Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vāṇyuvāca |
tulasī ropitā yena gṛhasthena mahāphalā |
gṛhe tasya na dāridryaṃ jāyate nātra saṃśayaḥ || 1 ||
[Analyze grammar]

tulasyā darśanādeva pāparāśirnivartate |
śriye'mṛtakaṇotpannā tulasī harivallabhā || 2 ||
[Analyze grammar]

pibantyā ruciraṃ pānaṃ prāṇināṃ pāpahāriṇī |
yasyā rūpe vasellakṣmīḥ skandhe sāgarasaṃbhavā || 3 ||
[Analyze grammar]

patreṣu satataṃ śrīśca śākhāsu kamalā svayam |
indirā puṣpagā nityaṃ phale kṣīrābdhisaṃbhavā || 4 ||
[Analyze grammar]

tulasī śuṣkakāṣṭheṣu yā rūpā viśvavyāpinī |
majjāyāṃ padmavāsā ca tvacāsu ca haripriyā || 5 ||
[Analyze grammar]

sarvarūpā ca sarveśā paramānandadāyinī |
tulasī prāśako martyo yamalokaṃ na gacchati || 6 ||
[Analyze grammar]

śirasthā tulasī yasya na yāmyairanubhūyate |
mukhasthā tulasī yasya nirvāṇapadadāyinī || 7 ||
[Analyze grammar]

hastasthātulasīyasya sa tāpatrayavarjitaḥ |
tulasī hṛdayasthā ca prāṇināṃ sarvakāmadā || 8 ||
[Analyze grammar]

skandhasthā tulasī yasya sa pāpairna ca lipyate |
kaṇṭhagā tulasī yasya jīvanmuktaḥ sadā hi saḥ || 9 ||
[Analyze grammar]

tulasīsaṃbhavaṃ patraṃ sadā vahati yo naraḥ |
manasā cintitāṃ siddhiṃ saṃprāpnoti na saṃśayaḥ || 10 ||
[Analyze grammar]

tulasīṃsarvakāyārthasādhinīṃ duṣṭavāriṇīm |
yo naraḥ pratyahaṃ siñcenna sa yāti yamālayam || 11 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa vanditāpi vimuktidā |
nārāyaṇaṃ jalagataṃ jñātvā vṛkṣagataṃ tathā || 12 ||
[Analyze grammar]

prāṇināṃ kṛpayā lakṣmīstulasīvṛkṣamāśritā |
cāturmāsye samāyāte tulasī sevitā yadi || 13 ||
[Analyze grammar]

teṣāṃ pāpasahasrāṇi yāṃti nityaṃ sahasradhā |
govindasmaraṇaṃ nityaṃ tulasīvanasevanam || 14 ||
[Analyze grammar]

tulasīsecanaṃ dugdhai ścāturmāsye'tidurlabham |
tulasīṃ varddhayedyastu mānavo yadi śraddhayā || 15 ||
[Analyze grammar]

ālavālāṃbudānaiśca pāvitaṃ sakalaṃ kulam |
yathā śrīstulasīsaṃsthā nityameva hi varddhate || 16 ||
[Analyze grammar]

tathātathā gṛhasthasya kāmavṛddhiḥ prajāyate |
brahmacārīgṛhasthaśca vānaprastho yatistathā || 17 ||
[Analyze grammar]

tathā prakṛtayaḥ sarvāstulasīsevane ratāḥ |
śraddhayā yadi jāyante na tāsāṃ duḥkhado hariḥ || 18 ||
[Analyze grammar]

eko hariḥ sakalavṛkṣagato vibhāti nānārasaistu paribhāvitamūrtireva |
vṛkṣādhivāsamagamatkamalā ca devī duḥkhādināśanakarī satataṃ smṛtā'pi || 19 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇaekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭha nāga rakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye paijavanopākhyāne tulasīmāhātmyavarṇanaṃnāmaikonapañcāśaduttara dviśatatamo'dhyāyaḥ || 249 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 249

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: