Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
gādhestu yā'tha patnī ca prāśanāccaru kasya vai |
sāpi garbhaṃ dadhe tatra vāsare mantrataḥ śubhā || 1 ||
[Analyze grammar]

sā ca garbhasamopetā yadā jātā dvijottamāḥ |
tīrthayātrāparā sādhvī jātā vrataparāyaṇā || 2 ||
[Analyze grammar]

vedadhvanirbhavedyatra tatra harṣasamanvitā |
pulakāṃcitasarvāṃgī sā śuśrāva ca sarvadā |
tyaktvā rājyocitānsarvānalaṃkārānsukhāni ca || 3 ||
[Analyze grammar]

atha sāpi dvijaśreṣṭhā daśame māsi saṃsthite |
suṣuve suprabhaṃ putraṃ brāhmyā lakṣmyā samāvṛtam || 4 ||
[Analyze grammar]

viśvāmitrastathā khyātastrailokye sacarā care |
vavṛdhe sa mahābhāgo nityamevādhikaṃ nṛṇām || 5 ||
[Analyze grammar]

śuklapakṣaṃ samāsādya tārāpatirivāṃbare |
yadāsau yauvanopetaḥ saṃjāto dvijasattamāḥ || 6 ||
[Analyze grammar]

rājyakṣamastadā rājye gādhinā sa niyojitaḥ |
anicchamānaḥ svaṃ rājyaṃ pitṛpaitāmahaṃ mahat || 7 ||
[Analyze grammar]

vedādhyayanasaṃpanno nityaṃ ca paṭhate hi saḥ |
brāhmaṇocitamārgeṇa gacchamāno divāniśam || 8 ||
[Analyze grammar]

saṃsthāpyātha sutaṃ rājye babhūva vanagocaraḥ |
sakalatro mahābhāgo vānaprasthāśrame rataḥ || 9 ||
[Analyze grammar]

viśvāmitro'pi rājyastho dvijasaṃpūjane rataḥ |
dvijaiḥ sarvaiścacārātha snānajāpyaparāyaṇaḥ || 10 ||
[Analyze grammar]

kasyacittvatha kālasya pāparddhiṃ samupāgataḥ |
praviveśa vanaṃ raudraṃ nānāmṛgasamākulam || 11 ||
[Analyze grammar]

jaghāna sa vane tatra varāhānsaṃbarāngajān |
tarakṣāṃśca rurūnkhaḍgānāraṇyānmahiṣāṃstathā || 12 ||
[Analyze grammar]

siṃhānvyāghrānmahāsarpāñcharabhāṃśca dvijottamāḥ |
mṛgayāsaktacittaḥ sa bhramamāṇo mahāvane || 13 ||
[Analyze grammar]

madhyāhnasamaye prāpte vṛṣasthe ca divākare |
kṣutpipāsāpariśrāṃto viśvāmitro dvijottamāḥ || 14 ||
[Analyze grammar]

āsasādāśramaṃ puṇyaṃ vasiṣṭhasya mahātmanaḥ |
vasiṣṭho'pi samālokya viśvāmitraṃ nṛpo ttamam || 15 ||
[Analyze grammar]

nijāśrame tu saṃprāptaṃ sānandaṃ sammukho yayau |
dattvā tasmai tadārghyaṃ ca madhuparkaṃ ca bhūbhuje || 16 ||
[Analyze grammar]

abravīcca tato vākyaṃ svāgataṃ te mahīpate |
vada kṛtyaṃ karomyeva gṛhāyātasya yacca te || 17 ||
[Analyze grammar]

viśvāmitra uvāca |
mṛgayāyāṃ pariśrāṃtaḥ pipāsāvyākulendriyaḥ |
pānārthamiha saṃprāpta āśrame te munīśvara || 18 ||
[Analyze grammar]

tatpītaṃ śītalaṃ toyaṃ vitṛṣṇo'haṃ vyavasthitaḥ |
anujñāṃ dehi me brahmanyena gacchāmi maṃdiram || 19 ||
[Analyze grammar]

vasiṣṭha uvāca |
madhyāhna samayo raudraḥ sūryo'tīva sutāpadaḥ |
tatkṛtvā bhojanaṃ rājannaparāhṇe vyavasthite |
gantāsi nijamāvāsaṃ bhuktvānnaṃ mama cāśrame || 20 ||
[Analyze grammar]

rājovāca |
caturaṃgeṇa sainyena mṛgayāmahamāgataḥ || 21 ||
[Analyze grammar]

tavāśramasya dvārasthaṃ mama sainyaṃ vyavasthitam |
bubhukṣiteṣu bhṛtyeṣu yaḥ svāmī kurute'śanam || 22 ||
[Analyze grammar]

sa yāti narakaṃ ghoraṃ tyajyate ca guṇairdrutam |
tasmādājñāpaya kṣipraṃ māṃ mune svagṛhāya bhoḥ || 23 ||
[Analyze grammar]

vasiṣṭha uvāca |
yadi te sevakāḥ saṃti dvāradeśe bubhukṣitāḥ |
sarvānihānaya kṣipraṃ tṛptiṃ neṣyāmyahaṃ param || 24 ||
[Analyze grammar]

asti me nandinīnāma kāmadhenuḥ suśobhanā |
vāṃchitaṃ yacchate sarvaṃ tapasā pārthivottama || 25 ||
[Analyze grammar]

tṛptiṃ neṣyati te sarvaṃ sainyaṃ pārthivasattama |
tasmādānīyatāṃ kṣipraṃ paśya me dhenujaṃ phalam || 26 ||
[Analyze grammar]

tacchrutvā cānayāmāsa sarvaṃ sainyaṃ mahīpatiḥ |
snātaśca kṛtajapyaśca santarpya pitṛdevatāḥ || 27 ||
[Analyze grammar]

brāhmaṇānvācayitvā ca siṃhāsanasamāśritaḥ |
etasminnaṃtare dhenuḥ samāhūtā ca naṃdinī || 28 ||
[Analyze grammar]

vasiṣṭhena samāhūtā viśvāmitrapuraḥsthitā |
abravīcca tatā vākyaṃ vasiṣṭhamṛṣi sattamam || 29 ||
[Analyze grammar]

ādeśo dīyatāṃ mahyaṃ kiṃ karomi praśādhi mām || 30 ||
[Analyze grammar]

vasiṣṭha uvāca |
pādaprakṣālanādyaṃ tu kuruṣva vacanānmama |
viśvāmitrasya rājarṣeryāvadbhojanasaṃsthitim || 31 ||
[Analyze grammar]

khādyaiḥ sarvaistathā lehyaiścoṣyaiḥ peyaiḥ pṛthavidhaiḥ |
kuruṣva tṛptiparyantaṃ sasainyasya mahīpateḥ |
aśvānāṃ ca gajānāṃ ca ghāsādibhiryathākramam || 32 ||
[Analyze grammar]

sūta uvāca |
bāḍhamityeva sāpyuktvā tatastatsasṛje kṣaṇāt |
yatproktaṃ tena muninā bhṛtyānāṃ cāyutaṃ tathā || 33 ||
[Analyze grammar]

tataste sarvamādāya bhṛtyā bhojyaṃ dadustathā |
ekaikasya pṛthaktvena pratipattipuraḥsaram || 34 ||
[Analyze grammar]

evaṃ tayā kṣaṇenaiva tṛptiṃ nīto mahīpatiḥ |
sasainyaḥ saparīvāro gajoṣṭrāśvairvṛṣaiḥ saha || 35 ||
[Analyze grammar]

tatastu kautukaṃ dṛṣṭvā viśvāmitro mahīpatiḥ |
sāmātyo visma yāviṣṭo mantrayāmāsa ca dvijāḥ || 36 ||
[Analyze grammar]

aho citramaho citraṃ yayā'kasmādvarūthinī |
tṛptiṃ nīteyamasmākaṃ kṣutpipāsāsamākulā || 37 ||
[Analyze grammar]

tasmātsaṃnīyatāmeṣā svagṛhaṃ dhenuruttamā |
kiṃ kariṣyati vipro'yaṃ nirbhṛtyo vanasaṃsthitaḥ || 38 ||
[Analyze grammar]

tato vasiṣṭhamāhūya vākyametaduvāca saḥ |
naṃdinī dīyatāṃ mahyaṃ kiṃ kariṣyasi cānayā || 39 ||
[Analyze grammar]

tvameko vanasaṃsthastu nirdvandvo niṣparigrahaḥ |
athavā tava dāsyāmi vyayārthe munisattama |
varāngrāmāṃśca hastyaśvānanyāṃścāpi yathepsitān || 40 ||
[Analyze grammar]

vasiṣṭha uvāca |
homadhenuriyaṃ rājannasmākaṃ kāmadohinī |
adeyā gaurmahārāja sāmānyāpi dvijanmanām || 41 ||
[Analyze grammar]

kiṃ punarnaṃdinī yaiṣā sarvakāmapradāyinī |
aparaṃ śṛṇu rājeṃdra smṛtivākyamanuttamam || 42 ||
[Analyze grammar]

gavāṃ hi vikrayārthe ca yaduktaṃ manunā svayam |
gavāṃ vikrayajaṃ vittaṃ yo gṛhṇāti dvijottamaḥ || 43 ||
[Analyze grammar]

antyajaḥ sa parijñeyo mātṛvikrayakārakaḥ |
tasmānnāhaṃ pradāsyāmi nandinīṃ tāṃ mahīpate || 44 ||
[Analyze grammar]

na sāmnā naiva bhedena na dānena kathaṃcana |
na daṇḍena mahārāja tasmādgaccha nijālayam || 45 ||
[Analyze grammar]

viśvāmitra uvāca |
yatkiṃcidvidyate ratnaṃ pārthivasya kṣitau dvija |
tatsarvaṃ rājakīyaṃ syāditi vittavido viduḥ || 46 ||
[Analyze grammar]

ratnabhūtā tato dhenurmameyaṃ naṃdinī sthitā |
daṇḍenāpi grahīṣyāmi sāmnā yacchasi no yadi || 47 ||
[Analyze grammar]

evamuktvā vasiṣṭhaṃ sa viśvāmitro mahīpatiḥ |
ādideśa tato bhṛtyānnadinīyaṃ pragṛhyatām || 48 ||
[Analyze grammar]

atha sā bhṛtyavargeṇa nīyamānā ca naṃdinī |
hanyamānā prahāraiśca pāṣāṇairlakuṭairapi || 49 ||
[Analyze grammar]

aśrupūrṇekṣaṇā dīnā prahārairjarjarīkṛtā |
kṛcchrādupetya taṃ prāha vasiṣṭhaṃ munisattamam || 50 ||
[Analyze grammar]

kiṃ dattāsmi muniśreṣṭha tvayāhaṃ cāsya bhūpateḥ |
yena māṃ kālayaṃtyasya puruṣāḥ svāmino yathā || 51 ||
[Analyze grammar]

vasiṣṭha uvāca |
na tvāṃ yacchāmyahaṃ dheno prāṇatyāge'pi saṃsthite |
tadrakṣasva svayaṃ dheno ātmānaṃ matprabhāvataḥ || 52 ||
[Analyze grammar]

evamuktā tadā dhenurvasiṣṭhena mahātmanā |
kopāviṣṭā tataścakre huṃkārāndāruṇāṃstathā || 53 ||
[Analyze grammar]

tasyā huṃkāraśabdaiśca niṣkrāṃtāḥ sāyudhā narāḥ |
śabarāśca puliṃdāśca mlecchāḥ saṃkhyāvivarjitāḥ || 54 ||
[Analyze grammar]

taiśca bhṛtyā hatāḥ sarve viśvāmitrasyabhūpateḥ |
tataḥ kopābhibhūto'sau viśvāmitro mahīpatiḥ || 55 ||
[Analyze grammar]

sajjaṃ kṛtvā svasainyaṃ tu caturaṃgaṃ prakopataḥ |
yuddhaṃ cakre ca taiḥ sārdhaṃ maraṇe kṛtaniścayaḥ || 56 ||
[Analyze grammar]

atha te sainikā stasya te gajāste ca vājinaḥ |
paśyato nihatāḥ sarve puruṣairdhenusaṃbhavaiḥ || 57 ||
[Analyze grammar]

viśvāmitraṃ parityajya śeṣaṃ sarvaṃ nipātitam |
taṃ dṛṣṭvā veṣṭitaṃ mlecchairyu dhyamānaṃ mahīpatim || 58 ||
[Analyze grammar]

kṛpāṃ kṛtvā vasiṣṭhastu nandinīmidamabravīt |
rakṣa naṃdini bhūpālaṃ mlecchairetaiḥ samāvṛtam || 59 ||
[Analyze grammar]

rājā hi yatnato rakṣyo yatprasādādidaṃ jagat |
sanmārge vartate sarvaṃ na cāmārge pravartate || 60 ||
[Analyze grammar]

tatastu naṃdinīṃ yāvanniṣedhayitumāgatām |
viśvāmitro'simudyamya prahartumupacakrame || 61 ||
[Analyze grammar]

vasiṣṭho'pi samālokya vadhyamānāṃ ca tāṃ tadā |
bāhuṃ saṃstaṃbhayāmāsa khaḍgaṃ tasya ca bhūpateḥ || 62 ||
[Analyze grammar]

atha vailakṣyamāpanno viśvāmitro mahīpatiḥ |
provāca vrīḍayā yukto vasiṣṭhaṃ munisattamam || 63 ||
[Analyze grammar]

rakṣa māṃ tvaṃ muniśreṣṭha vadhyamānaṃ sudāruṇaiḥ |
mlecchaiḥ kuruṣva me bāhuṃ stambhena tu vivarjitam || 64 ||
[Analyze grammar]

mamāparādhātsaṃnaṣṭaṃ sarvaṃ sainyamanantakam |
tasmādyāsyāmyahaṃ harmyaṃ na yuddhena prayojanam || 65 ||
[Analyze grammar]

durvinītaḥ śriyaṃ prāpya vidyāmaiśvaryameva ca |
na tiṣṭhati ciraṃ yuddhe yathāhaṃ madagarvitaḥ || 66 ||
[Analyze grammar]

sūta uvāca |
evamukto vasiṣṭhastu viśvāmitreṇa bhūbhujā |
cakāra taṃ bhujaṃ tasya staṃbhadoṣavivarjitam || 67 ||
[Analyze grammar]

abravītprahasanvākyaṃ vidhāya sa śubhaṃ karam |
gaccha rājanvimukto'si staṃbhadoṣeṇa vai mayā || 68 ||
[Analyze grammar]

mākārśīrbrāhmaṇaiḥ sārdhaṃ virodhaṃ bhūya eva hi |
anujñātaḥ sa tenātha viśvāmitro mahīpatiḥ || 69 ||
[Analyze grammar]

savrīḍaṃ prayayau harmyaṃ padbhyāmeva dvijottamāḥ |
svapuradvāramāsādya sugupte rajanīmukhe || 7 ||
[Analyze grammar]

pralāpamakarottatra bāṣpaparyākulekṣaṇaḥ |
dhigbalaṃ kṣatriyāṇāṃ ca dhigvīryaṃ dhikprajīvitam || 71 ||
[Analyze grammar]

ślāghyaṃ brahmabalaṃ caikaṃ brāhmyaṃ tejaśca kevalam || 72 ||
[Analyze grammar]

etatkarma mayā kāryaṃ yathā syādbrahmajaṃ balam |
tyaktvā caiva nijaṃ rājyaṃ cariṣyāmi mahattapaḥ |
evaṃ sa niścayaṃ kṛtvā rājye saṃsthāpya vai sutam |
nāmnā viśvasahaṃ khyātaṃ prajagāma tapovanam || 74 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye viśvāmitrarājyaparityāgavarṇanaṃ nāma saptaṣaṣṭyuttaraśatatamo'dhyāyaḥ || 167 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 167

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: