Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ rājyaṃ parityajya viśvāmitro dvijottamāḥ |
himavantaṃ nagaṃ prāpya tapaścakre sudāruṇam || 1 ||
[Analyze grammar]

varṣāsvākāśaśāyī ca hemaṃte salilāśayaḥ |
pañcāgnisādhako grīṣme sthito varṣaśatatrayam || 2 ||
[Analyze grammar]

phalamūlakṛtāhārastato varṣaśatatrayam |
dhyāyamānaḥ paraṃ brahma sthito brāhmaṇasattamāḥ |
śīrṇaparṇāśanaḥ paścāttāvatkālaṃ vyavasthitaḥ || 3 ||
[Analyze grammar]

tataścaiva jalāhārastāvanmātraṃ vyavasthitaḥ |
kālaṃ sa vāyubhakṣaśca tataścaivāyutaṃ samāḥ || sūta uvāca |
atha dṛṣṭvā tapaḥśaktiṃ tasya tāṃ tridaśādhipaḥ |
pātāyaṣyati māṃ nūnameṣa sthānānnṛpottamaḥ || 5 ||
[Analyze grammar]

tataḥ provāca saṃgatya sāmnā paramavalgunā |
viśvāmitraṃ nṛpaśreṣṭhaṃ bhayena mahatā'nvitaḥ || 6 ||
[Analyze grammar]

iṃdra uvāca |
viśvāmitra pratuṣṭo'smi tapasānena pārthiva |
varaṃ varaya bhadraṃ te yadabhīṣṭaṃ hṛdisthitam || 7 ||
[Analyze grammar]

viśvāmitra uvāca |
brāhmaṇyaṃ dehi me śakra yadi tuṣṭo'si sāṃpratam |
tadarthaṃ tapasaścaryāṃ jānīhi tvaṃ puraṃdara || 9 ||
[Analyze grammar]

iṃdra uvāca |
anenaiva śarīreṇa kṣatriyaḥ syātkathaṃ dvijaḥ |
caturviṃśatisaṃskārairdviguṇairyaḥprajāyate |
tadanyatprārthaya kṣipraṃ yatte'bhīṣṭataraṃ sthitam || 9 ||
[Analyze grammar]

viśvāmitra uvāca |
na brāhmaṇyātparaṃ kiṃcitprārthayāmi sureśvara || 10 ||
[Analyze grammar]

api trailokyarājyaṃ te vastuṣvanyeṣu kā kathā |
tasmādgaccha suraśreṣṭha svarājyaṃ paripālaya || 11 ||
[Analyze grammar]

parityakṣyāmyahaṃ dehaṃ yāsye vā'haṃ dvijanmatām |
tacchrutvā vacanaṃ tasya devarājo divaṃ gataḥ || 12 ||
[Analyze grammar]

tasya taṃ niścayaṃ jñātvā sarvadevasamāvṛtaḥ |
viśvāmitro'pi tadrūpaṃ cakāra duścaraṃ tapaḥ || 13 ||
[Analyze grammar]

atha varṣasahasre tu vyatikrānte dvijottamāḥ |
anyasminvāyubhakṣasya viśvāmitrasya bhūpateḥ || 14 ||
[Analyze grammar]

ājagāma svayaṃ brahmā puṇyairdevarṣibhiḥ saha |
abravīttaṃ mahīpālaṃ tapasā dagdhakilbiṣam || 15 ||
[Analyze grammar]

śrībrahmovāca |
viśvāmitra pratuṣṭo'smi tapasānena sattama |
varaṃ varaya bhadraṃ te pradāsyāmyapi durlabham || 16 ||
[Analyze grammar]

viśvāmitra uvāca |
yadi tuṣṭo'si me deva yadi deyo varo mama |
brāhmaṇyaṃ dehi me deva nānyadiṣṭatamaṃ mahat || 17 ||
[Analyze grammar]

brahmovāca |
kṣatriyeṇa prajātasya dvijatvaṃ jāyate katham |
śrutismṛtiviruddhaṃ hi kimevaṃ vadasīpsitam || 189 ||
[Analyze grammar]

yanna jātaṃ dharāpṛṣṭhe na bhaviṣyati karhicit || 19 ||
[Analyze grammar]

viśvāmitra uvāca |
gaccha tvaṃ devadeveśa brahmalokamanuttamam |
ahaṃ tyakṣyāmi vā prāṇānsaṃprāpsye vā dvijanmatām || 20 ||
[Analyze grammar]

atha devarṣimadhyastha ṛcīko vākyamabravīt |
asya janmakṛte deva brāhmyairmaṃtrairmayā caruḥ || 21 ||
[Analyze grammar]

abhito brahmasarvasvaṃ tatra sayojitaṃ mayā |
tenaiva kṣatrajanmā'yaṃ brāhmaṇaścaturānana || 22 ||
[Analyze grammar]

brahmarṣikīrtayasvainaṃ tasmāttvaṃ prapitāmaha |
rājyastho'pi dvijārhāṇi satkṛtyānya karodasau || 23 ||
[Analyze grammar]

brāhmamantraprabhāvena tasmādbrahmarṣimāhvaya |
yena kīrtāmahe sarve viśvāmitraṃ dvijottamam || 24 ||
[Analyze grammar]

atha brahmā ciraṃ dhyātvā brāhmyai rmaṃtraiśca tejasā |
samutpannaṃ tataḥ prāha brāhmaṇastvaṃ mayā kṛtaḥ || 25 ||
[Analyze grammar]

tyajedaṃ duṣkaraṃ ghoraṃ tapo madvacanāddrutam |
sa yadā brahmaṇā prokto brahmarṣi stvamasaṃśayam || 26 ||
[Analyze grammar]

ṛcīkādyaistataḥ sarvaiḥ prokto devarṣibhistathā || 27 ||
[Analyze grammar]

atha teṣāṃ madhyagato vasiṣṭho munisattamaḥ |
so'bravītkopasaṃyukto nāhaṃ vakṣyāmi karhicit || 28 ||
[Analyze grammar]

brāhmaṇaṃ kṣatriyājjātaṃ jānannapi pitāmaha |
ṛcīkasya ca dākṣiṇyāttathā tvaṃ vadasi prabho || 29 ||
[Analyze grammar]

procyamāno 'pi bahudhā vasiṣṭho munisattamaḥ |
pitāmahena munibhirnāradādyairanekadhā |
jagāmātha parityajya tānsarvāndvijasattamān || 30 ||
[Analyze grammar]

sa cāgatya muni śreṣṭho deśaṃ cānartasaṃjñitam |
hāṭakeśvaraje kṣetre śaṃkhatīrthasamīpataḥ || 31 ||
[Analyze grammar]

yatra brahmaśilā puṇyā śvetadvīpasamanvitā |
sarasvatī sthitā yatra nadī pāpaharā śubhā || 32 ||
[Analyze grammar]

tatrāśramapadaṃ kṛtvā cakāra vipulaṃ tapaḥ |
viśvāmitro'pi sāmarṣastadvadhārthaṃ samāgataḥ || 33 ||
[Analyze grammar]

tasyāśramasya dūre sa yāmyāṃ diśi samāśritaḥ |
kṛtvāśramapadaṃ tatra tasya cchidrāṇi cintayan || 34 ||
[Analyze grammar]

saṃsthitaḥ suciraṃ kālaṃ na ca paśyati kiṃcana |
athābhicārikaṃ tena prārabdhaṃ tasya copari || 35 ||
[Analyze grammar]

yaduktaṃ sāmavidhinā sāmavede vadhātmakam |
tasya tairdāruṇairmaṃtrairjuhvato jātavedasam || 36 ||
[Analyze grammar]

niṣkrāṃtā dāruṇā śaktirmuktakeśī bhayānakā |
vānaraskaṃdhamārūḍhā kurvāṇā kilkilādhvanim || 37 ||
[Analyze grammar]

nānāyudhasamopetā yamajihvā yathā parā |
sābravīdvada vipreṃdra kiṃ te kṛtyaṃ karomyaham || 38 ||
[Analyze grammar]

trailokyamapi kṛtsnaṃ ca saṃharāmi tavājñayā || 39 ||
[Analyze grammar]

viśvāmitra uvāca |
mama śatrurmānyo tra vasiṣṭhaḥ kumuniḥ sthitaḥ |
taṃ tvaṃ jahi drutaṃ gatvā tadarthaṃ ca mayā kṛtā || 40 ||
[Analyze grammar]

evamuktā tu sā tena viśvāmitreṇa dhīmatā |
vasiṣṭhāśramamuddiśya prasthitā cottarāmukhī || 41 ||
[Analyze grammar]

etasminneva kāle tu vasiṣṭhasyāśrame dvijāḥ |
durnimittāni jātāni prabhūtāni mahāṃti ca || 42 ||
[Analyze grammar]

papāta mahatī colkā nihatya ravimaṇḍalam |
tathā rudhiravṛṣṭiśca asthimiśrā vyajāyata || 43 ||
[Analyze grammar]

dīptāṃ diśaṃ samāsādya ruroda ca tathā śivā |
tāṃ dṛṣṭvā sumahotpātānvasiṣṭho munipuṃgavaḥ || 44 ||
[Analyze grammar]

yāvadālokate rūpaṃ jvālāmālāsamākulam |
tataḥ samyakparijñāya sarvaṃ divyena cakṣuṣā || 45 ||
[Analyze grammar]

viśvāmitraprayukteyaṃ śaktirmama vadhāya ca |
kṛtyā rūpā sumaṃtraiśca sāmavedasamudbhavaiḥ || 46 ||
[Analyze grammar]

tiṣṭhatiṣṭheti tenoktā tataḥ sā niścalābhavat |
nijamaṃtraiśca sā tena staṃbhitātharvaṇodbhavaiḥ || 47 ||
[Analyze grammar]

tataḥ strīrūpamādāya provāca munipuṃgavam |
sāmavedastu vedānāṃ prādhānyena vyavasthitaḥ || 48 ||
[Analyze grammar]

vidhinā tena saṃsṛṣṭā viśvāmitreṇa dhīmatā |
mā kurutvapramāṇaṃtu prahāraṃ saha me mune |
rakṣayiṣyāmi te |
prāṇānsvalpasparśena te mune || 49 ||
[Analyze grammar]

vasiṣṭha uvāca |
yadyevaṃ kuru me sparśaṃ na marma sparśanaṃ śubhe |
mayā cātharvaṇā maṃtrāḥ saṃhṛtāḥ kṛpayā tava || 50 ||
[Analyze grammar]

tataḥ sā dāruṇā śaktirviśvāmitraprayojitā |
tasyāṃgadeśaṃ spṛṣṭvātha nipapāta dharātale || 51 ||
[Analyze grammar]

tatastuṣṭo vasiṣṭhastu tāmāha madhuraṃ vacaḥ |
adyaprabhṛti te pūjāṃ kariṣyaṃti samāhitāḥ |
janāḥ sarve mahābhāge bhaktyā paramayā yutāḥ || 52 ||
[Analyze grammar]

caitramāse site pakṣe aṣṭamīdivase sthite |
ye te pūjāṃ kariṣyaṃti śraddhayā parayā yutāḥ || 53 ||
[Analyze grammar]

te sarve vatsaraṃyāvadbhavi ṣyaṃti nirāmayāḥ |
tasmādatraiva sthātavyaṃ sadaiva mama vākyataḥ || 54 ||
[Analyze grammar]

sūta uvāca |
evamuktā ca sā tena vasiṣṭhena mahātmanā |
sthitā tatraiva sā devī tasya vākyena tatkṣaṇāt || 55 ||
[Analyze grammar]

prāpnoti paramāṃ pūjāṃ viśeṣānnāgaraiḥ kṛtām |
dhārānāmeti vikhyātā bhaktalokasukha pradā || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye dhārotpattimāhātmyavarṇanaṃnāmāṣṭa ṣaṣṭyuttaraśatatamo'dhyāyaḥ || 168 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 168

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: