Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kasmātsā tuṣṭidā proktā nāgarāṇāṃ viśeṣataḥ |
dhārānāmeti vikhyātā kasmātsā dharaṇītale || 1 ||
[Analyze grammar]

sūta uvāca |
camatkārapure pūrvaṃ dhārānāmeti viśrutā |
āsīttapasvinī sādhvī nāgarī brāhmaṇottamā |
tasyāḥ sakhyamarundhatyā āsītpūrvaṃ sumedhayā || 2 ||
[Analyze grammar]

arundhatī yadā prāptā camatkārapure śubhe |
snānārthaṃ śaṃkhatīrthaṃ tu vasiṣṭhena samāgatā || 3 ||
[Analyze grammar]

tayā dṛṣṭātha sā tatra aṃguṣṭhāgreṇa saṃsthitā |
vāyubhakṣā nirāhārā divyena vapuṣānvitā || 4 ||
[Analyze grammar]

tayā pṛṣṭā ca sā sādhvī kā tvaṃ kasya sutā śubhe |
kimarthaṃ tu sthitā cogre tapasi brūhi me śubhe || 5 ||
[Analyze grammar]

dhārovāca |
devaśarmākhyaviprasya sutāhaṃ nāgarasya ca |
bālatve vartamānāyā vaidhavyaṃ me vyavasthitam || 6 ||
[Analyze grammar]

śaṃkhatīrthasya māhātmyaṃ śrutvā śaṃkheśvarasya ca |
tato'haṃ saṃsthitā hyatra tasyaivārādhane sthitā || 7 ||
[Analyze grammar]

arundhatyuvāca |
tavopari mahānsneho darśanātte vyavasthitaḥ |
tasmādāgaccha gacchāvo mamāśramapadaṃ śubham || 8 ||
[Analyze grammar]

sarasvatyā staṭe śubhre sarvapātakanāśane |
śāstragoṣṭhīratā nityaṃ tatra tiṣṭha mayā saha || 9 ||
[Analyze grammar]

tataḥ saṃprasthitā sā tu tayā sārdhaṃ tapasvinī |
anujñātā svapitrā tu jananyā bāṃdhavaistathā || 10 ||
[Analyze grammar]

tasyāḥ sakhyaṃ ciraṃ kālaṃ tayā saha babhūva ha |
kasyacittvatha kālasya sā śaktistatra cāgatā || 11 ||
[Analyze grammar]

viśvāmitreṇa saṃsṛṣṭā vasiṣṭhasya vadhāya ca |
sā staṃbhitā vasiṣṭhena kṛtā devīsvarūpiṇī |
saṃpūjyā devamartyānāṃ sarvarakṣāpradā śubhā || 12 ||
[Analyze grammar]

tatastu dhārayā tasyāḥ kailāsaśikharopamaḥ |
prāsādo nirmito viprā nānāratnavicitritaḥ || 13 ||
[Analyze grammar]

cakārātha tataḥ stotraṃ tasyāḥ sā ca tapasvinī || 14 ||
[Analyze grammar]

namaste parame brāhmi dhārayoge namonamaḥ |
ardhamātre pare śūnye tasyārdhārdhe namostu te |||| 15 ||
[Analyze grammar]

namaste jagadādhāre namaste bhūtadhāriṇi |
namaste padmapatrākṣi namaste kāṃcanadyute || 16 ||
[Analyze grammar]

namaste siṃhayānāḍhye namaste'stumahābhuje |
namaste devatābhīṣṭe namaste daityasūdini || 17 ||
[Analyze grammar]

namaste mahiṣākrāṃtaśarīracchinnamastake |
namaste viṃdhyanirate surāmāṃsabalipriye || 18 ||
[Analyze grammar]

tvaṃ lakṣmīstvaṃ śacī gaurī tvaṃ siddhistvaṃ vibhāvarī |
tvaṃ svāhā tvaṃ svadhā tuṣṭistvaṃ puṣṭistvaṃ sureśvarī || 19 ||
[Analyze grammar]

śaktirūpāsi devi tvaṃ sṛṣṭisaṃhārakā riṇī |
tvayi dṛṣṭamidaṃ sarvaṃ trailokyaṃ sacarācaram || 20 ||
[Analyze grammar]

yathā tilesthitaṃ tailaṃ dadhisaṃsthaṃ yathā ghṛtam |
havirbhujaśca kāṣṭhasthaḥ suguptaṃ labhyate na hi || 21 ||
[Analyze grammar]

tathā tvamapi deveśi sarvagāpi na lakṣyase || 22 ||
[Analyze grammar]

sūta uvāca |
etena stotramukhyena smṛtā sā parameśvarī |
bahūni varṣa pūgāni pūjayaṃtyā dinedine || 23 ||
[Analyze grammar]

kasyacittvatha kālasya caitraśuklāṣṭamī sitā |
tasminnahani devī sā nadyāṃ saṃsnāpya pūjitā || 24 ||
[Analyze grammar]

bali pūjāṃ tato dattvā stotreṇānena ca stutā |
tataḥ pratyakṣatāṃ gatvā tāmuvāca tapasvinīm || 25 ||
[Analyze grammar]

putri tuṣṭāsmi bhadraṃ te stotreṇānena cānaghe |
varaṃ varaya bhadraṃ te tava dāsyāmi vāṃchitam || 26 ||
[Analyze grammar]

dhārovāca |
yadi tuṣṭāsi me devi yadi deyo varo mama |
tanme nāma tavāpyastu prāsāde'tra hi kevalam || 27 ||
[Analyze grammar]

aparaṃ nāgaro yo'tra tvasminnahani saṃsthite |
pradakṣiṇātrayaṃ kṛtvā tava dattvā phalatrayam || 28 ||
[Analyze grammar]

stotreṇānena bhavatīṃ stutvā ca kurute natim |
tasya saṃvatsaraṃ yāvadrogo rakṣyastvayā'khilaḥ || 29 ||
[Analyze grammar]

yā ca vaṃdhyā bhavennārī sā bhūyātputrasaṃyutā |
durbhagā ca sasaubhāgyā kurūpā rūpasaṃbhavā |
rogiṇī roganirmuktā sarvasaukhyasamanvitā || 30 ||
[Analyze grammar]

devyuvāca |
ahaṃ dhāreti vikhyātā prāsāde'tra tvayā kṛte |
bhaviṣyāmi na sandehastava kīrtikṛte sadā || 31 ||
[Analyze grammar]

atra yo nāgaro bhaktyā samāgatya tapasvini |
pradakṣiṇātrayaṃ kuryāddattvā mama phalatrayam || 32 ||
[Analyze grammar]

so'pi saṃvatsaraṃ yāvadbhavitā rogavarjitaḥ |
evamuktā tu sā devītataścādarśanaṃ gatā || 33 ||
[Analyze grammar]

dhārāpi saṃsthitā tatra arundhatyā samanvitā |
adyāpi dṛśyate vyomni tasyāścāpi samīpagā || 34 ||
[Analyze grammar]

etaddhārodbhavaṃ yo'tra vṛttāṃtaṃ kīrtayiṣyati |
śṛṇuyādvā dvijaśreṣṭhā mucyetpāpāddinodbhavāt || 35 ||
[Analyze grammar]

tasmātsarvaprayatnena paṭhanīyaṃ viśeṣataḥ |
śrotavyaṃ ca prabhaktyedaṃ nāgaraiśca viśeṣataḥ || 36 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye dhārānāmotpattivṛttāṃta dhārādevīmāhātmyavarṇanaṃ nāmaikonasaptatyuttaraśatatamo'dhyāyaḥ || 169 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 169

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: