Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
ṛcīko'pi samādāya puruṣairāptakāribhiḥ |
tānaśvānprajagāmātha yatra gādhirvyavasthitaḥ || 1 ||
[Analyze grammar]

tasmai nivedayāmāsa kanyārthaṃ tānhayottamān |
gādhistu tānpragṛhyātha yogyānvājimakhasya ca || 2 ||
[Analyze grammar]

ekaikaṃ paramaṃ teṣāṃ sa jagāmātha pārthivaḥ |
tatastāṃ pradadau tasmai kanyāṃ trailokyasundarīm || 3 ||
[Analyze grammar]

viprāgnisākṣisaṃbhūtāṃ gṛhyoktavidhinā nvitaḥ |
tato vivāhe nirvṛtta ṛcīko munisattamaḥ || 4 ||
[Analyze grammar]

tasyāḥ saṃveśane caiva niṣkāmaḥ samapadyata |
athābravīnnijāṃ bhāryāṃ niṣkāmaḥ saṃsthito muniḥ || 5 ||
[Analyze grammar]

ahaṃ yāsyāmi suśroṇi kānanaṃ tapasaḥ kṛte |
tvaṃ prārthaya varaṃ kaṃcidyenābhīṣṭaṃ dadāmi te || 6 ||
[Analyze grammar]

sā śrutvā tasya tadvākyaṃ niṣkāmasya prajalpitam |
vāṣpapūrṇekṣaṇā dīnā jagāma jananīṃ prati || 7 ||
[Analyze grammar]

provāca vacanaṃ tasya sā niṣkāmapate stadā |
varadānaṃ tathā tena yathoktaṃ dvijasattamāḥ || 8 ||
[Analyze grammar]

atha śrutvaiva sā mātā yathā tajjalpitaṃ tayā |
sutayā brāhmaṇaśreṣṭhāstato vacanamabravīt || 9 ||
[Analyze grammar]

yadyayaṃ putri te bhartā varaṃ yacchati vāṃchitam |
tatprārthaya sutaṃ tasmādbrāhmaṇyena samanvitam || 10 ||
[Analyze grammar]

madarthaṃ caikaputraṃ ca niḥśeṣakṣāttratejasā |
saṃyuktaṃ yācaya śubhe viputrā'haṃ yataḥ sthitā || 11 ||
[Analyze grammar]

sā śrutvā jananīvākyamṛcīkaṃ prāpya suvratā |
abravījjananī vākyaṃ sarvaṃ vistarato dvijāḥ || 12 ||
[Analyze grammar]

sa tasyāśca vacaḥ śrutvā cakārātha carudvayam |
putreṣṭiṃ vidhivatkṛtvā namaskṛtya svayaṃbhuvam || 13 ||
[Analyze grammar]

ekasminyojayāmāsa brāhmyaṃ tejo'khilaṃ ca saḥ |
kṣātraṃ tejastathānyasminsakalaṃ dvijasattamāḥ || 14 ||
[Analyze grammar]

bhāryāyai pradadau pūrvaṃ brāhmyaṃ ca carumutta mam |
abravītprāśayitvainamaśvatthāliṃganaṃ kuru || 15 ||
[Analyze grammar]

tataḥ prāpsyasi satputraṃ brāhmyatejaḥsamanvitam |
dvitīyaścaruko yaśca taṃ tvaṃ mātre nive daya || 16 ||
[Analyze grammar]

abravīcca tatastāṃ tu ṛcīko munisattamaḥ |
tvamenaṃ carukaṃ prāśya nyagrodhāliṃganaṃ kuru || 17 ||
[Analyze grammar]

tataḥ prāpsyasi satputraṃ saṃyuktaṃ kṣātratejasā |
niḥśeṣeṇa mahābhāge na me syādvacanaṃ vṛthā || 18 ||
[Analyze grammar]

evamuktvā ṛcīkastu sa visṛjya ca tejasī |
suhṛṣṭo brāhmaṇaśreṣṭhaḥ svayaṃ ca mahito'bhavat || 19 ||
[Analyze grammar]

te caiva tu gṛhe gatvā prahṛṣṭenāṃtarātmanā |
ūcatuśca mithaste ca satyametadbhaviṣyati || 20 ||
[Analyze grammar]

tato mātā sutāṃ prāha ātmārthe sakalo janaḥ |
viśeṣaṃ kurute kṛtye sāmānye ca vyavasthite || 21 ||
[Analyze grammar]

tattavārthaṃ kṛto'nena yaścaruścārulocane |
yastasminvihito'nena mantragrāmo bhaviṣyati |
viśeṣeṇa mahābhāge satyametanmayoditam || 22 ||
[Analyze grammar]

tasmācca carukaṃ mahyaṃ tvaṃ gṛhāṇa śucismite |
ātmīyaṃ mama yacchasva vṛkṣābhyāṃ ca viparyayaḥ |
kriyatāṃ ca mahābhāge yena me syātsutottamaḥ || 23 ||
[Analyze grammar]

rājyakarmaṇi dakṣaśca śūraḥ parabalārdanaḥ |
tvadīyo dvijamātro'pi tava tuṣṭiṃ kariṣyati || 24 ||
[Analyze grammar]

atha sā vijane proktā tayā mātrā yaśasvinī |
akarodvyatyayaṃ vṛkṣe carau ca dvijasattamāḥ || 25 ||
[Analyze grammar]

tataḥ puṃsa vane snāte te śubhe cārulocane |
dadhāte garbhamevātha bhartuḥ saṃyogataḥ kṣaṇāt || 26 ||
[Analyze grammar]

tatastu garbhamāsādya sā ca trailokyasundarī |
kṣāttreṇa tejasā yuktā tatkṣaṇātsamapadyata |
mano rājye tataścakre hastyaśvārohaṇodbhave || 27 ||
[Analyze grammar]

yuddhavārttāstathā cakre devāsuragaṇodbhavāḥ |
śṛṇoti ca tathā nityaṃ vilāseṣu mano dadhe |
anuṣṭhānaṃ tataścakre manorājyasamudbhavam || 28 ||
[Analyze grammar]

piturgṛhātsamānīya jātyānaśvāṃstathā gajān |
raktāni caiva vastrāṇi kāśmīrādyaṃ vilepanam || 29 || || 1 ||
[Analyze grammar]

taddṛṣṭvā ceṣṭitaṃ tasyā rājyārhaṃ bahubhogadhṛk |
brāhmaṇārhaiḥ parityaktaṃ samācāraiśca kṛtsnaśaḥ || 30 ||
[Analyze grammar]

abravīcca tataḥ kruddho dhikpāpe kimidaṃ kṛtam |
vyatyayo vihito nūnaṃ carukasya nagasya ca || 31 ||
[Analyze grammar]

tvayā pāpe prapaśyāmi yenedṛktava ceṣṭitam || 1 ||
[Analyze grammar]

kṣatriyārhaṃ dvijācāraiḥ sakalaiḥ parivarjitam || 32 ||
[Analyze grammar]

cīravalkalasaṃtyaktaṃ snānajāpyavivarjitam |
saṃyuktaṃ vividhairgandhairmṛganābhipuraḥsaraiḥ || 33 ||
[Analyze grammar]

tava mātā śamasthā sā japahomaparāyaṇā |
tīrthayātrāparā caiva vedaśravaṇalālasā || 34 ||
[Analyze grammar]

tasmātte kṣatriyaḥ putro bhaviṣyati na saṃśayaḥ || 35 ||
[Analyze grammar]

mātuśca brāhmaṇaśreṣṭho brahmacaryakathāparaḥ |
bhaviṣyati sutaścihnairgarbhalakṣaṇasaṃbhavaiḥ || 36 ||
[Analyze grammar]

yasmādudīritaḥ pūrvaṃ śloko'yaṃ śāstracintakaiḥ |
yādṛśā dohadāḥ santi sagarbhāṇāṃ ca yoṣitām || 37 ||
[Analyze grammar]

tādṛgeva svabhāvena tāsāṃ putro'tra jāyate |
saivamuktā bhayatrastā vepamānā kṛtāṃjaliḥ || 38 ||
[Analyze grammar]

bāṣpapūrṇekṣaṇā dīnā vākyametaduvāca ha |
satyametatprabho vākyaṃ yattvayā samudāhṛtam || 39 ||
[Analyze grammar]

atītānāgataṃ vetti vinā liṃgairbhavāniha |
tasmātkuru prasādaṃ me yathā syādbrāhmaṇaḥ sutaḥ |
kṣatriyasya tu putrasya bhavānnārhaḥ kathaṃcana || 40 ||
[Analyze grammar]

ṛcīka uvāca |
yatkiṃcidbrahmatejaḥ syāttannyastaṃ te carau mayā |
kṣāttraṃ tejaśca te māturvyatyayaṃ ca kathaṃcana |
karomi vādhamo loke śāstra sya ca vyatikramam || 41 ||
[Analyze grammar]

patnyuvāca |
yadyevaṃ bhṛguśārdūla mama pautro'tra yo bhavet |
kṣāttraṃ tejo'khilaṃ tasya gātre bhūyā ttvayā'hṛtam || 42 ||
[Analyze grammar]

putrastu brāhmaṇaśreṣṭho bhūyādabhyadhikastava || 43 ||
[Analyze grammar]

ṛcīka uvāca |
evaṃ bhavatu madvākyātputraste brāhmaṇaḥ śubhe |
pautraḥ sudurddharaḥ saṃkhye saṃyuktaḥ kṣāttratejasā || 44 ||
[Analyze grammar]

tataḥ satyaṃ varaṃ labdhvā prasannavadanā satī |
māturnivedayāmāsa tatsarvaṃ kāṃta jalpitam || 45 ||
[Analyze grammar]

tataḥ sā daśame māsi saṃprāpte gurudaivate |
nakṣatre janayāmāsa putraṃ bālārkasannibham || 46 ||
[Analyze grammar]

brāhmyā lakṣmyā samopetaṃ nidhānaṃ tapasāṃ śuci |
jamadagniriti khyāto yo'sau trailokyaviśrutaḥ |
tasya putrobhavatkhyāto rāmonāma mahāyaśāḥ || 47 ||
[Analyze grammar]

ekaviṃśatidā yena dharā niḥkṣatriyā kṛtā |
kṣāttratejaḥprabhāvena pitāmahaprasādataḥ || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasyā saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye paraśurāmotpattivarṇanaṃnāma ṣaṭṣaṣṭyuttaraśatatamo'dhyāyaḥ || 166 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 166

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: