Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

paijavana uvāca |
śrīḥ kathaṃ tulasīrūpā bilvavṛkṣe ca pārvatī |
etacca vistareṇa tvaṃ mune tattvaṃ vada prabho || 1 ||
[Analyze grammar]

gālava uvāca |
purā daivāsure yuddhe dānavā baladarpitāḥ |
devānnijaghnuḥ saṃgrāme ghorarūpāḥ sudāruṇāḥ || 2 ||
[Analyze grammar]

devāśca bhaya saṃvignā brahmāṇaṃ śaraṇaṃ yayuḥ |
te stutvā pitaraṃ natvā vṛhaspatipuraḥsarāḥ || 3 ||
[Analyze grammar]

tasthuḥ prāṃjalayaḥ sarve tānuvāca pitāmahaḥ |
kimarthaṃ mlānavadanā asmadgehamupāgatāḥ || 4 ||
[Analyze grammar]

kāraṇaṃ kathyatāmāśu vahnīndravasubhiryutāḥ |
devā ūcuḥ |
daityaiḥ parājitāstāta saṃgare'dbhutakāribhiḥ || 9 ||
[Analyze grammar]

vayaṃ sarve parākrāṃtā atastvāṃ śaraṇaṃ gatāḥ |
trāhyasmāndevadeveśa śaraṇaṃ samupāgatān || 6 ||
[Analyze grammar]

tacchrutvā bhagavānprāha brahmā lokapitāmahaḥ |
mayā na śakyate karttuṃ pakṣaḥ kasya janasya ca || 7 ||
[Analyze grammar]

vakṣyāmyupāyaṃ saddharmāśritānāṃ bhavatāṃ puraḥ |
ekadā śivabhaktānāṃ vivādaḥ sumahānabhūt |
samaṃ keśavabhaktaiśca parasparajigīṣayā |
tatastu bhagavānrudraḥ svabhaktānāṃ ca paśyatām || 9 ||
[Analyze grammar]

aikyaṃ viṣṇugaṇaiḥ kurvandadhre rūpaṃ mahādbhutam |
tadā hariharākhyaṃ ca dehārddhābhyāṃ dadhāra saḥ || 10 ||
[Analyze grammar]

haraścaivārddhadehena viṣṇurarddhena cābhavat |
ekato viṣṇucihnāni haracihnāni caikataḥ || 11 ||
[Analyze grammar]

ekato vainateyaśca vṛṣabhaścānyato'bhavat |
vāmato meghavarṇābho deho'śmanicayopamaḥ || 12 ||
[Analyze grammar]

karpūragauraḥ savye tu samajāyata vai tadā |
dvayoraikyasamaṃ viśvaṃ viśvamaikyamavarttata || 13 ||
[Analyze grammar]

vibhedamatayo naṣṭāḥ śrutismṛtyarthabādhakāḥ |
pākhaṃḍino haitukāśca sarve vismayamāgaman || 14 ||
[Analyze grammar]

svaṃsvaṃ mārgaṃ parityajya yayurnirvāṇapaddhatim |
maṃdare pavataśreṣṭhe sā mūrtirnityasaṃstutā || 15 ||
[Analyze grammar]

pramathādyairgaṇaiścaiva varttate'dyāpi niścalā |
sṛṣṭisthityaṃtakartrī sā viśvabījamanaṃtakā || 16 ||
[Analyze grammar]

maheśaviṣṇasaṃyuktā sā smṛtā pāpanāśinī |
yogidhyeyā sadāpūjya sattvādhāraguṇātigā || 17 ||
[Analyze grammar]

mumukṣavo'pi tāṃ dhyātvā prayāṃti paramaṃ padam |
cāturmāsye viśeṣeṇa dhyātvā martyo hyamānuṣaḥ || 18 ||
[Analyze grammar]

tatra gacchaṃti ye teṣāṃ sa devaḥ saṃvidhāsyati |
ityuktvā bhagavāṃsteṣāṃ tatraivāṃtaradhīyata || 19 ||
[Analyze grammar]

te'pi vahnimukhā devāḥ prajagmurmaṃdarācalam |
babhramustatra tatraiva vicinvānā maheśvaram || 20 ||
[Analyze grammar]

pārvatīṃ bilvavṛkṣasthāṃ lakṣmīṃ ca tulasīgatām |
ādau sarvaṃ vṛkṣamayaṃ pūrvaṃ viśvamajāyata || 21 ||
[Analyze grammar]

ete vṛkṣā mahāśreṣṭhāḥ sarve devāṃśasaṃbhavāḥ |
eteṣāṃ sparśanādeva sarvapāpaiḥ pramucyate || 22 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa mahāpāpaughahāriṇaḥ |
yadā tenaiva dadṛśurdevāstribhuvaneśvaram || 23 ||
[Analyze grammar]

tadākāśabhavā vāṇīṃ prāha devānyathārthataḥ |
īśvaraḥ sarvabhūtānāṃ kṛpayā vṛkṣamāśritaḥ || 24 ||
[Analyze grammar]

cāturmāsye'tha saṃprāpte sarvabhūtadayākaraḥ |
aśvattho'taḥ sadā sevyo maṃdavāre viśeṣataḥ || 25 ||
[Analyze grammar]

nityamaśvatthasaṃsparśātpāpaṃ yāti sahasradhā |
dugdhena tarpaṇaṃ ye vai tilamiśreṇa bhaktitaḥ || 26 ||
[Analyze grammar]

secanaṃ vā kariṣyaṃti tṛptistatpūrvajeṣu ca |
darśanādeva vṛkṣasya pātakaṃ tu vinaśyati || 27 ||
[Analyze grammar]

pippalaḥ pūjito dhyāto dṛṣṭaḥ sevita eva vā |
pāparogavināśāya cāturmāsye viśeṣataḥ |
aśvatthaṃ pūjitaṃ siktaṃ sarvabhūtasukhāvaham || 28 ||
[Analyze grammar]

sarvāmayaharaṃ caiva sarvapāpaughahāriṇam |
ye narāḥ kīrtayiṣyaṃti nāmāpyaśvatthavṛkṣajam || 29 ||
[Analyze grammar]

na teṣāṃ yamalokasya bhayaṃ mārge prajāyate |
kuṃkumaiścaṃdanaiścaiva suliptaṃ yaśca kārayeta || 30 ||
[Analyze grammar]

tasya tāpatrayābhāvo vaikuṃṭhe gaṇatā bhavet |
duḥsvapnaṃ duṣṭaciṃtāñca duṣṭajvaraparābhavān || 31 ||
[Analyze grammar]

vilayaṃ naya pāpāni pippala tvaṃ haripriya |
maṃtreṇānena ye devāḥ pūjayiṣyaṃti pippalam || 32 ||
[Analyze grammar]

tatasteṣāṃ dharmarājo jāyate vākyakārakaḥ |
aśvattho vacanenāpi prokto jñānaprado nṛṇām || 133 ||
[Analyze grammar]

śruto harati pāpaṃ ca janmādi maraṇāvadhi |
aśvatthasevanaṃ puṇyaṃ cāturmāsye viśeṣataḥ || 34 ||
[Analyze grammar]

supte deve vṛkṣamadhyamāsthāya bhagavānprabhuḥ |
jalaṃ pṛthvīgataṃ sarvaṃ prapibanniva sevate || 35 ||
[Analyze grammar]

jalaṃ viṣṇurjalatvena viṣṇureva raso mahān |
tasmādvṛkṣagato viṣṇuścāturmāsye'ghanāśanaḥ || 36 ||
[Analyze grammar]

sarvabhūtagato viṣṇurāpyāyayati vai jagat |
tathāśvatthagataṃ viṣṇuṃ yo namasyenna nārakī || 37 ||
[Analyze grammar]

aśvatthaṃ ropayedyastu pṛthivyāṃ prayato naraḥ |
tasya pāpasahasrāṇi vilayaṃ yāṃti tatkṣaṇāt || 38 ||
[Analyze grammar]

aśvatthaḥ sarvavṛkṣāṇāṃ pavitro maṃgalānvitaḥ |
muktido ropito dhyātaścāturmāsye'ghanāśanaḥ || 39 ||
[Analyze grammar]

aśvatthe caraṇaṃ dattvā brahmahatyā prajāyate |
niṣkāraṇaṃ saṃkuthitvā narake pacyate dhruvam || 40 ||
[Analyze grammar]

mūle viṣṇuḥ sthito nityaṃ skaṃdhe keśava eva ca |
nārāyaṇastu śākhāsu patreṣu bhagavānhariḥ || 41 ||
[Analyze grammar]

phale'cyuto na saṃdehaḥ sarvadevaiḥ samanvitaḥ |
cāturmāsye viśeṣeṇa drumapūjī sa muktibhāk || 42 ||
[Analyze grammar]

tasmātsarvaprayatnena sadaivāśvatthasevanam |
yaḥ karoti naro bhaktyā pāpaṃ yāti dinodbhavam || 43 ||
[Analyze grammar]

sa eva viṣṇurdruma eva mūrto mahātmabhiḥ sevitapuṇyamūlaḥ |
yasyāśrayaḥ pāpasahasrahaṃtā bhavennṛṇāṃ kāmadugho guṇāḍhyaḥ || 44 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye paijavanopākhyāna aśvatthamahimavarṇanaṃnāma saptacatvāriṃśaduttaradviśatatamo'dhyāyaḥ || 247 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 247

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: