Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
sarasvatī varaṃ prāpya variṣṭhaṃ vaḍavānalāt |
punastaṃ sāgare kṣeptumudyatā sā manasvinī || 1 ||
[Analyze grammar]

devādeśātprabhāsasya purataḥ saṃsthitā tadā |
samudramāhūya tadā vāḍavārpaṇakāṃkṣiṇī || 2 ||
[Analyze grammar]

tvamādiḥ sarvadevānāṃ tvaṃ prāṇaḥ prāṇināṃ sadā |
devādeśādgṛhāṇa tvamāgatyārṇava vāḍavam || 3 ||
[Analyze grammar]

evaṃ saṃciṃtito devyā yadāsāvaṃbhasāṃpatiḥ |
tathā jalātsamuttīrya samāyāto mahādyutiḥ || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā vismitā devī divyaṃ viṣṇumivāparam |
śyāmaṃ kamalapatrākṣaṃ sāgaraṃ sumanoramam || 5 ||
[Analyze grammar]

vicitramālyābharaṇaṃ citravastrānulepanam |
āpagābhiḥ sarūpābhiḥ strīrūpābhiḥ samāvṛtam || 6 ||
[Analyze grammar]

evaṃvidhaṃ samālokya sā devī brahmaṇaḥ sutā |
sarasvatī jalanidhimuvācedaṃ śucismitā || 7 ||
[Analyze grammar]

tvamagrajaḥ sarvabhavodbhavānāṃ tvaṃ jīvitaṃ janmavatāṃ narāṇām |
tasmātsurāṇāṃ kuru kāryamiṣṭaṃ vahniṃ gṛhāṇa tvamihopanītam || 8 ||
[Analyze grammar]

atrāṃtare so'pi vimṛśya sarvaṃ kāryaṃ svabuddhyā kimihopapannam |
kṛtvā'nalasya grahaṇaṃ mayedaṃ kāryaṃ surāṇāṃ vihitaṃ bhavecca || 9 ||
[Analyze grammar]

evaṃ ciṃtayatastasya grahaṇaṃ rucitaṃ tataḥ |
vāḍavāgneḥ samudrasya surapīḍākṛte yadā || 10 ||
[Analyze grammar]

tadā tena puraḥsthena devī sābhihitā bhṛśam |
vāḍavaṃ saṃprayacchainaṃ suraśatruṃ sarasvati || 11 ||
[Analyze grammar]

tatastayā praṇamyāśu pitāmahapuraḥsarān |
cāraṇāṃścārucitrāṃgyā sarasvatyā divi sthitān || 12 ||
[Analyze grammar]

punaśca karasaṃstho'sau vāḍavo'bhihitastayā |
tvamapo bhakṣayasveti surairukta imā iti || 13 ||
[Analyze grammar]

evamuktvā samudrasya tadā devyā samarppitaḥ |
vāḍavo'gniḥ sarasvatyā surādeśānmahābalaḥ || 14 ||
[Analyze grammar]

taṃ samarpya tatastasmi nnadī bhūtvā sarasvatī |
praviṣṭā sāgaraṃ devī nāradeśvaramārgataḥ || 15 ||
[Analyze grammar]

daityasūdanasāṃnidhye dattvārghyaṃ lavaṇāṃbhasi |
arghyeśvaraṃ pratiṣṭhāpya daityasūdana paścime || 16 ||
[Analyze grammar]

tato'bdhiṃ saṃpraviṣṭā sā paṃcasrotā mahānadī |
svarūpeṇaiva sā puṇyā punaḥ puṇyatamā'bhavat || 17 ||
[Analyze grammar]

prabhāsakṣetrasaṃparkātsamudrasya ca saṃgamāt |
sāgaro'pi samāsādya sarasvatyāstu vāḍavam |
nirdhano vai dhanaṃ prāpyācintayatkva kṣipāmyaham || 18 ||
[Analyze grammar]

sa tenaiva karasthena dīpya mānena sāgaraḥ |
vahninā śikharasthena bhāti merurivāparaḥ || 19 ||
[Analyze grammar]

taṃ tathāvidhamālokya tatra ye jalacāriṇaḥ |
yādogaṇāste mumucurdāhabhītā mahāsvanam || 20 ||
[Analyze grammar]

taṃ śrutvā bhairavaṃ śabdamāyāto daityasūdanaḥ |
āha yādogaṇānsarvānmā bhaiṣṭa sumahābalāḥ || 21 ||
[Analyze grammar]

yasmādanena prathamā āpo bhakṣyā na tatragāḥ |
prāṇinastanna bhetavyaṃ bhavadbhistu mamājñayā || 22 ||
[Analyze grammar]

evamuktastu kṛṣṇena tūṣṇīṃbhūtā jalecarāḥ || 23 ||
[Analyze grammar]

tūṣṇīṃbhūteṣu sarveṣu jalajeṣu jaleśvaram |
prāhācyutaḥ prakṣipa tvamapāṃ madhye tu vāḍavam || 24 ||
[Analyze grammar]

agādhembhasi tenāsau nikṣipto vāḍavo'nalaḥ |
varuṇena pibannāste tajjalaṃ sumahābalaḥ || 25 ||
[Analyze grammar]

tasyocchvāsāniloddhūtaṃ tattoyaṃ sāgarādbahiḥ |
nirmaryādeva yuvatiritaścetaścadhāvati || 26 ||
[Analyze grammar]

atha kāle gate devi śuṣyatyaṃbu śanaiḥśanaiḥ |
viditvā kṣīyamāṇāstā apo jalanidhistataḥ || 27 ||
[Analyze grammar]

āhaivaṃ puṃḍarīkākṣamapaḥ kuru tvamakṣayāḥ |
anyathā sarvanāśena jalānāṃ māmihāgrataḥ |
bhakṣayiṣyatyasau vahnirvāḍavo hi janārddana || 28 ||
[Analyze grammar]

etacchrutvā vacastasya samudrasya tu bhīṣaṇam |
kṛtaṃ tadakṣayaṃ toyamā tmano bhayanāśanam || 29 ||
[Analyze grammar]

jñātvā surāḥ sarvamidaṃ viceṣṭitaṃ kṛtyānalasyāsya nibaṃdhanaṃ tathā |
pralobhanaṃ toyapuraḥsarā dviṣaḥ pupūjire keśavamatra cāriṇam || 30 ||
[Analyze grammar]

evaṃ sarasvatī prāptā prabhāsaṃ kṣetramuttamam |
brahmalokānmahādevi sarvapāpapraṇāśinī || 31 ||
[Analyze grammar]

someśāddakṣiṇāgneye sāgarasya samī pataḥ |
saṃsthitā tu mahādevī vaḍavānaladhāriṇī || 32 ||
[Analyze grammar]

snātvā'gnitīrthe pūrvaṃ tāṃ pūjayedvidhinā naraḥ |
daṃpatyorbhojanaṃ tatra paridhānaṃ sakañcu kam || 33 ||
[Analyze grammar]

dattvā tato mahādevaṃ pūjayecca kaparddinam |
iti vṛttaṃ purā devi cākṣuṣasyāṃtare'bhavat || 34 ||
[Analyze grammar]

dadhīcyanvayajātasya vāḍavasya mahā tmanaḥ |
asminpunarmahādevi prāpte vaivasvateṃ'tare |
aurvastu bhārgave vaṃśe samutpanno mahādvijaḥ || 35 ||
[Analyze grammar]

saṃkṣipto'sau sarasvatyā devamātrā mahāprabhaḥ |
tāvatsthāsyatyapāṃ garbhe yāvanmanvatarāvadhiḥ || 36 ||
[Analyze grammar]

iti te kathitaṃ devi sarasvatyāḥ samudbhavam |
śrutaṃ pāpaharaṃ nṛṇāṃ kīrttidaṃ puṇyavarddhanam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: