Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
prabhūtāni tvayoktāni vratāni niyamāstathā |
prasupte puṃḍarīkākṣe yeṣāṃ saṃkhyā na vidyate || 1 ||
[Analyze grammar]

aśaktyā hi śarīrasya niyamānāṃ kathaṃ caret |
vrataṃ hi sukumārāṃgo dānairvāpi vadasva naḥ || 2 ||
[Analyze grammar]

sūta uvāca |
aśakto niyamaṃ kartuṃ sukumāro bhavettu yaḥ |
tena tatra prakartavyaṃ vikhyātaṃ bhīṣmapaṃcakam || 3 ||
[Analyze grammar]

kārttikasya site pakṣa ekādaśyāṃ samāhitaḥ |
prātarutthāya vipreṃdra kartavyaṃ daṃtadhāvanam || 4 ||
[Analyze grammar]

tatastu niyamaṃ kuryādvāsudevaparāyaṇaḥ |
pūrvoktānāṃ ca sarveṣāṃ niyamānāṃ dvijottamāḥ || 5 ||
[Analyze grammar]

upavāsaḥ prakartavyastasminnahani bhaktitaḥ |
aśaktyā vā śarīrasya hemaṃ dadyātsvaśaktitaḥ || 6 ||
[Analyze grammar]

brāhmaṇāya haviṣyānnaṃ dātavyaṃ vaiṣṇavairnaraiḥ |
evaṃ pañcadinaṃ yāvatkartavyaṃ vratamuttamam || 7 ||
[Analyze grammar]

pūjanīyo hṛṣīkeśo jalaśāyisvarūpadhṛk |
gaṃdhairdhūpaiśca naivedyai rātrijāgaraṇairapi || 8 ||
[Analyze grammar]

ṣaṣṭhe'hani tato jāte pūjayedbrāhmaṇottamān |
tāṃśca vastrairhiraṇyena miṣṭānnena prabhaktitaḥ || 9 ||
[Analyze grammar]

tataḥ kṛtāṃjalirbhūtvā yācayedbrāhmaṇottamān |
sarve me niyamāḥ prāptā yuṣmākaṃ ca prasādataḥ || 10 ||
[Analyze grammar]

tatastairapi vaktavyaṃ caturmāsīsamudbhavam |
vratānāṃ niyamānāṃ ca vrataṃ bhūyāttavākhilam || 11 ||
[Analyze grammar]

tato visarjya tānviprānbhojanaṃ svayamācaret |
sarvāhāreṇa rājeṃdra paṃcagavyaprapūrvakam || 12 ||
[Analyze grammar]

yaḥ karoti vrataṃ tasya phalaṃ syādbahupuṇyadam |
yaḥ punarvratametaddhi kurute dinapaṃcakam |
upavāsaparastasya phalaṃ śataguṇaṃ bhavet || 13 ||
[Analyze grammar]

ekādaśyāṃ hareḥ pūjāṃ jātipuṣpaiḥ samācaret |
dvādaśyāṃ bilvapatreṇa śatapatryā tataḥ param |
trayodaśyāṃ caturdaśyāṃ surabhyā bhaktipūrvakam || 14 ||
[Analyze grammar]

bhṛṃgarājena puṇyena paurṇamāsyāṃ prapūjayet |
pratipaddivase sarvaiḥ pūjanīyo janārdanaḥ |
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam || 15 ||
[Analyze grammar]

pratipaddivase sarvānprāśayetkāyaśuddhaye |
agaraṃ guggulaṃ caiva karpūraṃ tagaraṃ tvacā || 16 ||
[Analyze grammar]

ekaikaṃ nirvapeddhūpaṃ pratipaddivase'khilam |
jalaśāyī jagadyoniḥ śeṣaparyaṃkamāśritaḥ || 17 ||
[Analyze grammar]

arghaṃ gṛhṇātu me devo bhīṣmapaṃcakasiddhaye |
maṃtreṇānena dātavyo hyargho devasya bhaktitaḥ || 18 ||
[Analyze grammar]

śaṃkhatoyaṃ samādāya sapuṣpaphalacaṃdanaiḥ |
naivedyaṃ paramānnaṃ ca svaśaktyā nirvapeddvijāḥ || 19 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ vrataṃ vai bhīṣmapaṃcakam |
saṃprāpyate phalaṃ caiva vratānāṃ niyamaiḥ saha || 20 ||
[Analyze grammar]

ṛṣaya ūcuḥ || yadetadbhavatā proktamaśūnyaśāyinīvratam |
indreṇa yatkṛtaṃ pūrvaṃ tuṣṭyarthaṃ cakrapāṇinaḥ |
prasuptasya mahābhāga phalaṃ caiva prakīrtitam || 21 ||
[Analyze grammar]

kasminkāle prakartavyaṃ kenaiva vidhinā tathā |
tasmātsūta mahābhāga vidhānaṃ vistarādvada || 22 ||
[Analyze grammar]

sūta uvāca |
śrāvaṇyāṃ samatītāyāṃ dvitīyādivase sthite |
prātarutthāya viprendrā nakṣatre viṣṇudaivate |
pāpiṣṭhaiḥ patitairmlecchaiḥ saṃbhāṣaṃ naiva kārayet || 23 ||
[Analyze grammar]

tato madhyāhnasamaye snātvā dhautāṃbaraḥ śuciḥ |
jalaśāyinamāsādya maṃtreṇānena pūjayet || 24 ||
[Analyze grammar]

śrīvatsadhāriñchrīkāṃta śrīdhāmañchrīpate'vyaya |
gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam || 25 ||
[Analyze grammar]

pitaro mā praṇaśyaṃtu mā praṇaśyaṃtu cāgnayaḥ |
devatā mā praṇaśyaṃtu matto dāṃpatyabhedataḥ || 26 ||
[Analyze grammar]

lakṣmyā viyujyase kṛṣṇa na kadācidyathā bhavān |
tathā kalatrasambandho deva mā me praṇaśyatu || 27 ||
[Analyze grammar]

lakṣmyā hyaśūnyaṃ śayanaṃ yathā te deva sarvadā |
śayyā mamāpyaśūnyāstu tathā janmani janmani || 28 ||
[Analyze grammar]

evamarthaṃ nivedyātha tato vipraṃ prapūjayet |
yathāśaktyā dvijaśreṣṭhā vittaśāṭhyaṃ vivarjayet || 29 ||
[Analyze grammar]

evaṃ bhādrapade māsi āśvine kārtike tathā |
pūjayecca jagannāthaṃ jalaśāyinamacyutam || 30 ||
[Analyze grammar]

akṣārabhojanaṃ kāryaṃ viśeṣāttailavarjitam |
samāptau ca tato dadyādbrāhmaṇeṃdrāya bhaktitaḥ || 31 ||
[Analyze grammar]

phalavrīhisamopetāṃ śayyāṃ vastrasamanvitām |
suvarṇaṃ dakṣiṇāyāṃ ca tathaiva ca phalaṃ labhet || 32 ||
[Analyze grammar]

evaṃ yaḥ kurute samyagvratametatsamāhitaḥ |
tasya tuṣṭipathaṃ yāti jalaśāyī jagadguruḥ || 33 ||
[Analyze grammar]

yathā śakrasya saṃtuṣṭaḥ pūrvameva dvijottamāḥ |
aśūnyaṃ śayanaṃ tasya bhavejjanmani janmani || 34 ||
[Analyze grammar]

aṣṭamāsakṛtaṃ pāpamajñānājjñānato'pi vā |
aśūnyaśayanātsarvaṃ vratānnāśaṃ nayetpumān || 35 ||
[Analyze grammar]

putrahīnā ca yā nārī kākavandhyā ca yā bhavet |
vidhavā yā karotyetadvratamevaṃ samāhitā |
tasyāstuṣṭo jagannāthaḥ kāyaśuddhiṃ prayacchati || 36 ||
[Analyze grammar]

na tasyā jāyate buddhiḥ kadācitpāpasaṃbhavā |
na kāmopahatā buddhiḥ kathaṃcidapi jāyate || 37 ||
[Analyze grammar]

kumārikāpi yā samyagvratametatsamācaret |
sā patiṃ labhate viprāḥ kulīnaṃ rūpasaṃyutam || 38 ||
[Analyze grammar]

niṣkāmaḥ kurute yastu vratametatsamāhitaḥ |
cāturmāsyudbhavānāṃ ca niyamānāṃ phalaṃ labhet || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye jalaśāyyupākhyāne aśūnyaśayanavratamāhātmyavarṇanaṃ nāma pañcaṣaṣṭyuttaradviśatatamo'dhyāyaḥ || 265 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 265

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: