Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

bhartṛyajña uvāca |
śrāddhārhairbrāhmaṇaiḥ kāryaṃ śrāddhaṃ darśe tu pārvaṇam |
viparītaṃ na kartavyaṃ śrāddhamekaṃ kathaṃcana || 1 ||
[Analyze grammar]

jārajātāpaviddhādyairyo naraḥ śrāddhamācaret |
brāhmaṇaistu na saṃdehastacchrāddhaṃ vyarthatāṃ vrajet || 2 ||
[Analyze grammar]

ānarta uvāca |
bhayaṃ me sumahajjātamatra yatparikīrtitam |
jārajātāpaviddhaistu yacchrāddhaṃ vyarthatāṃ vrajet || 3 ||
[Analyze grammar]

manunā dvādaśa proktāḥ kila putrā mahāmate |
aputrāṇāṃ ca putratvaṃ ye kurvaṃti sadaiva hi || 4 ||
[Analyze grammar]

aurasaḥ kṣetrajaścaiva krayakrītaśca pālitaḥ |
pratipannaḥ sahoḍhaśca kānīnaścāpi sattama || 5 ||
[Analyze grammar]

tathānyau kuṇḍagolau ca putrāvapi prakīrtitau || 6 ||
[Analyze grammar]

śiṣyaśca rakṣito mṛtyostathāśvattho vanāṃtigaḥ |
kimete naiva kathitā yattvamevaṃ prajalpasi || 7 ||
[Analyze grammar]

bhartṛyajña uvāca |
satyametanmahābhāga sarve te dharmataḥ sutāḥ |
paraṃ yugatraye proktā na kalau kaluṣāpahāḥ || 8 ||
[Analyze grammar]

tadarthaṃ teṣu santānaṃ tāvanmātraṃ yugeyuge |
sattvāḍhyānāṃ ca lokānāṃ na kalau cālpamedhasām || 9 ||
[Analyze grammar]

kalāveva samākhyāto vyavahāraḥ prapā tadaḥ |
alpasattvā yato lokāstena caiṣa vidhiḥ smṛtaḥ || 10 ||
[Analyze grammar]

atra yaḥ saṃkaraṃ kuryādyonestasya phalaṃ śṛṇu |
brāhmaṇyāṃ brāhmaṇātputro brahmaghnaḥ saṃprajāyate || 11 ||
[Analyze grammar]

sarvādhamānāmadhamo yo vāraḍa iti smṛtaḥ || 12 ||
[Analyze grammar]

kṣatriyācca tathā sūto vaiśyānmāgadha eva ca |
śūdrāttathāṃtyajaḥ proktastenaite varjitāḥ sutāḥ || 13 ||
[Analyze grammar]

eteṣāmapi nirdiṣṭāḥ sapta rājansuputrakāḥ |
paṃca vaṃśavināśāya pūrveṣāṃ pātanāya ca || 14 ||
[Analyze grammar]

aurasaḥ pratipannaśca krītaḥ pālita eva ca |
śiṣyaśca dattajīvaśca tathāśvatthaśca saptamaḥ || 15 ||
[Analyze grammar]

puṃnāmno narakādghorādrakṣaṃti ca sadā hi te |
patantaṃ puruṣaṃ tatra tena te śobhanāḥ smṛtāḥ || 16 ||
[Analyze grammar]

kṣetrajaśca sahoḍhaśca kānīnaḥ kuṇḍagolakau |
paṃcaite pātayaṃtisma pitṝnsvargagatānapi || 17 ||
[Analyze grammar]

etasmātkāraṇācchrāddhaṃ jārajātasya tadvṛthā || 18 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śrāddhakalpe śrāddhārhānarhabrāhmaṇādivarṇanaṃnāma trayoviṃśatyuttaraśatatamo'dhyāyaḥ || 223 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 223

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: