Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vāṇyuvāca |
palāśo harirūpeṇa sevyate hi purāvidaiḥ |
bahubhirhyupacāraistu brahmavṛkṣasya sevanam || 1 ||
[Analyze grammar]

sarvakāmapradaṃ proktaṃ mahāpātakanāśanam |
trīṇi patrāṇi pālāśe madhyamaṃ viṣṇuśāpitam || 2 ||
[Analyze grammar]

vāme brahmā dakṣiṇe ca hara ekaḥ prakīrtitaḥ |
palāśapātre yo bhuṃkte nityameva narottamaḥ || 3 ||
[Analyze grammar]

aśvamedhasahasrasya phalaṃ prāpnotyasaṃśayam |
cāturmāsye viśeṣeṇa bhokturmokṣapradaṃ bhavet || 4 ||
[Analyze grammar]

payasā vātha dugdhena ravivāre'niśaṃ yadi |
cāturmāsye'rcito yaistu te yāṃti paramaṃpadam || 5 ||
[Analyze grammar]

dṛśyate yadi pālāśaḥ prātarutthāya mānavaiḥ |
narakānāśu nirdhūya gamyate paramaṃ padam || 6 ||
[Analyze grammar]

pālāśaḥ sarvadevānāmādhāro dharmasādhanam |
yatra lobhastu tasya syāttatra pūjyo mahātaruḥ || 7 ||
[Analyze grammar]

yathā sarveṣu varṇeṣu vipro mukhyatamo bhavet |
madhye sarvatarūṇāṃ ca brahmavṛkṣo mahottamaḥ || 8 ||
[Analyze grammar]

yasya mūle haro nityaṃ skaṃdhe śūladharaḥsvayam |
śākhāsu bhagavānrudraḥ puṣpeṣu tripurāṃtakaḥ || 9 ||
[Analyze grammar]

śivaḥ patreṣu vasati phale gaṇapatistathā |
gaṃgāpatistvacāyāṃ tu majjāyāṃ bhagavā nbhavaḥ || 10 ||
[Analyze grammar]

īśvarastu praśākhāsu sarvo'yaṃ haravallabhaḥ |
haraḥ karpūradhavalo yathāvadvarṇitaḥ sadā || 11 ||
[Analyze grammar]

tathā hyayaṃ brahmarūpaḥ sitavarṇo mahābhagaḥ |
ciṃtito ripunāśāya pāpasaṃśoṣaṇāya ca || 12 ||
[Analyze grammar]

manorathapradānāya jāyate nātra saṃśayaḥ |
guruvāre samāyāte cāturmāsye tathaiva ca || 13 ||
[Analyze grammar]

pūjitaśca stuto dhyātaḥ sarvaduḥkhavināśakaḥ || 14 ||
[Analyze grammar]

devastutyo devabījaṃ paraṃ yanmūrtaṃ brahma brahmavṛkṣatvamāptam |
nityaṃ sevyaḥ śraddhayā sthāṇurūpaścāturmāsye sevitaḥ pāpahā syāt || 15 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye paijavanopākhyāne pālāśamahimavarṇanaṃnāmāṣṭacatvāriṃśaduttaradviśatatamo'dhyāyaḥ || 248 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 248

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: