Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vāṇyuvāca |
bilvapatrasya māhātmyaṃ kathituṃ naiva śakyate |
tavoddeśena vakṣyāmi mahendra śṛṇu tattvataḥ || 1 ||
[Analyze grammar]

vihāraśramamāpannā devī girisutā śubhā |
lalāṭaphalake tasyāḥ svedabindurajāyata || 2 ||
[Analyze grammar]

sa bhavānyā vinikṣipto bhūtale nipapāta ca |
mahātarurayaṃ jāto mandare parvatottame || 3 ||
[Analyze grammar]

tataḥ śailasutā tatra ramamāṇā yayau punaḥ |
dṛṣṭvā vanagataṃ vṛkṣaṃ vismayotphullalocanā || 4 ||
[Analyze grammar]

jayāṃ ca vijayāṃ caiva papraccha ca sakhīdvayam |
ko'yaṃ mahātarurdivyo vibhāti vanamadhyagaḥ |
dṛśyate rucirākāro mahāharṣakaro hyayam || 5 ||
[Analyze grammar]

jayovāca |
devi tvaddehasaṃbhūto vṛkṣo'yaṃ svedabindujaḥ |
nāmā'sya kuru vai kṣipraṃ pūjitaḥ pāpanāśanaḥ || 6 ||
[Analyze grammar]

pārvatyuvāca |
yasmātkṣoṇītalaṃ bhittvā viśiṣṭo'yaṃ mahātaruḥ || 7 ||
[Analyze grammar]

udatiṣṭhatsamīpe me tasmādbilvo bhavatvayam |
imaṃ vṛkṣaṃ samāsādya bhaktitaḥ patrasaṃcayam || 8 ||
[Analyze grammar]

āhariṣyatyasau rājā bhaviṣyatyeva bhūtale |
yaḥ kariṣyati me pūjāṃ patraiḥ śraddhāsamanvitaḥ || 9 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāyettasya siddhiḥ prajāyate |
yo dṛṣṭvā bilvapatrāṇi śraddhāmapi kariṣyati || 10 ||
[Analyze grammar]

pūjanārthāya vidhaye dhanadā'haṃ na saṃśayaḥ |
patrāgraprāśane yastu kariṣyati mano yadi |
tasya pāpasahasrāṇi yāsyaṃti vilayaṃ svayama || 11 ||
[Analyze grammar]

śiraḥ patrāgrasaṃyuktaṃ karoti yadi mānavaḥ |
na yāmyā yātanā hyasya duḥkhadātrī bhaviṣyati || 12 ||
[Analyze grammar]

ityuktvā pārvatī hṛṣṭā jagāma bhavanaṃ svakam |
sakhībhiḥ sahitā devī gaṇairapi samanvitā || 13 ||
[Analyze grammar]

vāṇyuvāca |
ayaṃ bilvataruḥ śreṣṭhaḥ pavitraḥ pāpanāśanaḥ |
tasya mūle sthitā devī girijā nātra saṃśayaḥ || 14 ||
[Analyze grammar]

skandhe dākṣāyaṇī devī śākhāsu ca maheśvarī |
patreṣu pārvatī devī phale kātyā yanī smṛtā || 15 ||
[Analyze grammar]

tvaci gaurī samākhyātā aparṇā madhyavalkale |
puṣpe durgā samākhyātā umā śākhāṃgakeṣu ca || 16 ||
[Analyze grammar]

kaṇṭakeṣu ca sarveṣu koṭayo navasaṃkhyayā |
śaktayaḥ prāṇirakṣārthaṃ saṃsthitā girijā'jñayā || 17 ||
[Analyze grammar]

tāṃ bhajaṃti supatraiśca pūjayaṃti sanātanīm |
yaṃyaṃ kāmayate kāmaṃ tasya siddhirbhaveddhruvam || 18 ||
[Analyze grammar]

maheśvarī sā girijā maheśvarī viśuddharūpā janamokṣadātrī |
haraṃ ca dṛṣṭvātha palāśamāśritaṃ svalīlayā bilvavapuścakāra sā || 19 ||
[Analyze grammar]

iti śrīskāṃdemahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cātu rmāsyamāhātmye paijavanopākhyāne bilvotpattivarṇanaṃnāma pañcāśaduttaradviśatatamo'dhyāyaḥ || 250 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 250

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: