Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gālava uvāca |
śakrādayastu deveśā duḥkhasaṃtaptamānasāḥ |
īśvarādarśanabhrāṃtamanaḥ karmeṃdriyā ratim || 1 ||
[Analyze grammar]

na prāpurlokanāthaṃ te kṛtvā yaḥ pratimākṛtim |
tapasārādhayāmāsuḥ sarvabhūtahṛdisthitam || 2 ||
[Analyze grammar]

kapardaśirasaṃ devaṃ śūlahastaṃ pinākinam |
kapālakhaṭvāṃgadharaṃ daśahastaṃ kirīṭinam || 3 ||
[Analyze grammar]

umāsahitamīśānaṃ paṃcavaktraṃ mahābhujam |
karpūragauradehābhaṃ sitabhūtivibhūṣitam || 4 ||
[Analyze grammar]

nāgayajñopavītena gajacarmasamanvitam |
kṛṣṇasāratvacā cāpi kṛtaprāvaraṇaṃ vibhum || 5 ||
[Analyze grammar]

kṛtadhyānāḥ surāstatra vṛkṣādhāre samāśritāḥ |
vratacaryāṃ samāśritya pracakrustapa uttamam || 6 ||
[Analyze grammar]

ṣaḍakṣareṇa maṃtreṇa śaivena vihitāḥ surāḥ |
śūdra uvāca |
vratacaryā tvayā yā sā proktā saṃjā yate katham || 7 ||
[Analyze grammar]

brahmanvistarato brūhi na tṛpyete vaco'mṛtaiḥ || 8 ||
[Analyze grammar]

gālava uvāca |
japanbhasma ca khaṭvāṃgaṃ kapālaṃ sphāṭikaṃ tathā |
ruṃḍamālāṃ paṃcavaktramarddhacaṃdraṃ ca mūrddhani || 9 ||
[Analyze grammar]

citrakṛttiparīdhānaṃ kaupīnakuṇḍaladvayam |
ghaṃṭāyugmaṃ triśūlaṃ ca sūtraṃ caryāsvarūpakam || 10 ||
[Analyze grammar]

amībhirlakṣaṇairlakṣyaṃ mayoktaṃ tava śūdraja |
anena vidhinā sarve devā vahnipurogamāḥ || 11 ||
[Analyze grammar]

sarva ārādhayāmāsuḥ sarvopāyairvarapradam |
cāturmāsye ca saṃpūrṇe sapūrṇe kārtike'male || 12 ||
[Analyze grammar]

cīrṇavratānsurāndṛṣṭvā viśuddhāṃśca maheśvaraḥ |
matiṃ teṣāṃ dadau tuṣṭo jīvātmā sarvabhūtadṛk || 13 ||
[Analyze grammar]

śatarudrīyajāpyena vidhānasahitena ca |
dhyānena dīpadānena cāturmāsye tutoṣa saḥ || 14 ||
[Analyze grammar]

pūjanaiḥ ṣoḍaśavidhairyathā viṣṇostathā hare |
kurvāṇānbhaktibhāvena jñātvā devānsamāgatān || 15 ||
[Analyze grammar]

prahṛṣṭo bhagavānrudro dadau teṣāṃ śubhā matim |
tataḥ saṃmaṃtrya te devā vahniṃ stutvā yathārthataḥ || 16 ||
[Analyze grammar]

prasannavadanaṃ cakruḥ kāryasādhanatatparam |
karmasākṣī mahātejāḥ kṛtvā pārāvataṃ vapu || 17 ||
[Analyze grammar]

praviveśa tato madhye draṣṭuṃ devaṃ maheśvaram |
cakāra gativikṣepaṃ guṃṭhanairavaguṃṭhanaiḥ || 18 ||
[Analyze grammar]

luṃṭhanaiḥ sarpaṇaiścaiva cārurūpo'dbhutāṃ gatim |
taṃ dṛṣṭvā bhagavāṃstatra kāraṇaṃ samabuddhyata || 19 ||
[Analyze grammar]

ūrdhvaretāstatastasminsasarjādau dadhāra tat |
vīryaṃ vahnimukhe caiva sotpapāta gṛhādbahiḥ || 20 ||
[Analyze grammar]

gate tasminpataṃge'tha pārvatī viphalaśramā |
saṃkruddhā sarvadevānāṃ sā śaśāpa maheśvarī || 21 ||
[Analyze grammar]

yasmānmamecchā vihatā bhavadbhirduṣṭabuddhibhiḥ |
tasmātpāṣāṇatāmāśu vrajaṃtu tridivaukasaḥ || 22 ||
[Analyze grammar]

nirapatyā nirdayāśca sarve devā bhaviṣyatha |
tataḥ prasādayāmāsuḥ praṇatāḥ śāpayaṃtritāḥ || 23 ||
[Analyze grammar]

mahadduḥkhaṃ saṃpraviṣṭāḥ punaḥ punarathābruvan || 24 ||
[Analyze grammar]

| | devā ūcuḥ |
tvaṃ mātā sarvadevānāṃ sarvasākṣī sanātanī |
utpattisthitisaṃhārakāraṇaṃ jagatāṃ sadā || 25 ||
[Analyze grammar]

bhūtaprakṛtirūpā tvaṃ mahābhūtasamāśritā |
aparṇā tapasāṃ dhātrī bhūtadhātrī vasundharā || 26 ||
[Analyze grammar]

maṃtrārādhyā mantrabījaṃ viśvabījalayasthitiḥ |
yajñādiphaladātrī ca svāhārūpeṇa sarvadā || 27 ||
[Analyze grammar]

mantrayantrasamopetā brahmaviṣṇuśivādiṣu |
nityarūpā mahārūpā sarvarūpā nirañjanā || 298 ||
[Analyze grammar]

doṣatrayasamākrānta jananaiḥ śreyasapradā |
mahālakṣmīrmahākālīmahādevī maheśvarī || 29 ||
[Analyze grammar]

viśveśvarī mahāmāyā māyābījavarapradā |
vararūpā vareṇyā tvaṃ varadātrī varāsutā || 30 ||
[Analyze grammar]

bilvapatraiḥ śubhairye tvāṃ pūjayanti narāḥ sadā |
teṣāṃ rājyapradātrī ca kāmadā siddhidā sadā || 31 ||
[Analyze grammar]

cāturmāsye'rcitā yaistvaṃ bilvapatrairviśeṣataḥ |
teṣāṃ vāṃchitasiddhyarthaṃ jātā kāmadughā svayam || 32 ||
[Analyze grammar]

ye'rcayaṃti sadā loke maheśvarasamanvitām |
bilvapatrairmahābhaktyā na teṣāṃ duḥkhaduṣkṛtī || 33 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa tava pūjā mahāphalā |
adyaprabhṛti yairlokairbilvapatraistu pūjitā || 34 ||
[Analyze grammar]

vidhāsyasi maheśāni teṣāṃ jñānamanuttamam |
cāturmāsye'dhikaphalaṃ bilvapatraṃ varānane || 35 ||
[Analyze grammar]

umāmaheśvaraprītyai dattaṃ vidhivadakṣayam |
yathā śrīstulasīvṛkṣe tathā bilve ca pārvatī || 36 ||
[Analyze grammar]

tvaṃ mūrtyā dṛśyase viśvaṃ sakalābhīṣṭadāyinī |
cāturmāsye viśeṣeṇa sevitau dvau mahāphalau || 37 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsya māhātmye paijavanopākhyāne pārvatyendrādīnāṃ śāpapradānavṛttāntavarṇanaṃnāma ṣaṭcatvāriṃśaduttaraśatatamo'dhyāyaḥ || 246 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 246

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: