Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

bhartṛyajña uvāca |
kāmyāni te'dhunā vacmi śrāddhāni pṛthivīpate |
yaiḥ kṛtaiḥ samavāpnoti martyo hṛdayasaṃsthitam || 1 ||
[Analyze grammar]

yo nārīṃ vāṃchate kṣmāpa rūpāḍhyāṃ śīlamaṇḍanām |
iha loke pare caiva tasyārhaṃ prathamaṃ dinam || 2 ||
[Analyze grammar]

śrāddhīyapretapakṣasya mukhyabhūtaṃ ca yannṛpa |
ya icchetkanyakāṃ śreṣṭhāṃ suśīlāṃ rūpasaṃyu tām |
dvitīyādivase tena śrāddhaṃ kāryaṃ mahīpate || 3 ||
[Analyze grammar]

yo vāṃchati naro'śvāṃśca vāyuvegasamāñjave |
tṛtīyādivase śrāddhaṃ tena kāryaṃ vipaścitā || 4 ||
[Analyze grammar]

yo vāṃchati paśūnmukhyānkupyākupyadhanāni ca |
caturthyāṃ tena kartavyaṃ śrāddhaṃ pitṛpratuṣṭaye || 5 ||
[Analyze grammar]

putrānvāṃchati yo'bhīṣṭānsuśīlānvaṃśamaṃḍanān |
pañcamyāṃ tena kartavyaṃ sadā śrāddhaṃ narādhipa || 6 ||
[Analyze grammar]

yaḥ śrāddhaṃ vaṃśajairdattaṃ paralokagato nṛpa |
vāṃchate tena kartavyaṃ ṣaṣṭhyāṃ śrāddhaṃ vipaścitā || 7 ||
[Analyze grammar]

kṛṣisiddhiṃ ya iccheta graiṣmikīṃ śāradīmapi |
saptamyāṃ yujyate tasya śrāddhaṃ kartuṃ na saṃśayaḥ || 8 ||
[Analyze grammar]

ya icchetpaṇyasaṃsiddhiṃ vyavahārasamudbhavām |
aṣṭamyāṃ yujyate śrāddhaṃ tasya kartuṃ narādhipa || 9 ||
[Analyze grammar]

navamyāṃ śrāddhakṛnnānā catuṣpadagaṇāllaṃbhet |
saubhāgyaṃ roganāśaṃ ca tathā vallabhasaṃgamam || 10 ||
[Analyze grammar]

daśamīdivase śrāddhaṃ yaḥ karoti samāhitaḥ |
tasya syādvāṃchitā siddhiḥ sarvakṛtyeṣu sarvadā || 11 ||
[Analyze grammar]

ekādaśyāṃ dhanaṃ dhānyaṃ śrāddhakartā labhennaraḥ |
tathā bhūpaprasādaṃ ca yaccānyanmanasi sthitam || 12 ||
[Analyze grammar]

yaḥ karoti ca dvādaśyāṃ śrāddhaṃ śraddhāsamanvitaḥ |
putrāṃstu pravarāṃścaiva sa paśūnvāṃchitāllaṃbhet || 13 ||
[Analyze grammar]

yo vāṃchati naro muktiṃ pitṛbhiḥ saha cātmanaḥ |
asaṃtānaśca yastasya śrāddhe proktā trayodaśī || 14 ||
[Analyze grammar]

saṃtānakāmo yaḥ kuryāttasya vaṃśakṣayo bhavet |
na saṃtānavivṛddhayai ca tasya proktā trayodaśī || 15 ||
[Analyze grammar]

śrāddhakarmaṇi rājeṃdra śrutireṣā purātanī |
api naḥ sa kule bhūyādyo no dadyāttrayodaśīm || 16 ||
[Analyze grammar]

pāyasaṃ madhusarpirbhyāṃ varṣāsu ca maghāsu ca |
maghātrayodaśīyoge pāyasena yajetpitṝn || 17 ||
[Analyze grammar]

pitarastasya necchaṃti tadvarṣaṃ śrāddhasatkriyām |
puṇyātiśayabhītena piṃḍadānaṃ nirākṛtam || 18 ||
[Analyze grammar]

śakreṇa taddine putramaraṇaṃ darśitaṃ bhayam |
yeṣāṃ ca śastramṛtyuḥ syādapamṛtyurathāpi vā || 19 ||
[Analyze grammar]

upasargamṛtānāṃ ca viṣamṛtyumupeyuṣām |
vahninā tu pradagdhānāṃ jalamṛtyu mupeyuṣām || 20 ||
[Analyze grammar]

sarpavyālahatānāṃ ca śṛṃgairudbandhanairapi |
ekoddiṣṭaṃ prakartavyaṃ caturdaśyāṃ narādhipa || 21 ||
[Analyze grammar]

teṣāṃ tasminkṛte tṛptistatastatpakṣajā bhavet || 22 ||
[Analyze grammar]

sarve kāmāḥ puraḥ proktā yuṣmākaṃ ye mayā nṛpa |
amāvāsyādine śrāddhāttānāpnoti na saṃśa yaḥ || 23 ||
[Analyze grammar]

etatte sarvamākhyātaṃ kāmyaśrāddhaphalaṃ nṛpa |
yacchrutvā vāṃchitānkāmānsarvānāpnoti mānavaḥ || 24 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śrāddhakalpe kāmyaśrāddhavarṇanaṃnāmaikonaviṃśottaradviśatatamo' dhyāyaḥ || 219 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 219

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: