Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tasmādeṣā mahārāja śivarātrirvipaścitā || |
kartavyā puruṣeṇātra lokadvayamabhīpsunā || 1 ||
[Analyze grammar]

ānarta uvāca |
maṃkaṇeśvaramāhātmyaṃ mayā vistarataḥ śrutam |
śivarātrisamopetaṃ yattvayā parikīrtitam || 2 ||
[Analyze grammar]

sāṃprataṃ vada me kṛtsnaṃ siddheśvarasamudbhavam |
vistareṇa mahābhāga paraṃ kautūhalaṃ hi me || 3 ||
[Analyze grammar]

bhartṛyajña uvāca |
siddheśvara iti khyāto mahādevo mahīpate |
tasyotpattistvayā pūrvaṃ śrutātra vadato mama || 4 ||
[Analyze grammar]

sāṃprataṃ tatphalaṃ vacmi tasmindṛṣṭe tu dānajam |
yatphalaṃ jāyate nṝṇāṃ cakravartitva saṃbhavam || 5 ||
[Analyze grammar]

tulāpuruṣadānaṃ ca tatra rājanpraśaśyate |
ya iccheccakravartitvaṃ samaste dharaṇītale || 6 ||
[Analyze grammar]

ānarta uvāca |
tulāpuruṣadānasya yo vidhiḥ parikīrtitaḥ |
taṃ me sarvaṃ samācakṣva vistareṇa mahāmune || 7 ||
[Analyze grammar]

bhartṛyajña uvāca |
caṃdrasūryoparāge vā ayane viṣuve tathā |
tīrthe vā puruṣaśreṣṭha tulāpuruṣasaṃbhavam || 8 ||
[Analyze grammar]

praśaṃsaṃti vidhiṃ samyakprāpte vā ceṃdusaṃkṣaye |
brāhmaṇānāṃ sudāṃtānāmanuṣṭhānavatāṃ satām || 9 ||
[Analyze grammar]

vedādhyayanayuktānāṃ nirdoṣāṇāṃ ca pārthiva |
vibhajya sa bhaveddeyo naikasya ca kathaṃcana || 10 ||
[Analyze grammar]

śucau deśe same puṇye pūrvottaraplave śubhe |
maṃḍapaṃ kārayedvidvānramyaṃ ṣa़ोśahastakam |
tanmadhye kārayedvediṃ caturhasta pramāṇataḥ |
yajamānasya hastena hastaikena samucchritām || 12 ||
[Analyze grammar]

caturhastāni kuṇḍāni caturdikṣu prakalpayeta |
ekahastapramāṇāni āyāmavyāsavistarāt |
aiśānyāmaparāṃ vediṃ hastamātrāṃ nyasecchubhām |
ratnimātrotthitāṃ caiva grahāṃstatra prakalpayet || 14 ||
[Analyze grammar]

yugmāṃśca ṛtvijaḥ kāryāścaturdikṣu yathākramam |
bahvṛco'dhvaryaścaiva cchaṃdogātharvaṇāvapi || 15 ||
[Analyze grammar]

tūṣṇīṃ tu devatāhomastaiḥ kāryaḥ susamāhitaiḥ |
talliṃgairnṛpatemaṃtraiḥ svaśaktyā japa eva ca || 16 ||
[Analyze grammar]

ekahastapraviṣṭaṃ tu caturhastocchritaṃ tathā |
staṃbhadvayaṃ tu kartavyaṃ vediyāmyottare sthitam || 17 ||
[Analyze grammar]

tanmadhye suśubhaṃ kāṣṭhaṃ staṃbhajātyaṃ dṛḍhaṃ nyaset |
candanaḥ khadiro vātha bilvovā'śvattha eva vā || 18 ||
[Analyze grammar]

tiṃduko devadārurvā śrīparṇī vā vaṭo'thavā |
aṣṭau vṛkṣāḥ śubhāḥ śastāḥ staṃbhārthaṃ nṛpasattam || 19 ||
[Analyze grammar]

śikyadvaya samopetāṃ tanmadhye vinyasettulām |
snātaḥ śuklāṃbaradharaḥ śuklamālyānulepanaḥ || 20 ||
[Analyze grammar]

pūrayitvā samaṃtācca lokapālānyathākramam |
staṃbhānsaṃpūjayatpaścādgandhamālyānulepanaiḥ || 21 ||
[Analyze grammar]

tulāṃ ca pārthivaśreṣṭha puṇyāhaṃ ca prakīrtayet |
yajamāno nijaiḥ sarvairāyudhaiḥ kāyasaṃsthitaiḥ || 22 ||
[Analyze grammar]

paścimāṃ diśamāsthāya prāṅmukhaḥ śraddhayā'nvitaḥ |
kṛtāṃjalipuṭo bhūtvā imaṃ maṃtramudīrayet || 23 ||
[Analyze grammar]

brahmaṇo duhitā nityaṃ satyaṃ paramamāśritā |
kāśyapī gotrataścaiva nāmato viśrutā tulā || 24 ||
[Analyze grammar]

tvaṃ tule satyanāmāsi svabhīṣṭaṃ cātmanaḥ śubham |
kariṣyāmi prasādaṃ me sāṃnidhyaṃ kuru sāṃpratam || 25 ||
[Analyze grammar]

tatastasyāṃ samāruhya svaśaktyā yatsamāhṛtam |
dānārthaṃ pūrvamāyojyaṃ śikyenyasminnarottama || 26 ||
[Analyze grammar]

suvarṇaṃ rajataṃ vā'tha vastraṃ cānyadabhīpsitam |
yāvatsāmyaṃ bhavedrājannātmano'bhyadhikaṃ ca vā || 27 ||
[Analyze grammar]

tato'bhīṣṭāṃ samāsādya devatāṃ śikyamāśritaḥ |
udakaṃ jalamadhye ca tadarthaṃ prakṣipeddrutam || 28 ||
[Analyze grammar]

satilaṃ sahiraṇyaṃ ca sākṣataṃ vidhipūrvakam |
avatīrya tataḥ sarvaṃ brāhmaṇebhyo nivedayet || 29 ||
[Analyze grammar]

yatphalaṃ prāpyate paścāttadihaikamanāḥ śṛṇu || 30 ||
[Analyze grammar]

ajānatā jānatā vā yatpāpaṃ tu bhavetkṛtam |
tatsarvaṃ nāśayenmartyo dānasyāsya prabhāvataḥ || 31 ||
[Analyze grammar]

yāvanmātraṃ kṛtaṃ pāpamatītaṃ nṛpasattama |
tāvanmātraṃ kṣayaṃ yāti tulāpuruṣadānataḥ || 32 ||
[Analyze grammar]

īśvarāṇāṃ samādiṣṭaṃ kāyakleśabhayātmanām |
puraścaraṇametaddhi dānaṃ taulyasamudbhavam || 33 ||
[Analyze grammar]

etaddattaṃ dilīpena kārtavīryeṇa bhūpate |
pṛthunā purukutsena tathānyairapi pārthivaiḥ || 34 ||
[Analyze grammar]

etatpuṇyaṃ praśasyaṃ ca sarvakāmapradaṃ nṛṇām |
tulāpuruṣadānaṃ ca sarvopadravanāśanam || 35 ||
[Analyze grammar]

ādhayo vyādhayo na syurna vaidhavyaṃ gadodbhavam |
saṃjāyate nṛpaśreṣṭha na viyogaḥ svabandhubhiḥ |
tulāpuruṣadānasya phalametadudāhṛtam || 36 ||
[Analyze grammar]

tulāpuruṣadānasya pradattasya nṛpottama |
na śakyate kathayituṃ phalaṃ yatsyātkalau yuge || 37 ||
[Analyze grammar]

dakṣiṇāmūrtimāsādya siddheśvaravibhoḥ puraḥ |
yaḥ prayacchati bhūpāla sahasraguṇitaṃ phalam || 38 ||
[Analyze grammar]

tasmātsarvaprayatnena prāpya siddheśvaraṃ vibhum |
tulāpuruṣadānaṃ ca kartavyaṃ suvivekinā || 39 ||
[Analyze grammar]

ekatra sarvatīrthāni sarvāṇyāyatanāni ca |
hāṭakeśvaraje kṣetre kathitāni svayaṃbhuvā || 40 ||
[Analyze grammar]

siddheśvaraḥ suraśreṣṭha ekatra samudāhṛtaḥ |
tasmindṛṣṭe tathā spṛṣṭe pūjite nṛpasattama |
sarveṣāṃ labhate martyaḥ phalaṃ yatparikīrtitam || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śrīsiddheśvaramāhātmye tulāpuruṣadānamāhātmyavarṇanaṃ nāma saptaṣaṣṭyuttaradviśatatamo'dhyāyaḥ || 267 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 267

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: