūrtirmahāprabhaḥ |
āgataścāṣṭavarṣastu kṣetre prābhāsike śubhe || 16 ||
[Analyze grammar]

tatrā'karottapo ghoraṃ divyābdānāṃ sahasrakam |
saṃsthāpya tu mahāliṃgaṃ sisṛkṣurvividhāḥ prajāḥ || 17 ||
[Analyze grammar]

tataḥ kālāṃtaretīte somena prārthito vibhuḥ |
kṣayarogavimuktena samyakchraddhānvitena vai || 18 ||
[Analyze grammar]

liṃgapratiṣṭhāhetorvai kṣetre prābhāsike śubhe |
koṭibrahmarṣibhiḥ sārddhaṃ sahito viśvakarmaṇā |
kārayāmāsa vidhivatpratiṣṭhāṃ liṃgamuttamam || 19 ||
[Analyze grammar]

pratiṣṭhāpya tato liṃgaṃ somanāthaṃ varānane |
dāpayāmāsa viprebhyo bhūriśo yajñadakṣiṇām || 20 ||
[Analyze grammar]

evaṃ pratiṣṭhitaṃ liṃgaṃ brahmaṇā lokakartṛṇā |
varṣāṇi cātra jātāni prabhāse bālarūpiṇaḥ || 21 ||
[Analyze grammar]

catvāriṃśadvayaṃ caiva kṣetramadhyanivāsinaḥ |
evaṃ parārddhamagamatprabhāsakṣetravāsinaḥ || 22 ||
[Analyze grammar]

devyuvāca |
brahmaṇo dinamānaṃ tu māsavarṣasahasrakam |
tatsarvaṃ vistarādbrūhi yathāyurbrahmaṇaḥ smṛta m || 23 ||
[Analyze grammar]

īśvara uvāca |
paramāyuḥ smṛto brahmā parārddhaṃ tasya vai gatam |
prabhāsakṣetrasaṃsthasya dvitīyaṃ bhavate'dhunā || 24 ||
[Analyze grammar]

yadā prābhāsike kṣetre brahmā lokapitāmahaḥ |
āgataścāṣṭavarṣastu bālarūpī tadocyate || 25 ||
[Analyze grammar]

anyeṣu sarvatīrtheṣu vṛddharūpī pitāmahaḥ |
muktvā prābhāsikaṃ kṣetraṃ sadaiva vibudhapriye || 26 ||
[Analyze grammar]

brahmāṃḍe yāni tīrthāni brahmāṇasteṣu ye smṛtāḥ |
teṣāmādyo mahātejāḥ prabhāse yo vyavasthitaḥ || 27 ||
[Analyze grammar]

kalpekalpe tu nāmāni śṛṇu tvaṃ tāni vai priye |
svayaṃbhūḥ prathame kalpe dvitīye padmabhūḥ sthitaḥ || 28 ||
[Analyze grammar]

tṛtīye viśvakarteti bālarūpī caturthake |
etāni mukhyanāmāni kathitāni svayaṃbhuvaḥ || 29 ||
[Analyze grammar]

nityaṃ saṃsmarate yastu sa dīrghāyurnaro bhavet || 30 ||
[Analyze grammar]

candrasūryagrahāḥ sarve sadevāsuramānuṣāḥ |
trailokyaṃ naśyate sarvaṃ brahmarātri samāgame || 31 ||
[Analyze grammar]

punardine tu saṃjāte prabuddhaḥ sanpitāmahaḥ |
tathā sṛṣṭiṃ prakurute yathāpūrvamabhūtpriye || 32 ||
[Analyze grammar]

dinamānaṃ pravakṣyāmi brahmaṇo lokakartṛṇaḥ |
netrabhāgāccaturbhāgastruṭiḥ kālo nigadyate || 33 ||
[Analyze grammar]

tasmācca dviguṇaṃ jñeyaṃ nimiṣāṃtaṃ varānane |
nimiṣaiḥ pañcadaśabhiḥ kāṣṭhā ityucyate budhaiḥ |
triṃśadbhiścaiva kāṣṭhābhiḥ kalā proktā manīṣibhiḥ || 34 ||
[Analyze grammar]

triṃśatkalo muhūrtaḥ syāddinaṃ paṃcadaśaistu taiḥ |
dinamānā niśā jñeyā ahorātraṃ tayorbhavet || 35 ||
[Analyze grammar]

taiḥ paṃcadaśabhiḥ pakṣaḥ pakṣābhyāṃ māsa ucyate |
māsaiścaivāyanaṃ ṣaṅbhirabdaṃ syādayanadvayāt || 36 ||
[Analyze grammar]

catvāriṃśaddhi lakṣāṇi lakṣāṇāṃ tritayaṃ punaḥ |
viṃśatiśca sahasrāṇi jñeyaṃ sauraṃ caturyugam || 37 ||
[Analyze grammar]

caturyugaikasaptatyā manvaṃtaramudāhṛtam |
aindrametadbhavedāyuḥ samāsāttava kīrtitam || 38 ||
[Analyze grammar]

svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastataḥ |
auttamastāmasaścaiva raivataścākṣuṣastataḥ || 39 ||
[Analyze grammar]

vaivasvato'rkasāvarṇirbrahmasā varṇireva ca |
dharmasāvarṇināmā ca raucyo bhūtyastathaiva ca || 40 ||
[Analyze grammar]

caturdaśaite manavaḥ saṃkhyātāste yathākramam |
bhūtānbhaviṣyāniṃdrāṃśca sarvā nvakṣye tava kramāt || 41 ||
[Analyze grammar]

viśvabhukca vipaścicca sukīrtiḥ śibireva ca |
vibhurmanobhuvaścaiva tathaujasvī balirbalī || 42 ||
[Analyze grammar]

adbhutaśca tathā śāṃtī ramyo devavaro vṛṣā |
ṛtadhāmā divaḥsvāmī śuciḥ śakrāścaturdaśa || 43 ||
[Analyze grammar]

ete sarve vinaśyaṃti brahmaṇo divase priye |
rātristu tāvatī jñeyā kalpamānamidaṃ smṛtam || 44 ||
[Analyze grammar]

prathamaṃ śvetakalpastu dvitīyo nīlalohitaḥ |
vāmadevastṛtīyastu tato rāthaṃtaro'paraḥ || 45 ||
[Analyze grammar]

rauravaḥ paṃcamaḥ proktaḥ ṣaṣṭhaḥ prāṇa iti smṛtaḥ |
saptamo'tha bṛhatkalpaḥ kandarpo'ṣṭama ucyate || 46 ||
[Analyze grammar]

sadyo'tha navamaḥ proktaḥ īśāno daśamaḥ smṛtaḥ |
dhyāna ekādaśaḥ proktastathā sārasvato'paraḥ || 47 ||
[Analyze grammar]

trayodaśa udānastu garuḍo'tha caturdaśaḥ |
kaurmaḥ paṃcadaśo jñeyaḥ paurṇamāsī prajāpateḥ || 48 ||
[Analyze grammar]

ṣoḍaśo nārasiṃhastu samādhistu tataḥ paraḥ |
āgneyo'ṣṭādaśaḥ proktaḥ somakalpastato'paraḥ || 49 ||
[Analyze grammar]

bhāvano viṃśatiḥ proktaḥ suptamālīti cāparaḥ |
vaikuṇṭhaścārciṣo rudro lakṣmīkalpastathāpareḥ || 50 ||
[Analyze grammar]

saptaviṃśo'tha vairājo gaurīkalpastathoṃ'dhakaḥ |
māheśvarastathā proktastripuro yatra ghātitaḥ || 51 ||
[Analyze grammar]

pitṛkalpastathāṃte ca yā kuhūrbrahmaṇaḥ smṛtā |
triṃśatkalpāḥ samākhyātā brahmaṇo māsi vai priye || 52 ||
[Analyze grammar]

atītāḥ kathitāḥ sarve vārāho varttate'dhunā |
pratipadbrahmaṇo yatra vārāheṇoddhṛtā mahī || 53 ||
[Analyze grammar]

triṃśatkalpaiḥ smṛto māso varṣaṃ dvādaśabhistu taiḥ |
anena varṣamānena tadā brahmā'ṣṭavārṣikaḥ |
ānītaḥ somarājena somanāthaḥ pratiṣṭhitaḥ || 54 ||
[Analyze grammar]

evaṃ kṣetre nivasataḥ prabhāse bālarūpiṇaḥ |
parārddhamekamagamaddvitīyaṃ vartate' dhunā || 55 ||
[Analyze grammar]

evaṃ mahāprabhāvo'sau prabhāsakṣetramadhyagaḥ |
brahmā svayaṃbhūrbhagavānbālatvātkṣetramāśritaḥ || 56 ||
[Analyze grammar]

sa vai pūjyo namaskāryo vaṃdanīyo manīṣibhiḥ |
ādau sa eva pūjyaḥ syātsamyagyātrāphalepsubhiḥ || 57 ||
[Analyze grammar]

yastaṃ pūjayate bhaktyā sa māṃ pūjayate bhuvam |
yastaṃ dveṣṭi sa māṃ dveṣṭi yosya pūjyo mamaiva saḥ || 58 ||
[Analyze grammar]

brahmaṇā pūjyamānena ahaṃ viṣṇuśca pūjitaḥ |
viṣṇunā pūjyamānena ahaṃ brahmā ca pūjitaḥ || 59 ||
[Analyze grammar]

mayā pūjita mātreṇa brahmaviṣṇū ca pūjitau |
sattvaṃ brahmā rajo viṣṇustamo'haṃ saṃprakīrtitaḥ || 60 ||
[Analyze grammar]

vāyurbrahmā'nalo rudro viṣṇurāpaḥ prakīrtitaḥ |
rātrirviṣṇuraho rudro yā saṃdhyā sa pitāmahaḥ || 61 ||
[Analyze grammar]

sāmavedo hyahaṃ devi brahmā ṛgveda ucyate |
yajurvedo bhavedviṣṇuḥ kulādhāro hyatharvaṇaḥ || 62 ||
[Analyze grammar]

uṣṇakālo hyahaṃ devi varṣākālaḥ pitāmahaḥ |
śītakālo bhavedviṣṇurevaṃ kālatrayaṃ hi saḥ || 63 ||
[Analyze grammar]

dakṣiṇāgnirahaṃ jñeyo gārhapatyo hariḥ smṛtaḥ |
brahmā cāhavanīyastu evaṃ sarvaṃ tridaivatam || 64 ||
[Analyze grammar]

ahaṃ liṃgasvarūpastho bhago viṣṇuḥ prakīrtitaḥ |
bījasaṃstho bhavedbrahmā viṣṇurāpaḥ prakīrtitaḥ || 65 ||
[Analyze grammar]

ahamākāśarūpastha evaṃ tattvamayaṃ prabhuḥ |
ākāśātsravate yacca tadbījaṃ brahmasaṃsthitam |
svarūpaṃ brāhmamāśritya brahmā bījaprarohakaḥ || 66 ||
[Analyze grammar]

nābhimadhye sthito brahmā viṣṇuśca hṛdayāṃtare |
vaktramadhye ahaṃ devi ādhāraḥ sarvadehinām || 67 ||
[Analyze grammar]

yaścāhaṃ sa svayaṃ brahmā yo brahmā sa hutāśanaḥ |
yā devī sa svayaṃ viṣṇuryo viṣṇuḥ sa ca candramāḥ || 68 ||
[Analyze grammar]

yaḥ kālaḥ sa svayaṃ brahmā yo rudraḥ sa ca bhāskaraḥ |
evaṃ śaktiviśeṣeṇa paraṃ brahma sthitaṃ priye || 69 ||
[Analyze grammar]

oṃkārastatparaṃ brahma gāyatrī prakṛtiḥ parā |
ubhāvetau naro jñātvā na vicyavati mucyate || 7 ||
[Analyze grammar]

evaṃ yo veda deveśi advaitaṃ paramākṣaram |
sa sarvaṃ veda naivānyo bhedakarttā narādhamaḥ || 71 ||
[Analyze grammar]

ekarūpaṃ paraṃ brahma kāryabhāvātpṛthaksthitaḥ |
yastaṃ dveṣṭi varārohe brahmadveṣṭā sa ucyate || 72 ||
[Analyze grammar]

dakṣiṇāṃge sthito brahmā vāmāṃge mama keśavaḥ |
yastayordveṣamādhatte sa dveṣṭā mama bhāmini || 73 ||
[Analyze grammar]

evaṃ jñātvā varārohe hyabhinnenāntarātmanā |
brahmāṇaṃ keśavaṃ rudramekarūpeṇa pūja yet || 74 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye madhyayātrāyāṃ brahma māhātmyavarṇanaṃnāma pañcādhikaśatatamo'dhyāyaḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 105

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: