Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyadapi saṃjātamāścaryaṃ yadabhūddvijāḥ |
viśvāmitreṇa sā śaktirvasiṣṭhāya visarjitā || 1 ||
[Analyze grammar]

vadhārthaṃ tasya viprarṣervasiṣṭhena ca dhīmatā |
staṃbhitā'tharvaṇairmantraiḥ prasvedaḥ samajāyata || 2 ||
[Analyze grammar]

svedātsamabhavattoyaṃ śītalaṃ tadajāyata |
pādābhyāṃ nirgataṃ toyamatra dṛśyamajāyata || 3 ||
[Analyze grammar]

vidārya bhūmiṃ saṃjātā jaladhārā suśītalā |
nirmalaṃ pāvanaṃ svacchaṃ gaṃgāṃbha iva niḥsṛtam || 4 || || gaṃ |
gā pratyakṣatāṃ yātā tīrthaiḥ sarvaiḥ samanvitā |
pūritaṃ vāriṇā kuṇḍaṃ nirmalaṃ śītalaṃ śivam || 5 ||
[Analyze grammar]

tasyāṃ yā kurute snānaṃ nārī vaṃdhyā dvijottamāḥ |
sadyaḥ putravatī sā syādraudre kaliyuge dvijāḥ || 6 ||
[Analyze grammar]

anyo'pi kurute snānaṃ sarvatīrthaphalaṃ labhet || 7 ||
[Analyze grammar]

snātvā tatra tu yo devīṃ paśyecca vidhinā naraḥ |
dhanaṃ dhānyaṃ tathā putrānrājyotthaṃ ca sukhaṃ labhet || 8 ||
[Analyze grammar]

yā nārī durbhagā vandhyā sā'pi putravatī bhavet |
caitre māsi sitāṣṭamyāṃ bhaktiyogasamanvitā |
mahāniśāyāṃ tatraiva naivedyabalipiṃḍikām || 9 ||
[Analyze grammar]

prasannayā kumāryā tu svayaṃ cā'tha karoti yā |
gṛhṇāti yā ca vai nārī piṃḍikāṃ balisaṃyutām || 10 ||
[Analyze grammar]

śatavarṣā tu yā nārī piṃḍikāṃ bhakṣayeddvijāḥ |
sā'pi putravatī ca syādyadi vṛddhatamā bhavet || 11 ||
[Analyze grammar]

kiṃ punaryauvanopetā saubhāgyena samanvitā |
putrasaukhyavatī nārī devyā vai darśanena ca || 12 ||
[Analyze grammar]

sarveṣāṃ nāgarāṇāṃ tu bhāvajā devatā smṛtā |
sā sārdhāṣṭadvipaṃcāśadgotrāṇāṃ kuladevatā || 13 ||
[Analyze grammar]

etasmātkāraṇādyātrā nāgaraiḥ sukṛtā bhavet |
na vinā nāgarairyātrāṃ tuṣṭiṃ yāti sureśvarī || 14 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭake śvarakṣetramāhātmye dhārātīrthotpattimāhātmyavarṇanaṃnāma saptatyuttaraśatatamo'dhyāyaḥ || 170 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 170

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: