Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyadapi tatrāsti puṇyaṃ gaṇapatitrayam |
svargadaṃ martyadaṃ puṇyaṃ tathānyannarakāpaham || 1 ||
[Analyze grammar]

haṃtṛ vai sarvavighnānāṃ pūjitaṃ suradānavaiḥ |
sarvakāmapradaṃ caiva vidyākīrtivivardhanam || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
trividhāḥ puruṣāḥ sūta jāyaṃtetra mahītale |
uttamā madhyamāścānye tathā cānye'dhamāḥ sthitāḥ || 3 ||
[Analyze grammar]

uttamāḥ prārthayaṃti sma mokṣameva hi kevalam |
gatā yatra nivartaṃte na kathaṃciddharātale || 4 ||
[Analyze grammar]

madhyamāḥ svargamārgaṃ ca divyānbhogānmanoramān |
apsarobhiḥ samaṃ krīḍāṃ yajñādyaiḥ karmabhiḥ kṛtām || 5 ||
[Analyze grammar]

adhamā martyaloketra ramaṃte viṣayātmakāḥ |
viṣakīṭakavattatra ratiṃ kṛtvā garīyasīm || 6 ||
[Analyze grammar]

svargamokṣau parityajya tatkasmānmartya iṣyate |
yenāsau prārthyate martyairmartyado gaṇanāyakaḥ || 7 ||
[Analyze grammar]

kena saṃsthāpitāste ca tasminkṣetre gajānanāḥ |
kasminkāle ca draṣṭavyāḥ sarvaṃ vistarato vada || 8 ||
[Analyze grammar]

sūta uvāca |
pūrvaṃ taptvā tapastīvraṃ martyaloke dvijottamāḥ |
tato gacchaṃti saṃhṛṣṭāḥ svecchayā tridivaṃ prati |
mokṣamārgaṃ tathaivānye dhyānāviṣkṛtamānasāḥ || 9 ||
[Analyze grammar]

tataḥ svarge samākīrṇe kadācinmanujottamaiḥ |
deveṣu kṣipyamāṇeṣu samaṃtāttatprabhāvataḥ || 10 ||
[Analyze grammar]

gatvā svayaṃ sahasrākṣaḥ sarvairdevagaṇaiḥ saha |
provāca śaṃkaraṃ gauryā sārdhamekāsanasthitam || 11 ||
[Analyze grammar]

indra uvāca |
tapaḥprabhāvasaṃsiddhairmānavaiḥ parameśvara |
asmākaṃ vyāpyate sarvaṃ mahimānaṃ gṛhādikam || 12 ||
[Analyze grammar]

tasmātkṛtvā prasādaṃ naḥ kaṃcicciṃtaya sāṃpratam |
upāyaṃ yena tiṣṭhāmaḥ saukhyenātra śivālaye || 13 ||
[Analyze grammar]

atha śrutvā virūpākṣasteṣāṃ tadvacanaṃ dvijāḥ |
pārvatyāḥ pārśvasaṃsthāyā mukhacandraṃ samaikṣayat || 14 ||
[Analyze grammar]

nijagātraṃ tato devī susaṃmardya muhurmuhuḥ |
malamāhṛtya taṃ kṛtsnaṃ cakre nāgamukhaṃ tataḥ || 15 ||
[Analyze grammar]

caturhastaṃ mahākāyaṃ laṃbodarasamanvitam |
sukautukakaraṃ teṣāṃ sarveṣāṃ ca divaukasām || 16 ||
[Analyze grammar]

tataḥ sa vinayādāha devīṃ śikharavāsinīm |
yadarthamaṃba sṛṣṭo'haṃ tatkāryaṃ vada mā ciram || 17 ||
[Analyze grammar]

trailokye tvatprasādena nāsādhyaṃ vidyate mama || 18 ||
[Analyze grammar]

śrīdevyuvāca |
martyaloke narā ye ca svargamokṣaparāḥ sadā |
teṣāṃ vighnaṃ tvayā kāryaṃ śubhakṛtyeṣu caiva hi || 19 ||
[Analyze grammar]

saritāṃ patayastriṃśacchaṃkavaḥ saptasaptatiḥ |
mahāsarojaṣaṣṭiśca nikharvāṇāṃ ca viṃśatiḥ || 20 ||
[Analyze grammar]

arbudāyutasaṃyuktāḥ koṭyo navatipañca ca |
lakṣāśca paṃcapaṃcāśatsahasrāḥ paṃcaviṃśatiḥ |
śatāni navaṣaṣṭiśca gaṇāścānye'tra saṃsthitāḥ || 21 ||
[Analyze grammar]

yeṣāṃ nadī smṛtaḥ pūrvo mahākālastathā paraḥ |
te sarve vaśagāstubhyaṃ prabhavaṃtu gaṇottamāḥ || 22 ||
[Analyze grammar]

ādhipatyaṃ mayā dattaṃ tava vatsa kuruṣva tat |
sarveṣāṃ gaṇavṛṃdānāmādhipatye vyavasthitaḥ || 23 ||
[Analyze grammar]

evamuktvātha sā devī samānīyauṣadhībhṛtān |
hemakuṃbhānsutīrthāṃbhaḥ paripūrṇānmahodayān || 24 ||
[Analyze grammar]

tasyābhiṣecanaṃ cakre svayameva sureśvarī |
gītavādyavinodena nṛtyamaṃgalajaiḥ svanaiḥ || 25 ||
[Analyze grammar]

trayastriṃśatsmṛtāḥ koṭayo devānāṃ yāḥ sthitā divi |
tāḥ sarvāstatra cāgatya tasya cakruśca maṃgalam || 26 ||
[Analyze grammar]

atha tasya dadau tuṣṭo bhagavānvṛṣabhadhvajaḥ |
kuṭhāraṃ niśitaṃ haste sadā vai śreṣṭhamāyudham || 27 ||
[Analyze grammar]

pātraṃ modakasaṃpūrṇamakṣayaṃ caiva pārvatī |
bhojanārthe mahābhāgā mātṛsnehaparāyaṇā || 28 ||
[Analyze grammar]

mūṣakaṃ kārtikeyastu vāhanārthaṃ praharṣitaḥ |
bhrātaraṃ manyamānastu bandhusnehena saṃyutaḥ || 29 ||
[Analyze grammar]

jñānaṃ divyaṃ dadau brahmā tasmai hṛṣṭena cetasā |
atītānāgataṃ caiva vartamānaṃ ca yadbhavet || 30 ||
[Analyze grammar]

prajñāṃ viṣṇuḥ sahasrākṣaḥ saubhāgyaṃ cottamaṃ mahat |
saubhāgyaṃ kāmadevastu kubero vibhavādikam || 31 ||
[Analyze grammar]

pratāpaṃ bhagavānsūryaḥ kāṃtimagryāṃ niśākaraḥ || 32 ||
[Analyze grammar]

tathānye vibudhāḥ sarve daduriṣṭāni bhūriśaḥ |
ātmīyāni pratuṣṭyarthaṃ devyā devasya ca prabhoḥ || 33 ||
[Analyze grammar]

evaṃ labdhavaraḥ so'tha gaṇanātho dvijottamāḥ |
devakṛtyaparo nityaṃ cakre vighnāni bhūtale || 34 ||
[Analyze grammar]

dharmārthaṃ yatamānānāṃ mokṣāya sukṛtāya ca |
tato bhūmitale'bhyetya gaṇeśastatra yaḥ smṛtaḥ || 35 ||
[Analyze grammar]

vaimānikaiḥ samabhyetya sthāpitastatra sa dvijāḥ |
yena svargārthino lokāḥ pūjāṃ tasya pracakrire |
prathamaṃ sarvakṛtyeṣu vighnanāśāya tatparāḥ || 36 ||
[Analyze grammar]

etasminneva kāle ca camatkārapurodbhavaiḥ |
brāhmaṇairbrahmavijñānatatparairmokṣahetubhiḥ |
īśānaḥ sthāpitastatra mokṣado ya udāhṛtaḥ || 37 ||
[Analyze grammar]

svargaṃ vāñchadbhirevānyaiḥ svargadvārapradastathā |
heraṃbaḥ sthāpitastatra satyanāmā yathoditaḥ || 38 ||
[Analyze grammar]

tathānyairmartyado nāma gaṇaiśastatra yaḥ sthitaḥ |
yena svargāccyutā yāṃti na kadā narakādikam |
tiryaktvaṃ vā kṛmitvaṃ vā sthāvaratvamathāpi vā || 39 ||
[Analyze grammar]

etasmātkāraṇāttatra kṣetre puṇye dvijottamāḥ |
herambo martyado jātaḥ svargiṇāṃ martyadaḥ sadā || 40 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ puṇyaṃ heraṃbasaṃbhavam |
ākhyānaṃ sarvavighnāni yannihanti śrutaṃ nṛṇām || 41 ||
[Analyze grammar]

etanmāghacaturthāṃ yaḥ śuklāyāṃ pūjayennaraḥ |
na tasya vatsaraṃ yāvadvighnaṃ sañjāyate kvacit || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 142

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: