Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gālava uvāca |
ekadā bhagavānrudraḥ kailāsaśikhare sthitaḥ |
dadhāra paramāṃ lakṣmīmumayā sahitaḥ kila || 1 ||
[Analyze grammar]

gaṇānāṃ koṭayastisrastaṃ yadā paryavārayan |
vīrabāhurvīrabhadro vīrasenaśca bhṛṅgirāṭ || 2 ||
[Analyze grammar]

rucistuṭistathā nandī puṣpadantastathotkaṭaḥ |
vikaṭaḥ kaṇṭakaścaiva haraḥ keśo vighaṃṭakaḥ || 3 ||
[Analyze grammar]

mālādharaḥ pāśadharaḥ śṛṅgī ca naranastathā |
puṇyotkaṭaḥ śālibhadro mahābhadro vibhadrakaḥ || 4 ||
[Analyze grammar]

kaṇapaḥ kālapaḥ kālo dhanapo raktalocanaḥ |
vikaṭāsyo bhadrakaśca dīrghajihvo virocanaḥ || 5 ||
[Analyze grammar]

pārado ghanado dhvāṃkṣī haṃsakrī narakastathā |
paṃcaśīrṣastriśīrṣaśca kroḍadaṃṣṭro mahādbhuta || 6 ||
[Analyze grammar]

siṃhavaktro vṛṣahanuḥ pracaṇḍastuṃḍireva ca |
ete cānye ca bahavastadā bhavasamīpagāḥ || 7 ||
[Analyze grammar]

mahādeva jayetyuccairbhadrakālīsamanvitāḥ |
bhūtapretapiśācānāṃ samūhā yasya vallabhāḥ || 8 ||
[Analyze grammar]

astuvaṃstaṃ samīpasthā vasante samupāgate |
vanarājirvibhāti sma navakorakaśobhitā || 9 ||
[Analyze grammar]

dakṣiṇānilasaṃsparśaḥ kavīnāṃ sukhakṛdbabhau |
viyogihṛdayākarṣī kiṃśukaḥ puṣpaśobhitaḥ || 10 ||
[Analyze grammar]

dvandvādivikriyābhāvaṃ cikrīḍuśca samaṃtataḥ |
tasminvigāḍhe samaye manasyunmādake tathā || 11 ||
[Analyze grammar]

naṃdī daṃḍadharaḥ saṃjñāṃ dṛṣṭvā cakre haro paraḥ |
alaṃ cāpaladoṣeṇa tapaḥ kurvaṃtu bho gaṇāḥ || 12 ||
[Analyze grammar]

tadā sarve vanamapi bhūkāṃḍajamabhūtpunaḥ |
gaṇāste tapa ātasthurdṛṣṭvā kāntiṃvasantajām || 13 ||
[Analyze grammar]

tataḥ sā viśvajananī pārvatī prāha śaṃkaram |
iyaṃ te karagā nityamakṣamālā maheśvara || 14 ||
[Analyze grammar]

tvayā kiṃ japyate deva saṃdehayati me manaḥ |
tvamekaḥ sarva bhūtānāmādikṛtsakaleśvaraḥ || 15 ||
[Analyze grammar]

na mātā na pitā baṃdhustava jātirna kaścana |
ahaṃ tava paraṃ kiṃcidvedmi nāstīti kiṃcana || 16 ||
[Analyze grammar]

śrameṇa tvaṃ samāyukto śvāsocchvāsaparāyaṇaḥ |
japannapi mahābhaktyā dṛśyase tvaṃ mayā sadā || 17 ||
[Analyze grammar]

tvattaḥparataraṃ kicidyattvaṃ dhyāyasi cetasā |
tanme kathaya deveśa yadyahaṃ dayitā tava || 18 ||
[Analyze grammar]

iti spṛṣṭastadā śaṃbhuruvāca harisevakaḥ |
harernāmasahasrāṇāṃ sāraṃ dhyāyāmi nityaśaḥ || 19 ||
[Analyze grammar]

japāmi rāmanāmāṃkamavātaraṃ sasaptamam |
caturviśatisaṃkhyākānprādurbhāvānharerguṇān || 20 ||
[Analyze grammar]

eteṣāmapi yatsāraṃ praṇavākhyaṃ mahatphalam |
dvādaśākṣarasaṃyuktaṃ brahmarūpaṃ sanā tanam || 21 ||
[Analyze grammar]

akṣaratrayasaṃbaddhaṃ grāmatrayasamanvitam |
sabiṃduṃ praṇavaṃ śaśvajjapāmi japamālayā || 22 ||
[Analyze grammar]

vedasāramidaṃ nityaṃ dvyakṣaraṃ satatodyatam |
nirmalaṃ hyamṛtaṃ śāṃtaṃ sadūpamamṛtopamam || 23 ||
[Analyze grammar]

kalātītaṃ nirvaśagaṃ nirvyāpāraṃ mahatparam |
viśvādhāraṃ jaganmadhyaṃ koṭibrahmāṃḍabījakam || 24 ||
[Analyze grammar]

jaḍaṃ śuddhakriyaṃ vāpi niraṃjanaṃ niyāmakam |
yajjñātvā mucyate kṣipraṃ ghorasaṃsārabaṃdhanāt || 25 ||
[Analyze grammar]

oṃkārasahitaṃ yacca dvādaśākṣarabījakam |
japataḥ pāpakoṭīnāṃ dāvāgnitvaṃ prajāyate || 26 ||
[Analyze grammar]

etadeva paraṃ guhyametadeva paraṃ mahaḥ |
etaddhi durlabhaṃ loke lokatrayavibhūṣaṇam || 27 ||
[Analyze grammar]

prāpyate janmakoṭībhiḥ śubhāśubhavināśakam |
etadeva paraṃ jñānaṃ dvādaśākṣaracintanam || 28 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa brahmadaṃ ciṃtitapradam |
etadakṣarajaṃ stotraṃ yaḥ samāśrayate sadā || 29 ||
[Analyze grammar]

manasā karmaṇā vācā tasya nāsti punarbhavaḥ |
dvādaśākṣarasaṃyuktaṃ cakradvādaśabhūṣitam || 30 ||
[Analyze grammar]

māsadvādaśanāmāni viṣṇoryo bhaktitatparaḥ |
śālagrāmeṣu tānyuktvā nyasedaghaharāṇi ca || 31 ||
[Analyze grammar]

divasedivase tasya dvādaśāhaphalaṃ labhet |
dvādaśākṣara māhātmyaṃ varṇituṃ naiva śakyate || 32 ||
[Analyze grammar]

jihvāsahasrairapi ca brahmaṇāpi na vāryate |
mahāmantro hyayaṃ loke japyo dhyātaḥ stutastathā || 33 ||
[Analyze grammar]

pāpahā sarvamāseṣu cāturmāsye viśeṣataḥ |
idaṃ rahasyaṃ vedānāṃ purāṇānāmanekaśaḥ || 34 ||
[Analyze grammar]

smṛtīnāmapi sarvāsāṃ dvādaśākṣaracintanam |
ciṃtanādeva martyānāṃ siddhirbhavati hīpsitā || 35 ||
[Analyze grammar]

puṇyadānena yāmyena muktirbhavati śāśvatī |
varṇaistathāśramaireva praṇavena samanvitaiḥ || 36 ||
[Analyze grammar]

japairdhyānaiḥ śamaparairmokṣaṃ yāsyeta niścitama |
śūdrāṇāṃ cāpi nārīṇāṃ praṇavena vivarjitaḥ || 37 ||
[Analyze grammar]

prakṛtīnāṃ ca sarvāsāṃ na mantro dvādaśākṣaraḥ |
na japo na tapaḥ kāryaṃ kāyakleśādviśuddhitā || 38 ||
[Analyze grammar]

viprabhaktyā ca dānena viṣṇudhyānena siddhyati |
tāsāṃ mantro rāmanāma dhyeyaḥ koṭyadhiko bhavet || 39 ||
[Analyze grammar]

rāmeti dvyakṣarajapaḥ sarvapāpāpanodakaḥ |
gacchaṃstiṣṭhañchayāno vā manujo rāmakīrtanāt || 40 ||
[Analyze grammar]

iha nirvartato yāti prānte harigaṇo bhavet |
rāmeti dvyakṣaro mantro maṃtrakoṭiśatādhikaḥ || 41 ||
[Analyze grammar]

sarvāsāṃ prakṛtīnāṃ ca kathitaḥ pāpanāśakaḥ |
cāturmāsye'tha saṃprāpte so'pyanaṃtaphalapradaḥ || 42 ||
[Analyze grammar]

cāturmāsye mahāpuṇye labhyate bhaktitatparaiḥ |
devavanniṣphalaṃ teṣāṃ yamalokasyasevanam || 43 ||
[Analyze grammar]

na rāmādadhikaṃ kiṃcitpaṭhanaṃ jagatītale |
rāmanāmāśrayā ye vai na teṣāṃ yamayātanā || 44 ||
[Analyze grammar]

ye ca doṣā vighnakarā mṛtakā vigrahāśca ye |
rāma nāmaiva vilayaṃ yāṃti nātra vicāraṇā || 45 ||
[Analyze grammar]

ramate sarvabhūteṣu sthāvareṣu careṣu ca |
antarātmasvarūpeṇa yacca rāmeti kathyate || 46 ||
[Analyze grammar]

rāmeti matrarājo'yaṃ bhayavyādhiniṣūdakaḥ |
raṇe vijayadaścāpi sarvakāryārthasādhakaḥ || 47 ||
[Analyze grammar]

sarvatīrthaphalaḥ prokto viprāṇāmapi kāmadaḥ |
rāmacandreti rāmeti rāmeti samudāhṛtaḥ || 48 ||
[Analyze grammar]

dvyakṣaro mantrarājo'yaṃ sarvakāryakaro bhuvi |
devā api pragāyaṃti rāmanāmaguṇākaram || 49 ||
[Analyze grammar]

tasmāttvamapi deveśi rāmanāma sadā vada |
rāmanāma japedyo vai mucyate sarvakilbiṣaiḥ || 50 ||
[Analyze grammar]

sahasranāmajaṃ puṇyaṃ rāmanāmnaiva jāyate |
cāturmāsye viśeṣeṇa tatpuṇyaṃ daśadhottaram || 51 ||
[Analyze grammar]

hīnajātiprajātānāṃ mahadahyati pātakam || 52 ||
[Analyze grammar]

rāmo hyayaṃ viśvamidaṃ samayaṃ svatejasā vyāpya janāṃtarātmanā |
punāti janmāṃtarapātakāni sthūlāni sūkṣmāṇi kṣaṇācca dagdhvā || 53 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye rāmanāmamahimavarṇanaṃ nāma ṣaṭpaṃcāśaduttaradviśatatamo'dhyāyaḥ || 256 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 256

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: