Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tataḥprabhṛtipuṇye ca sarasvatyāstaṭeśubhe |
bāhyānāṃ nāgarāṇāṃ ca sthānaṃ jātaṃ mahattaram || 1 ||
[Analyze grammar]

putrapautrapravṛddhānāṃ dauhitrāṇāṃ dvijottamāḥ |
camatkārapurasyāgre yajjñātaṃ vidyayā dhanaiḥ || 2 ||
[Analyze grammar]

kasyacittvatha kālasya viśvāmitreṇa dhīmatā |
śaptā sarasvatī kopātkṛtā rudhiravāhinī || 3 ||
[Analyze grammar]

tataḥ saṃsevyate hṛṣṭai rākṣasaiḥ sā divāniśam |
gītanṛtyaparaiścānyairbhūtaiḥ pretaiḥ piśācakaiḥ || 4 ||
[Analyze grammar]

tataste nāgarā bāhyāstāṃ tyaktvā dūrataḥ sthitāḥ |
kāṃdiśīkāstato yātā bhakṣyamāṇāstu rākṣasaiḥ |
narmadāyāstaṭe puṇye mārkaṇḍāśramasaṃnidhau || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kasmātsarasvatī śaptā viśvāmitreṇa dhīmatā |
mahānadyā ko'parādhastayā tasya vinirmitaḥ || 6 ||
[Analyze grammar]

sūta uvāca |
āsītpurā mahadvairaṃ viśvāmitravasiṣṭhayoḥ |
brāhmaṇyasya kṛte viprāḥ prāṇāntakaraṇaṃ mahat |
sa sarvairbrāhmaṇaiḥ prokto viśvāmitro mahāmuniḥ || 7 ||
[Analyze grammar]

kṣatriyo'pi puraskṛtya devadevaṃ pitāmaham |
na caikena vasiṣṭhena tenaitadvairamāhitam || 8 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kṣatriyo'pi kathaṃ vipro viśvā mitro mahāmate |
vasiṣṭhena kathaṃ nokto yaḥ prokto brahmaṇā svayam || 9 ||
[Analyze grammar]

etannaḥ sarvamācakṣva paraṃ kautūhalaṃ sthitam || 10 ||
[Analyze grammar]

sūta uvāca |
āsītpurā ṛcīkākhyo bhṛguputro mahāmuniḥ |
vratādhyayanasaṃpannaḥ sutapasvī mahāyaśāḥ || 11 ||
[Analyze grammar]

tīrthayātrāprasaṃgena sa kadācinmunīśvaraḥ |
sthānaṃ bhojakaṭaṃ nāma prāpto gādhimahīpateḥ |
yatra sā kauśikīnāma nadī trailokyaviśrutā || 12 ||
[Analyze grammar]

tasyāṃ snātvā dvijaśreṣṭho yāvattiṣṭhati tīragaḥ |
samādhistho japaṃ kurvansaṃtarpya pitṛdevatāḥ || 13 ||
[Analyze grammar]

tāvattatra samāyātā rājakanyā suśobhanā |
sarvalakṣaṇasampūrṇā sarvaireva guṇairyutā || 14 ||
[Analyze grammar]

sa tāṃ saṃvīkṣate yāvatsarvāvayavaśobhanām |
tāvatkāmaśarairvyāptaḥ kartavyaṃ nābhyaviṃdata || 15 ||
[Analyze grammar]

tataḥ papraccha lokānsa labdhvā kṛcchreṇa cetanām |
kasyeyaṃ kanyakā sādhvī kimarthamiha cāgatā || 16 ||
[Analyze grammar]

kva yāsyati varārohā sarvaṃ me kathyatāṃ janāḥ || 17 ||
[Analyze grammar]

janā ūcuḥ |
eṣā gādhisutānāma khyātā trailokyasundarī |
antaḥpurātsamāyātā gaurīpūjanalālasā || 18 ||
[Analyze grammar]

vāṃchamānā subharttāraṃ sarvaiḥ samuditaṃguṇaiḥ |
prāsādo'yaṃ sthito yo'tra nadītīre bṛhattaraḥ || 19 ||
[Analyze grammar]

umā saṃtiṣṭhate cātra sarvaiḥ saṃpūjitā suraiḥ |
etāṃ ca snāpayitveyaṃ pūjayitvā yathā kramam || 20 ||
[Analyze grammar]

naivedyaṃ vividhaṃ dattvā kariṣyati tataḥ param |
vīṇāvinodamātraṃ ca śrutimārgasukhāvaham || 21 ||
[Analyze grammar]

tato yāsyati harmyaṃ svaṃ mandībhūte ca bhāskare |
ṛcīkastu tadākarṇya lokānāṃ vacanaṃ ca yat || 22 ||
[Analyze grammar]

yayau gādhigṛhaṃ śīghraṃ kāmabāṇaprapīḍitaḥ |
taṃ dṛṣṭvā sahasā prāptamṛcīkaṃ bhṛgu sattamam |
saṃmukhaḥ prayayau tūrṇaṃ gādhiḥ pārthivasattamaḥ || 23 ||
[Analyze grammar]

gṛhyoktena vidhānena kṛtvā caivārhaṇaṃ tataḥ |
kṛtāṃjalipuṭo bhūtvā vākyametaduvāca ha || 24 ||
[Analyze grammar]

niḥspṛhasyāpi te vipra kimāgamanakāraṇam |
tatsarvaṃ me samācakṣva yena yacchāmi te'khilam || 25 ||
[Analyze grammar]

ṛcīka uvāca |
tava kanyā'sti vipreṃdra varārhā varavarṇinī |
brāhmoktena vivāhena tāṃ me dehi mahīpate || 26 ||
[Analyze grammar]

etadarthamahaṃ prāpto gṛhe tava smarārditaḥ |
sā mayā vīkṣitā rājangaurīpūjārthamāgatā || 27 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā bhayasaṃtrasto gādhiḥ pārthivasattamaḥ |
asavarṇaṃ ca taṃ matvā daridraṃ vṛddhamevaca |
adāne śāpabhītastu tato vyājamuvāca saḥ || 28 ||
[Analyze grammar]

asmākaṃ kanyakādāne śulkamasti dvijottama |
taccedyacchasi kanyāṃ tāṃ tubhyaṃ dāsyāmyasaṃśayam || 29 ||
[Analyze grammar]

ṛcīka uvāca |
brūhi pārthivaśārdūla kanyāśulkaṃ mama drutam |
yena yacchāmi te sarvaṃ yadyapi syātsudurlabham || 30 ||
[Analyze grammar]

gādhiruvāca |
ekataḥ śyāmakarṇānāmaśvānāṃ vātaraṃhasām |
śatāni sapta vipreṃdra śvetānāṃ caiva sarvataḥ || 31 ||
[Analyze grammar]

ya ānīya pradadyānme tasmai kanyāṃ dadāmyaham || 32 ||
[Analyze grammar]

sūta uvāca |
sa tatheti pratijñāya ṛcīko munisattamaḥ |
kānyakubjaṃ samāsādya gaṃgātīre viveśa ha || 33 ||
[Analyze grammar]

aśvo voḍheti yatsūktaṃ catuḥṣaṣṭisamudbhavam |
chaṃdaṛṣidevatāyuktaṃ japaṃ cakre tataḥ param || 34 ||
[Analyze grammar]

viniyogaṃ vājikṛtaṃ gādhinā yatprakīrtitam |
tataste vājinastasmānniṣkrāṃtāḥ salilāddvijāḥ || 35 ||
[Analyze grammar]

sarvaśvetāḥ suvegāśca śyāmaikaśravaṇāstathā |
śatāni saptasaṃkhyāni tāvatsaṃkhyai rnaraiyutāḥ || 36 ||
[Analyze grammar]

tataḥ prabhṛti vikhyātamaśvatīrthaṃ dharātale |
gaṃgātīre śubhe puṇye kānyakubjasamīpagam |
yasminsnāne kṛte martyo vājimedhaphalaṃ labhet || 37 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye'śvatīrthotpattivarṇanaṃnāma paṃcaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 165 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 165

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: