Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
piturvadhāmarṣasujāta manyunā yadyatkṛtaṃ karma purā maharṣiṇā |
dadhīciputreṇa suraprasādhinā sarvaṃ śrutaṃ taddhi mayā samādhinā || 1 ||
[Analyze grammar]

punaḥpunarvai vibudhaiḥ samānaṃ yadvṛttamāsī tkimapi pradhānam |
kāryaṃ hi tatsarvamanukrameṇa vijñātumicchāmi kutūhalena || 2 ||
[Analyze grammar]

īśvara uvāca |
ukto yadāsau vibudhaiḥ samastairāpaḥ purā tvaṃ bhuvi bhakṣayasva |
yato'marāṇāṃ prathamaṃ hi jātā āpo'grajāḥ sarvasurāsurebhyaḥ || 3 ||
[Analyze grammar]

tenaivamuktastu mahātmanā tadā pradarśayadhvaṃ mama tā yataḥ sthitāḥ |
pītvā surāḥ sarvamahaṃ purastātkṛtyaṃ kariṣye surabhakṣaṇaṃ hi || 4 ||
[Analyze grammar]

tatrāpi netuṃ yadi māṃ samarthā yatrāsate vāricayāḥ sametāḥ |
ato'nyathā nāhamalīkavādī prāṇe prayāte munivākyakārī || 5 ||
[Analyze grammar]

āhokte puṃḍarīkākṣa aurvaṃ hi vāḍavaṃ tadā |
tvāṃ prāpayiṣye yatrāpaḥ kena yānena vāḍava || 6 ||
[Analyze grammar]

vāḍava uvāca |
nāhaṃ hayādibhiryānairgaṃtuṃ tatra samutsahe |
kumārīkarasaṃparkamekaṃ muktvā mataṃ hi me || 7 ||
[Analyze grammar]

viṣṇuruvāca |
etatte sulabhaṃ yānaṃ tāṃ kanyāmānayāmyaham |
yā tvāṃ netuṃ samarthā syādapāṃ sthānaṃ suniścitam || 8 ||
[Analyze grammar]

īśvara uvāca |
surabhīśāpasaṃtaptā prāgupāttadaśāphalā |
sarasvatī yānabhūtā tasya sā viṣṇunā kṛtā || 9 ||
[Analyze grammar]

tato'bravīdvibhurgaṃgāṃ pārśvataḥ samupasthitām |
enaṃ vahniṃ mahābhāge vegānnaya mahodadhim |
nānyā śaktā samānetuṃ tvāṃ vinā lokapāvani || 10 ||
[Analyze grammar]

gaṅgovāca |
nāsti me bhagavañchakti raurvaṃ voḍhuṃ jagatpate |
raudrarūpī mahāneṣa dahatyevānalo bhṛśam || 11 ||
[Analyze grammar]

tatastu yamunāṃ prāha sindhuṃ tasyā hyanantaram |
anyā nadīśca vividhāḥ pṛthakpṛthagudāradhīḥ || 12 ||
[Analyze grammar]

aśaktāstāḥ samānetuṃ pṛṣṭāśca surasattamaiḥ |
tataḥ sarasvatīṃ prāha devadevo janārddanaḥ |
tvameva vaja kalyāṇi pratīcyāṃ lavaṇodadhau || 13 ||
[Analyze grammar]

evaṃ kṛte surāḥ sarve bhaviṣyanti bhayojjhitāḥ |
anyathā vāḍavenaite dahyaṃte svena tejasā || 14 ||
[Analyze grammar]

tasmāttvaṃ rakṣa vibudhāne tasmāttumulādbhayāt |
māteva bhava suśroṇi surāṇāmabhayapradā || 15 ||
[Analyze grammar]

evamuktā hi sā tena viṣṇunā prabhaviṣṇunā |
āha nāhaṃ svatantrāsmi pitā me dhriyate cirāt || 16 ||
[Analyze grammar]

tasyāhaṃ kāriṇī nityaṃ kumārī ca dhṛtavratā |
kālatrayepyasvatantrā śrūyate vibudhaiḥ sutā || 17 ||
[Analyze grammar]

pitrādeśaṃ vinā nāhaṃ padamekamapi kvacit |
gacchāmi tasmātko'pyanya upāyaściṃtyatāṃ hare || 18 ||
[Analyze grammar]

tatsvarūpaṃ viditvaivaṃ samabhyetya pitāmaham |
tamabravīdvāsudevo devakāryamidaṃ kuru || 19 ||
[Analyze grammar]

nānyathā śakyate netuṃ vāḍavo'gnirmahābalaḥ |
adṛṣṭadoṣāṃ muktvemāṃ kumārīṃ tanayāṃ tava || 20 ||
[Analyze grammar]

tacchrutvā viṣṇunā proktaṃ kumārīṃ tanayāṃ tadā |
śirasyādhāya sasnehamuvāca prapitāmahaḥ || 21 ||
[Analyze grammar]

yāhi devi surānsarvānrakṣa tvaṃ bhayamāgatān |
vinikṣipa tvaṃ nītvainaṃ vāḍavaṃ lavaṇāṃbhasi |
piturvākyaṃ hi sā śrutvā provāca śrutilakṣaṇā || 22 ||
[Analyze grammar]

sarasvatyuvāca |
eṣāsmi prasthitā tāta tava vākyā dasaṃśayam |
raudro'yaṃ vāḍavo vahnistanuṃ me bhakṣayiṣyati || 23 ||
[Analyze grammar]

prāptaṃ kaliyugaṃ raudraṃ sāṃprataṃ pṛthivītale |
lokaḥ pāpasamācāraḥ sparśayiṣyati māṃ prabho || 24 ||
[Analyze grammar]

tato duḥkhataraṃ kiṃ syādyatpāpaiḥ saha saṃgamaḥ || 25 ||
[Analyze grammar]

brahmovāca |
yadi pāpajanākīrṇaṃ na vāṃchasi dharātalam |
pātālatalasaṃsthā tvaṃ naya vahniṃ mahodadhau || 26 ||
[Analyze grammar]

yadātiśramasaṃyuktā vahninā dahyase bhṛśam |
tadā vibhidya vasudhāṃ pratyakṣā bhava putrike || 27 ||
[Analyze grammar]

kṛtvā vaktraṃ viśālākṣi prācī bhava sumadhyame |
tato yāsyaṃti tīrthāni tvāṃ śrāṃtāṃ cāruhāsinīm || 28 ||
[Analyze grammar]

tāni sarvāṇi cāgatya sāhāyyaṃ te varānane |
kariṣyaṃti trayastriṃśatkoṭyo vai mama śāsanāt || 29 ||
[Analyze grammar]

gaccha putri na saṃtāpastvayā kāryaḥ kathaṃcana |
ariṣṭaṃ vraja paṃthānaṃ mā santu paripaṃthinaḥ || 30 ||
[Analyze grammar]

īśvara uvāca |
evamuktā tadā tena brahmaṇātha sarasvatī |
tyaktvā bhayaṃ hṛṣṭamanāḥ prayātuṃ samupasthitā || 31 ||
[Analyze grammar]

tasyāḥ prayāṇasamaye śaṃkhaduṃdubhiniḥsvanaiḥ |
maṃgalānāṃ ca nirghoṣairjagadāpūritaṃ śubhaiḥ || 32 ||
[Analyze grammar]

sitāṃbaradharā devī sitacaṃdanaguṃṭhitā |
śāradāṃbudasaṃkāśā tārahāravibhūṣitā || 33 ||
[Analyze grammar]

saṃpūrṇacaṃdravadanā padmapatrāyatekṣaṇā |
kīrtiryathā maheṃdrasya pūrayantī diśo daśa || 34 ||
[Analyze grammar]

svatejasā dyotayaṃtī sarvamābhāsayajjagat |
anuvrajaṃtī gaṃgā vai tayoktā varavarṇini || 35 ||
[Analyze grammar]

drakṣyāmi tvāṃ punarahaṃ kutra vai vasatīṃ sakhi |
evamuktā tayā gaṃgā provāca snigdhayā girā || 36 ||
[Analyze grammar]

yadaiva vīkṣase prācīdiśi prāpsyasi māṃ tadā |
suraiḥ parivṛtā sarvaistatrāhaṃ tava suvṛte || 37 ||
[Analyze grammar]

darśanaṃ saṃpradāsyāmi tyaja śokaṃ śucismite |
tāmāpṛcchya tato gaṃgāṃ punardarśanamastu te || 38 ||
[Analyze grammar]

gaccha svamālayaṃ bhadre smarttavyā'haṃ tvayā'naghe |
yamunāpi tathā caivaṃ gāyatrī sumanoramā || 39 ||
[Analyze grammar]

sāvitrīsahitāḥ sarvāḥ sakhyaḥ saṃpreṣitāstadā |
tato visṛjya tāṃ devī nadī bhūtvā sarasvatī || 40 ||
[Analyze grammar]

himavaṃtaṃ giriṃ prāpya plakṣāttatra vinirgatā |
avatīrṇā dharāpṛṣṭhe matsyakacchapasaṃkulā || 41 ||
[Analyze grammar]

grāhaḍiṃḍimasaṃpūrṇā timinakragaṇairyutā |
hasaṃtī ca mahādevī phenaughaiḥ sarvato diśam || 42 ||
[Analyze grammar]

puṇyato yavahā devīstūyamānā dvijātibhiḥ |
vāḍavaṃ vahnimādāya hayavegena niḥsṛtā || 43 ||
[Analyze grammar]

bhittvā vegāddharāpṛṣṭhaṃ praviṣṭātha mahītalam |
yadāyadābhavacchrāṃtā dahyate vāḍavāgninā |
tadātadā martyaloke yāti pratyakṣatāṃ nadī || 44 ||
[Analyze grammar]

tatastu jāyate prācī saṃtaptā vāḍavena tu |
tato vai yāni tīrthāni kīrttitāni purātanaiḥ || 45 ||
[Analyze grammar]

divyāṃtarikṣabhaumāni sāṃnidhyaṃ yāṃti bhāmini |
tataścāśvāsitā taiḥ sā sarasvatī punarnadī |
pātālatalamā sādya jagāma makarālayam || 46 ||
[Analyze grammar]

khadirāmodamāsādya tatra sā vīkṣya sāgaram |
gaṃtuṃ pravṛttā taṃ vahnimādāya surasuṃdari || 47 ||
[Analyze grammar]

nirūḍhabhāramātmānaṃ devādeśādviciṃtya sā |
prahṛṣṭā sumanāstasmātpravṛttā dakṣiṇāmukhī || 48 ||
[Analyze grammar]

etasminneva kāle tu ṛṣayo vedapāragāḥ |
catvāraśca mahādevi prabhāsaṃ kṣetramāśritāḥ || 49 ||
[Analyze grammar]

hariṇaścātha vajraśca nyaṃkuḥ kapila eva ca |
tapastapyaṃti tatrasthāḥ svādhyāyāsaktamānasāḥ || 50 ||
[Analyze grammar]

pṛthakpṛthaksamāhūtāḥ snānārthaṃ taiḥ sarasvatī |
sāgaraḥ sammukhastasyāḥ sahasā sammupasthitaḥ || 51 ||
[Analyze grammar]

tataḥ sā cintayāmāsa kathaṃ me sukṛtaṃ bhavet |
śāpabhītā ca sā sādhvī paṃcasrotāstadā'bhavat || 52 ||
[Analyze grammar]

ekaikaṃ toṣayāmāsa tamṛṣiṃ varavarṇini |
tato'syāḥ paṃca nāmāni jātāni pṛthivītale || 53 ||
[Analyze grammar]

hariṇī vajriṇī nyaṃkuḥ kapilā ca sarasvatī |
pānāvagāhanānnṛṇāṃ paṃcasrotāḥ sarasvatī || 54 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaṃganāgamaḥ |
eṣāṃ saṃyogajaṃ cānyannarāṇāṃ paṃcamaṃ hi yat || 55 ||
[Analyze grammar]

etatpaṃcavidhaṃ puṃsāṃ paṃcadhā'vasthitā satī |
nāśayetpātakaṃ ghoraṃ sakhībhiḥ sahitā nadī || 56 ||
[Analyze grammar]

brahmahatyāṃ mahāghorāṃ pratilomā sarasvatī |
pānāvagāhanānnṛṇāṃ nāśayatyakhilaṃ hi sā || 57 ||
[Analyze grammar]

pramādānmadirāpānadoṣeṇopahatātmanām |
tadvyapohāya kapilā dvijānāṃ vahate nadī || 58 ||
[Analyze grammar]

upavāsājjapāddhomātsnānātpānāddvijanmanām |
saptāhānnāśayetpāpaṃ tattadbhāvena cetasā || 59 ||
[Analyze grammar]

svayaṃ te'pi viśudhyaṃti yathoktavidhikāriṇaḥ |
nyaṃkuṃ nadīṃ samāsādya mahataḥ pātakātkṛtāt || 60 ||
[Analyze grammar]

snānopāsanapānena vajriṇī gurutalpagam |
nāśayatyakhilaṃ puṃsāṃ pāpaṃ bhūribhayaṃkaram || 61 ||
[Analyze grammar]

saṃyogajasya pāpasya haraṇāddhariṇī smṛtā |
nadī puṇyajalopetā saptāhamavagāhanāt || 62 ||
[Analyze grammar]

evametāni pāpāni sarvāṇi surasuṃdari |
nadī nāśayate tathyaṃ paṃcasrotā sarasvatī || 63 ||
[Analyze grammar]

tato'paśyatpunaścāru sā devī pathi saṃsthitam |
parvataṃ sāgarasyāṃte roddhuṃ mārgamiva sthitam || 64 ||
[Analyze grammar]

brahmāṇḍamānadaṇḍo'yaṃ purato girisattamaḥ |
vrajantyāḥ surakāryeṇa mama vighnakaraḥ sthitaḥ || 65 ||
[Analyze grammar]

uccaistaraṃ mahāśailamavalokya sarasvatī |
atha vegena ruddhena giriṇā vismitā satī || 66 ||
[Analyze grammar]

evaṃ saṃcintayedyāvanmanasā tanma hādbhutam |
tāvanmaṃgalaśabdena pratibuddhaḥ kṛtasmaraḥ || 67 ||
[Analyze grammar]

giriśṛṃgadvaṃdvacaraṃ dadarśa puruṣaṃ ca sā |
tāmāha devīṃ sa nago mārgo nāstīha suvrate || 68 ||
[Analyze grammar]

anyatra kvāpi gaccha tvaṃ yatra te'bhimataṃ śubhe |
āhaivamukte sā devī naraṃ nagaśiraḥsthitam || 69 ||
[Analyze grammar]

devādeśātsamāyātā na nirodhyā gire tvayā |
evamukte giriḥ prāha tāṃ devīṃ sumanoramām || 70 ||
[Analyze grammar]

parvato'haṃ tvayā bhadre kiṃ na jñātaḥ kṛtasmaraḥ |
tvatsparśanānna doṣosti kumārī tvaṃ yato'naghe || 71 ||
[Analyze grammar]

atastvāṃ varaye devi bhāryā me bhava suvrate || 72 ||
[Analyze grammar]

sarasvatyuvāca |
pitā me dhriyate yasmāttena nāhaṃ svayaṃvarā |
tava bhāryā bhaviṣyāmi mārgaṃ yaccha mamādhunā || 73 ||
[Analyze grammar]

evamukto giriḥ prāha anicchaṃtīṃ mahābalāt |
udvāhayiṣye tvāṃ bhadre kastrātā sti tavādhunā || 74 ||
[Analyze grammar]

sā taṃ manobhavākrāntaṃ matvā divyena cakṣuṣā |
āha nāsti mama trātā tvāmeva śaraṇaṃ gatā || 75 ||
[Analyze grammar]

tvayodvāhyā yadya vaśyamahamevaṃ mahābala |
asnātāṃ nodvaha vibho snānaṃ karttuṃ ca dehi me || 76 ||
[Analyze grammar]

tāmuvāca tataḥ śailaḥ svasaṃpadabhimānavān |
saukhyadaṃ paśya subhage mayi saṃpūrṇavaibhavam || 77 ||
[Analyze grammar]

dvaṃdvāni yatra gāyaṃti kiṃnarāṇāṃ manoramam |
śrūyate ca sunidhvānaṃ taṃtrīvādyamathāparam || 78 ||
[Analyze grammar]

tatra tālāstamālāśca pippalāḥ panasāstathā |
sadaiva phalapuṣpāścā dṛśyaṃte sumanoramāḥ || 79 ||
[Analyze grammar]

kuṭajaiḥ kovidāraiśca kadaṃbaiḥ kurabaistathā |
mattālikulaghuṣṭaiśca bhūdharo bhāti sarvataḥ || 80 ||
[Analyze grammar]

harāṃgarāgavadbhāti kvacitkuṭajakuḍmalaiḥ |
kvacittu karṇikāraiśca viṣṇorvāsaḥsamaprabhaḥ || 81 ||
[Analyze grammar]

tamāladalasaṃchannaḥ kvacidvaivasvatadyutiḥ |
kvaciddhātuviliptāṃgo gaṇādhyakṣavapurnagaḥ || 82 ||
[Analyze grammar]

caturmukha ivābhāti haritālavapuḥ kvacit |
kvacitsaptacchadairviṣṇorvapuṣā bhātyayaṃ giriḥ || 83 ||
[Analyze grammar]

kvacitkātyāyanīprakhyaḥ priyaṃgususamākulaḥ |
kvacitkesarasaṃyuktairanalābho vibhātyasau || 84 ||
[Analyze grammar]

vṛttaiḥ sapulakaiḥ snigdhaiḥ strīṇāmiva payodharaiḥ |
duṣprāpyairalpapuṇyānāṃ kvacidābhāti bilvakaiḥ || 85 ||
[Analyze grammar]

siṃhairvyāghrairmṛgairnāgairvarāhairvānaraistathā |
kvacitkvacidasau bhāti parasparamanuvrataiḥ || 86 ||
[Analyze grammar]

śūlikodbhinnamākāśamiva kurvadbhiruccakaiḥ |
evamukte pratyuvāca śāradā taṃ nagottamam || 87 ||
[Analyze grammar]

yadi māṃ tvaṃ pariṇaye rudaṃtīmekikāṃ tathā |
gṛhāṇa vāḍavaṃ haste yāvatsnānaṃ karomyaham || 88 ||
[Analyze grammar]

evamukte sa jagrāha ta nagedro'pavarjim |
kṛtasmarastatsaṃsparśātkṣaṇādbhasmatvamāgataḥ || 89 ||
[Analyze grammar]

tataḥ prabhṛti te tasya pāṣāṇā mṛdutāṃ gatāḥ |
gṛhadevakulārthāya gṛhyaṃte śilpibhiḥ saha || 90 ||
[Analyze grammar]

dagdhvā kṛtasmaraṃ devī punarādāya vāḍavam |
samudrasya samīpe sā sthitā hṛṣṭatanūruhā || 91 ||
[Analyze grammar]

tatrasthā sā mahādevī tamāha vaḍavānalam |
paśya vāḍava garjantaṃ sāgaraṃ purataḥ sthitam || 92 ||
[Analyze grammar]

garjaṃtaṃ so'pi taṃ dṛṣṭvā prasarpaṃtaṃ ca vīcibhiḥ |
tāmāha kimidaṃ bhadre bhīto me lavaṇodadhiḥ || 93 ||
[Analyze grammar]

prahasyovāca sā bālā ko na bhītastavānala |
bhakṣyaste vihito yasmāttava devairmahābala || 94 ||
[Analyze grammar]

sa tasyāstadvacaḥ śrutvā saṃprahṛṣṭastu pāvakaḥ |
dāsyāmi te varaṃ bhadre yatheṣṭaṃ prārthayasva naḥ || 95 ||
[Analyze grammar]

tenaivamuktā sā devī vāḍavenāgninā tadā |
sasmāra kāraṇātmānaṃ viṣṇuṃ kamalalocanam || 96 ||
[Analyze grammar]

dṛṣṭosāvātmahṛtsaṃsthastayā devo janārddanaḥ |
smṛtamātraḥ sarasvatyā parastribhuvaneśvaraḥ || 97 ||
[Analyze grammar]

manodṛṣṭyā vilokyāha sā tamaṃtaḥsthamacyutam |
vāḍavo yacchati varamahaṃ taṃ prārthayāmi kim || 98 ||
[Analyze grammar]

tatastena hṛdisthena proktā devī sarasvatī |
prārthanīyo varo bhadre sūcīvaktratvamādarāt || 99 ||
[Analyze grammar]

tatastvabhihito devyā yadi me tvaṃ varapradaḥ |
tataḥ sūcīmukho bhūtvā tvaṃ pibāpo mahābala || 100 ||
[Analyze grammar]

evamuktena tattena sūcīvedhasamaṃ kṛtam |
ghaṭikāpūraṇaṃ yadvatpapau tadvadanaṃ jalam || 101 ||
[Analyze grammar]

evaṃ sa vāḍavo vahniḥ surāṇāṃ bhakṣaṇodyataḥ |
vaṃcito viṣṇunā yāti medhāmādhāya yatnataḥ || 102 ||
[Analyze grammar]

sargametaṃ naraḥ puṇyaṃ vācyamānaṃ śṛṇoti yaḥ |
sa viṣṇu lokamāsādya tenaiva saha modate || 103 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: