Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pārvatyuvāca |
dvādaśākṣaramāhātmyaṃ mama vistarato vada |
yathāvarṇaṃ yatphalaṃ ca yathā ca kriyate mayā || 1 ||
[Analyze grammar]

śrīmahādeva uvāca |
dvijātīnāṃ sahoṃkārasahito dvādaśākṣaraḥ |
strīśūdrāṇāṃ namaskārapūrvakaḥ samudāhṛtaḥ || 2 ||
[Analyze grammar]

prakṛtīnāṃ rāmanāma saṃmato vā ṣaḍakṣaraḥ |
so'pi praṇavahīnaḥ syātpurāṇasmṛtinirṇayaḥ || 3 ||
[Analyze grammar]

kramo'yaṃ sarvavarṇānāṃ prakṛtīnāṃ sadaiva hi |
krameṇa rahito yastu karoti manujo japam |
tasya prakupyati vibhurnarakādipradāyakaḥ || 4 ||
[Analyze grammar]

pārvatyuvāca |
mayā trimātrayā svāminsevyate jagadīśvaraḥ |
rūpamasya kathaṃ jāne vacasāmapyagocaram || 5 ||
[Analyze grammar]

īśvara uvāca ||
praṇavasyādhikāro na tavāsti varavarṇini |
namo bhagavate vāsudevāyeti japaḥ sadā || 6 ||
[Analyze grammar]

pārvatyuvāca |
yadi sapraṇavaṃ dadyāddvādaśākṣaraciṃtanama |
praṇave nādhikāro me kathaṃ bhavati dhūrjaṭe || 7 ||
[Analyze grammar]

īśvara uvāca |
praṇavaḥ sarvadevānāmādireṣa prakīrtitaḥ |
brahmā viṣṇuḥ śivaścaiva vasaṃti dayitāyutāḥ || 8 ||
[Analyze grammar]

tatra sarvāṇi bhūtāni sarva tīrthāni bhāgaśaḥ |
tiṣṭhaṃti sarvatīrthāni kaivalyaṃ brahma eva yaḥ || 9 ||
[Analyze grammar]

tasya yogyā tadā devi bhaviṣyasi yadā tapaḥ |
cāturmāsye hariprītyai kariṣyasi śubhānane || 10 ||
[Analyze grammar]

tapasā prāpyate kāmastapasā ca mahatphalam |
tapasā jāyate sarvaṃ tattapaḥ sulabhaṃ naraiḥ || 11 ||
[Analyze grammar]

yaśaḥ saubhāgyamatulaṃ kṣamāsatyādayo guṇāḥ |
sulabhaṃ tapasā nityaṃ tapaścarttuṃ na śakyate || 12 ||
[Analyze grammar]

yadā hi tapaso vṛddhistadā bhaktirharau bhavet |
tadā hi tapaso hāniryadā bhaktiṃ vinā kṛtam || 13 ||
[Analyze grammar]

tāvattapāṃsi garjaṃti dehe'sminsatataṃ nṛṇām |
yadā viṣṇuṃ smarennityaṃ jihvāgraṃ pāvanaṃ bhavet || 14 ||
[Analyze grammar]

yathā pradīpe jvalite praṇaśyati mahattamaḥ |
tathā hareḥ kathāyāṃ ca yāti pāpamanekadhā || 15 ||
[Analyze grammar]

tasmātpārvati yatnena harau supte tapaḥ kuru |
cāturmāsye'tha saṃprāpte praṇavena samanvitam || 16 ||
[Analyze grammar]

viśuddhahṛdayā bhūtvā mantrarājamimaṃ japa ||
sa eva bhagavāṃstuṣṭo dvādaśākṣarasaṃyutam || 17 ||
[Analyze grammar]

pradāsyati paraṃ jñānaṃ brahmarūpamakhaṇḍitam |
brahmakalpāṃtakoṭīṣu japa tvaṃ dvādaśākṣaram || 18 ||
[Analyze grammar]

mantrarājaṃ sapraṇavaṃ dhyāyetso'pi na paśyati |
ityuktā sā taponiṣṭhā tapaścaritumāgatā || 19 ||
[Analyze grammar]

himācalasya śikhare cāturmāsye samāgate |
brahmacaryavrataparā vasanatrayasaṃyutā || 20 ||
[Analyze grammar]

prātarmadhye'parāhne ca dhyāyantī hariśaṃkaram |
vapuryathā purā kṛṣṭaṃ pūjane śaṃkarasya ca || 21 ||
[Analyze grammar]

sakhījana samāyuktā pituḥ śṛṃge manohare |
atapatsā viśālākṣī kṣamādiguṇasaṃyutā || 22 ||
[Analyze grammar]

gālava uvāca |
yā hi yogīśvaradhyeyā yā vandyā viśvavanditā |
jananī yā ca viśvasya sā'pi kāmāttapogatā || 23 ||
[Analyze grammar]

yā hi prakṛtisadrūpā taḍitkoṭisamaprabhā |
virajā yā svayaṃ vandyā guṇātītācarattapaḥ || 24 ||
[Analyze grammar]

pṛthvyaṃbu tejo vāyuśca gaganaṃ yanmayaṃ viduḥ |
mūlaprakṛtirūpā yā sā cakārottama tapaḥ || 25 ||
[Analyze grammar]

yā sthāvaraṃ jaṃgamamāśu viśvaṃ vyāpya sthitā yā prakṛteḥ purāpi |
spṛhādirūpeṇa ca tṛptidātrī deve prasupte tapasā'pa śuddhim || 26 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye dvādaśākṣaranāmamahimapūrvakapārvatītapovarṇanaṃ nāma saptapaṃcāśaduttaraśatatamo'dhyāyaḥ || 257 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 257

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: