Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
śrutāni mukhyatīrthāni tatkṣetraprodbhavāni ca |
yeṣu snāto naraḥ smyaksarva tīrthaphalaṃ labhet || 1 ||
[Analyze grammar]

liṃgāni ca mahābhāga tatra mukhyāni yāni ca |
yairdṛṣṭairlabhyate śreyaḥ sarveṣāṃ tāni no vada || 2 ||
[Analyze grammar]

sūta uvāca |
tatra ca maṃkaṇākhyaṃ tu liṃgamasti suśobhanam |
tathā siddheśvaraṃ nāma gautameśvarasaṃyutam || 3 ||
[Analyze grammar]

kapāleśvamanyacca caturthaṃ parikīrtitam |
ekaikaṃ sarvaliṃgānāṃ phalaṃ yacchatyasaṃśayam |
yathoktavidhinā samyagyathoktaṃ dvijasattamāḥ || 4 ||
[Analyze grammar]

tatra tāvatpravakṣyāmi maṃkaṇeśvarajaṃ phalam |
makārākṣarayuktasya liṃgasyātra dvijottamāḥ || 5 ||
[Analyze grammar]

śivarātriṃ samāsādya yastasya puruṣo dvijāḥ |
kuryājjāgaraṇaṃ rātrau nirāhāraḥ sthitaḥ śuciḥ || 6 ||
[Analyze grammar]

sarvaliṃgodbhavaṃ caiva phalaṃ darśanasaṃbhavam |
jāyate nātra saṃdeha ityuvāca haraḥ svayam || 7 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śivarātrirmahābhāga kasminkāle tu sā bhavet |
vidhyānaṃ caiva māhātmyaṃ sarvaṃ no vistarādvada || 8 ||
[Analyze grammar]

sūta uvāca || māghasya kṛṣṇapakṣe yā tithiścaiva caturdaśī |
tasyā rātriḥ samākhyātā śivarātrisamudbhavā || 9 ||
[Analyze grammar]

tasyāṃ sarveṣu liṃgeṣu sadā saṃkramate haraḥ |
viśeṣātsarvapuṇyeṣu khyāteyaṃ maṃkaṇeśvare || 10 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śivarātriḥ kathaṃ jātā kenaiṣā ca vinirmitā |
kasmādbahuphalā jātā sarvaṃ no vistarādvada || 11 ||
[Analyze grammar]

sūta uvāca |
atra vaḥ kīrtayiṣyāmi pūrvavṛttaṃ kathānakam |
bhartṛyajñasya saṃvādamaśvasenasya bhūpateḥ || 12 ||
[Analyze grammar]

ānartādhipatiḥ pūrvamaśvasena iti smṛtaḥ |
āsīddharmaparo nityaṃ vedavedāgaṃpāragaḥ || 13 ||
[Analyze grammar]

bhartṛyajñaḥ purā tena idaṃ pṛṣṭaḥ kutūhalāt |
kalikālaṃ samudvīkṣya vardhamānaṃ dinedine || 14 ||
[Analyze grammar]

aśvasena uvāca |
kalikālakṛte kiṃcidvrataṃ me vada sanmune |
svalpāyāsaṃ mahatpuṇyaṃ sarvapāpapraṇāśanam || 15 ||
[Analyze grammar]

svalpāyuṣaḥ sadā martyā brahmankṛtayuge purā |
tretāyāṃ dvāpare caiva kimu prāpte kalau yuge || 16 ||
[Analyze grammar]

tasmādvarṣavrataṃ tyaktvā kiṃcidekāhnikaṃ vada || 17 ||
[Analyze grammar]

śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikam |
na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam || 18 ||
[Analyze grammar]

tasya tadvacaṃ śrutvā bhartṛyajña udāradhīḥ |
abravītsuciraṃ dhyātvā jñātvā divyena cakṣuṣā || 19 ||
[Analyze grammar]

asti rājanvrataṃ puṇyaṃ śivarātrītisaṃjñitam |
ekāhnikaṃ mahārāja sarvapātakanāśanam || 20 ||
[Analyze grammar]

tatra yaddīyate dānaṃ hutaṃ japtaṃ tathaiva ca |
sarvamakṣayatāṃ yāti rātri jāgaraṇe kṛte || 21 ||
[Analyze grammar]

aputro labhate putrānadhano dhanamāpnuyāt |
svalpāyurdīrghamāyu्ṣyaṃ śatrūṇāṃ caiva saṃkṣayam || 22 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāyanvratametatsamācaret |
taṃtaṃ samāpnuyānmartyo niṣkāmo mokṣamāpnuyāt || 23 ||
[Analyze grammar]

kārpaṇyenātha vittena yadi kuryātprajāgaram |
tathā varṣakṛtātpāpānmucyate nātra saṃśayaḥ || 24 ||
[Analyze grammar]

yāni kānyatra liṃgāni sthāvarāṇi carāṇi ca |
teṣu saṃkramate devastasyāṃ rātrau yato haraḥ || 25 ||
[Analyze grammar]

śivarātristataḥ proktā tena sā haravallabhā |
prārthitaḥ sa suraiḥ sarvairlokānugrahakāmyayā || 26 ||
[Analyze grammar]

bhagavankalikāle'sminsarvapāpasamanvite |
varṣapāpaviśuddhyarthaṃ dinamekaṃ kṣitau vraja |
yena tvatpūjayā pūtā martyāḥ śuddhimavāpnuyuḥ || 27 ||
[Analyze grammar]

tato dattaṃ hutaṃ teṣāmasmākamupatiṣṭhati |
yaducchiṣṭaṃ narairdattaṃ tadvṛthā jāyate'khilam || 28 ||
[Analyze grammar]

kalikāle na cāsmākaṃ kiṃcidevopatiṣṭhati |
aśuddhairmānavairdattaṃ prabhūtamapi śaṃkara || 29 ||
[Analyze grammar]

śrībhagavānuvāca |
māghamāsasya kṛṣṇāyāṃ caturdaśyāṃ sureśvara |
ahaṃ yāsyāmi bhūpṛṣṭhe rātrau naiva divā kalau || 30 ||
[Analyze grammar]

liṃgeṣu ca samasteṣu caleṣu sthāvareṣu ca |
saṃkramiṣyāmyasaṃdigdhaṃ varṣapāpaviśuddhaye || 31 ||
[Analyze grammar]

tasyāṃ rātrau hi me pūjāṃ yaḥ kariṣyati mānavaḥ |
maṃtrairetaiḥ suraśreṣṭha vipāpmā sa bhaviṣyati || 32 ||
[Analyze grammar]

oṃ sadyojātāya namaḥ |
oṃ vāmadevāya namaḥ |
oṃ ghorāya namaḥ |
oṃ tatpuruṣāya namaḥ |
oṃ īśānāya namaḥ |
evaṃ vaktrāṇi saṃpūjya gandhapuṣpānulepanaiḥ |
vastrairdīpaiśca naivedyaistato'rghaṃ saṃpradāpayet |
maṃtreṇānena saṃpūjya māṃ dhyātvā manasi sthitam || 33 ||
[Analyze grammar]

gaurīvallabha deveśa sarvādya śaśiśekhara |
varṣapāpaviśuddhyarthamargho me pratigṛhyatām || 34 ||
[Analyze grammar]

tataḥ saṃpūjayedvipraṃ bhojanācchādanādibhiḥ |
dattvātha dakṣiṇāṃ tasmai vittaśāṭhyaṃ vivarjayet || 35 ||
[Analyze grammar]

dharmākhyānakathābhiśca salāsyaistāṃḍavaistathā || 36 ||
[Analyze grammar]

evaṃ kariṣyate yo'tra vratametatsureśvara |
varṣapāpaviśuddhyarthaṃ prāyaścittaṃ bhaviṣyati || 37 ||
[Analyze grammar]

tacchrutvā tridaśāḥ sarve praṇamya śaśiśekharam |
saṃprahṛṣṭā naraśreṣṭha svāni sthānāni bhejire || 38 ||
[Analyze grammar]

preṣayāmāsururvyāṃ ca nāradaṃ munisattamam |
prabodhanāya lokānāṃ śivarātrikṛte sadā || 39 ||
[Analyze grammar]

so'pi gatvā dharāpṛṣṭhaṃ śrāvayāmāsa sarvataḥ |
śivarātrestu māhātmyaṃ yaduktaṃ śūlapāṇinā || 40 ||
[Analyze grammar]

tataḥ prabhṛti saṃjātā śivarātrirdharātale |
sarvakāmapradā puṇyā sarvapātakanāśinī || 41 ||
[Analyze grammar]

atra vaḥ kīrtayiṣyāmi purāvṛttaṃ kathānakam |
yadvṛttaṃ naimiṣāraṇye lubdhakasyātra kasyacit || 42 ||
[Analyze grammar]

tatrāsīllubdhakaḥ kaścijjātimātrānna karmataḥ |
vyasenānābhibhūtātmā paravittāpahārakaḥ || 43 ||
[Analyze grammar]

na kadācidvrataṃ tena na dattaṃ na japaḥ kṛtaḥ |
kevalaṃ ca hṛtaṃ vittaṃ lokānāṃ chalasaṃśrayāt || 44 ||
[Analyze grammar]

kasyacittvatha kālasya śivarātriḥ samāgatā |
māghamāse'sitepakṣe sarvapātakanāśinī || 45 ||
[Analyze grammar]

tatrāstyāyatanaṃ puṇyaṃ devadevasya śūlinaḥ |
tatra jāgaraṇaṃ rātrau prārabdhaṃ bahubhirjjanaiḥ || 46 ||
[Analyze grammar]

nārībhirnaraśārdūla bhūṣitābhiḥ subhūṣaṇaiḥ |
athāsau ciṃtayāmāsa coro dṛṣṭvātha jāgaram || 47 ||
[Analyze grammar]

gacchāmi yadi kāṃcitstrīṃ bhūṣaṇaiḥ paribhūṣitām |
niṣkrāṃtāṃ bāhyataścāsya prāsādasyāpnuyāmaham || 48 ||
[Analyze grammar]

tato hatvā samādāya bhūṣaṇāni vrajāmyaham || 49 ||
[Analyze grammar]

evaṃ niścitya manasā gatastasya samīpataḥ |
karṇikāraṃ samāruhya sthito guptastato hi saḥ || 50 ||
[Analyze grammar]

vīkṣamāṇo diśaḥ sarvā nārīniṣkrāmaṇodbhavāḥ |
caurakarmapravṛttasya śītārtasya viśeṣataḥ || 51 ||
[Analyze grammar]

alpāpi nidrā nāyātā na ca nārī vinirgatā |
tasyādhastāttato liṃgamabhavattu dharodbhavam |
gatvā ca patrāṇyādāya pracikṣepāsya copari || 52 ||
[Analyze grammar]

etasminneva kāle tu prodgatastīkṣṇadīdhitiḥ |
asatīnāṃ ca caurāṇāṃ kāmināmasukhāvahaḥ || 53 ||
[Analyze grammar]

tato narāśca nāryaśca jagmuḥ svaṃsvaṃ niketanam |
upacāraparāḥ śāṃtāḥ praṇipatya maheśvaram || 54 ||
[Analyze grammar]

so'pi cauro nirāśaśca kṣutkṣāmaḥ śītavihvalaḥ |
avatīrya drumāttasmādupāyaṃ kaṃcidāśritaḥ || 55 ||
[Analyze grammar]

tataḥ kālena mahatā paṃcatvaṃ samapadyata |
jāto jātismaraḥ so'tha daśārṇādhipatergṛhe || 56 ||
[Analyze grammar]

upavāsaprabhāvena balādapi prajāgarāt |
śivarātrestathā tasya liṅgasyāpi prapūjayā || 57 ||
[Analyze grammar]

tato rājyaṃ samāsādya pitṛpaitāmahaṃ mahat |
kārayāmāsa liṃgasya prāsādaṃ tasya śobhanam || 58 ||
[Analyze grammar]

varṣevarṣe samāśritya śivarātrau prajāgarāt |
upavāsaparobhūtvā gītavāditraniḥsvanaiḥ || 59 ||
[Analyze grammar]

dharmākhyānakathābhiśca gītadhvanibhireva ca |
pūrvoktamaṃtraiḥ saṃpūjya arghaṃ dattvā vidhānataḥ |
saṃtarpya brāhmaṇānkāmairjagāma nilayaṃ nijam || 60 ||
[Analyze grammar]

kasyacittvatha kālasya śivarātrau samāgatāḥ |
prāsāde tatra munayaḥ prāptā śāṇḍilyapūrvakāḥ || 61 ||
[Analyze grammar]

śāṃḍilyo'tha bharadvājo yavakrīto'tha gālavaḥ |
pulastyaḥ pulaho gārgyastathānye bahavo nṛpa || 62 ||
[Analyze grammar]

so'pi rājā bṛhatseno daśārṇādhipateḥ sutaḥ |
saṃprāpto jāgaraṃ kartuṃ tasya liṃgasya cāgrataḥ || 63 ||
[Analyze grammar]

pūjayitvā tato devaṃ praṇipatya munīśvarān |
upaviṣṭastasya cāgre hyanujñāto dvijottamaiḥ || 64 ||
[Analyze grammar]

tatastasyāgrataścakruḥ kathāste bahudhā nṛpa |
rājarṣīṇāmatītānāṃ brahmarṣīṇāṃ viśeṣataḥ || 65 ||
[Analyze grammar]

atha kasminkathāṃte sa taiḥ pṛṣṭo brahmavādibhiḥ |
kautukāviṣṭacittaiśca vismayotphullalocanaiḥ || 66 ||
[Analyze grammar]

rājanpṛcchāmahe sarve vayaṃ kautūhalānvitāḥ |
yadi bravīṣi naḥ satyaṃ devatāyatane sthitaḥ || 67 ||
[Analyze grammar]

rājovāca |
yadi jñāsyāmi vipreṃdrāḥ kathayiṣyāmyasaṃśayam |
devasyāgre ca saṃpṛṣṭaḥ satyenātmānamālabhe || 68 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
puṣkalāni parityajya kasmāddānānyanekaśaḥ |
jāgaraṃ kartukāmo'tra svadeśādupatiṣṭhasi || 69 ||
[Analyze grammar]

varṣevarṣe sadā prāpte nūnaṃ tvaṃ vetsi kāraṇam |
rahasyaṃ yadi te na syāttadbravīhi narādhipa || 70 ||
[Analyze grammar]

sūta uvāca |
savailakṣyaṃ smitaṃ kṛtvā tataḥ prāha sa durmanāḥ |
rahasyaṃ paramaṃ hyetadavācyaṃ hi dvijottamāḥ || 71 ||
[Analyze grammar]

tathāpi ca vadiṣyāmi pṛṣṭo devāgrato yataḥ || 72 ||
[Analyze grammar]

tataḥ sa kathayāmāsa pūrvadehasamudbhavam |
malimlucastato nūnaṃ śivarātrisamudbhavam || 73 ||
[Analyze grammar]

cauryabhāvena devasya pūjanaṃ jāgarastathā |
upavāsaṃ vinā tena śivarātrau purā kṛtam || 74 ||
[Analyze grammar]

jātismaraṇasaṃyuktaṃ janmajātaṃ yathātatham |
tataste munayaḥ sarve sādhuvādānpṛthagvidhān || 75 ||
[Analyze grammar]

nṛpottamasya rājarṣerdattvāśīrbhiḥ samanvitān |
rātrau jāgaraṇaṃ kṛtvā prajagmuste nijāśramān || 76 ||
[Analyze grammar]

so'pi rājāsamabhyarcya taṃ devaṃ tāndvijottamān |
jagāma svapuraṃ paścātkṛtvā rātrau prajāgaram || 77 ||
[Analyze grammar]

bhartṛyajña uvāca |
śivarātriḥ samutpannā evaṃ bhūmitale nṛpa |
evaṃvidhaṃ ca māhātmyaṃ tasyāste parikīrtitam || 78 ||
[Analyze grammar]

tasmātsarvaprayatnena kāryā sa nṛpasattama |
kalikāle viśeṣeṇa ya icchedbhūtimātmanaḥ || 79 ||
[Analyze grammar]

eṣā kṛtā dilīpena nalena nahuṣeṇa ca |
māndhātrā dhuṃdhumāreṇa sagareṇa yuyutsunā || 80 ||
[Analyze grammar]

tathānyaiśca viśeṣeṇa samyakchraddhāsamanvitaiḥ |
prāptāśca hṛdgatāḥ kāmā ye divyā ye ca mānuṣāḥ || 81 ||
[Analyze grammar]

tathā caiva tu sāvitryā śriyā devyā tu sītayā |
aruṃdhatyā sarasvatyā menayā raṃbhayā tathā || 82 ||
[Analyze grammar]

iṃdrāṇyātha dṛṣadvatyā svadhayā svāhayā tathā |
ratyā prītyā prabhāvatyā gāyatryā ca nṛpottama |
sarvāḥ prāptāḥ priyānkāmānatisaubhāgyasaṃyutān || 83 ||
[Analyze grammar]

yaścaitāṃ paṭhate vyuṣṭiṃ bhāvena śivasaṃnidhau |
dinajātpātakātso'pi mucyate nātra saṃśayaḥ || 84 ||
[Analyze grammar]

nāsti gaṃgāsamaṃ tīrthaṃ nāsti devo haropamaḥ |
śivarātreḥ paraṃ nāsti tapaḥ satyaṃ mayoditam || 85 ||
[Analyze grammar]

sarvaratnamayo meruḥ sarvāścaryamayaṃ tapaḥ |
sarvadharmamayī rājañchivarātriḥ prakīrtitāḥ || 86 ||
[Analyze grammar]

garuḍaḥ pakṣiṇāṃ yadvannadīnāṃ sāgaro yathā |
pradhānaḥ sarvadharmāṇāṃ śivarātristathottamā || 87 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śivārātrimāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭyuttaradviśatatamo'dhyāyaḥ || 266 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 266

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: