Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyo'pi ca tatrāsti devaścitreśvaro dvijāḥ |
citrapīṭhasya madhyasthaścitrasaukhyaprado nṛṇām || 1 ||
[Analyze grammar]

yaṃ dṛṣṭvā pūjayitvā ca snāpayitvāthavā naraḥ |
mucyate paradārotthaiḥ pātakaiścopapātakaiḥ || 2 ||
[Analyze grammar]

dharṣayitvā guroḥ patnīṃ kanyāṃ vā nijavaṃśajām |
nīcāṃ vā vratayuktāṃ vā kāmāsaktena cetasā || 3 ||
[Analyze grammar]

caitraśuklacaturdaśyāṃ yastaṃ pūjayate naraḥ |
sa tatpāpaṃ nihatyāśu svargalokaṃ tato vrajet || 4 ||
[Analyze grammar]

tathā citrāṃgadastatra jābālisahito nṛpaḥ |
kumāryā sahitaḥ sārddhaṃ nagnayā tatsamutthayā |
santiṣṭhate tadagre tu śapto jābālinā purā || 5 ||
[Analyze grammar]

trayāṇāmapi yasteṣāṃ tasminnahani nirvapet |
sa iṣṭāṃ labhate nārīṃ siddhiṃ ca manasi sthitām || 6 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kasmājjābālinā śaptaḥ pūrvaṃ citrāṃgado yuvā |
sā ca tattanayā kasmātkumārī vastravarjitā || 7 ||
[Analyze grammar]

adyāpi tiṣṭhate tatra viruddhaṃ rūpamāśritā |
janahāsya karaṃ nityaṃ tasmātsūta vadasva naḥ || 8 ||
[Analyze grammar]

sūta uvāca |
ārsotpūrvaṃ munirnāmnā jābāliriti viśrutaḥ |
kaumārabrahmacaryeṇa yena cīrṇaṃ tapaḥ sadā || 9 ||
[Analyze grammar]

hāṭakeśvarajaṃ kṣetraṃ samāsādya sa saddvijāḥ |
bālye'pi vayasi prāpte samārebhe mahattapaḥ || 10 ||
[Analyze grammar]

kṛcchracāṃdrāyaṇādīni pārākāṇi śanaiḥśanaiḥ |
kurvatā tena te devāḥ saṃnītā bhayagocaram || 11 ||
[Analyze grammar]

tataḥ śakrādayo devāḥ saṃtrastā merumūrdhani |
militvā cakrire maṃtraṃ tasya vighnakṛte mithaḥ || 12 ||
[Analyze grammar]

yadyasya tapaso vṛddhirevaṃ yāsyati nityaśaḥ |
cyāvayiṣyati tannūnaṃ svargarājyācchatakratum || 13 ||
[Analyze grammar]

tasmādgacchatu raṃbhākhyā tatpārśve 'psarasāṃ varā |
brahmacaryavighātāya tasyarṣerbhāvitātmanaḥ || 14 ||
[Analyze grammar]

brahmacaryaṃ tapomūlaṃ yataḥ saṃkīrtitaṃ dvijaiḥ |
tasyābhāvātparikleśaḥ kevalaṃ na phalaṃ vrate || 15 ||
[Analyze grammar]

evaṃ te niścayaṃ kṛtvā samāhūya tataḥ param |
raṃbhāmūcurmaheṃdreṇa sarve devāstadādarāt || 16 ||
[Analyze grammar]

gaccha śīghraṃ mahābhāge jābāliryatra tiṣṭhati |
hāṭakeśvaraje kṣetre tapovighnāya tasya vai || 17 ||
[Analyze grammar]

te te bhāvāḥ prayoktavyāḥ kathāstāstā manoharāḥ |
vardhayaṃtī tathā citte tasya kāmaṃ nirargalam || 18 ||
[Analyze grammar]

raṃbhovāca |
sa munirna vijānāti kāmadharmaṃ sureśvara |
arasajñaṃ kathaṃ deva kariṣyāmi smarānvitam || 19 ||
[Analyze grammar]

indra uvāca |
eṣa yāsyati madvākyādvasaṃtastasya sannidhau |
asya saṃdarśanādeva bhaviṣyati sa sasmaraḥ || 20 ||
[Analyze grammar]

tasmādgaccha drutaṃ tatra sahānena varānane |
saṃsiddhirjāyate yena devakṛtyaṃ bhaveddrutam || 21 ||
[Analyze grammar]

atha sā taṃ praṇamyoccaiḥ prasthitā dharaṇītalam |
vasaṃtena samāyuktā jābāliryatra tiṣṭhati || 22 ||
[Analyze grammar]

athākasmādaśokasya saṃjātaḥ puṣpasaṃcayaḥ |
tilakasya ca cūtasya maṃjaryaḥ samupasthitāḥ || 23 ||
[Analyze grammar]

śiśire ca sarojāni vikāsaṃ prāpureva hi |
vavau ca surabhirvāyurdākṣiṇātyaḥ sukāmadaḥ || 24 ||
[Analyze grammar]

etasminnaṃtare prāptā raṃbhā tatra varāpsarāḥ |
salilāśayatīrastho jābāliryatra tiṣṭhati || 25 ||
[Analyze grammar]

akṣamālādhṛtakaro japanmaṃtramanekadhā |
abhīṣṭaṃ śraddhayā yukto vidhāya pitṛtarpaṇam || 26 ||
[Analyze grammar]

atha saṃpaśyatastasya muktvā vastraparigraham || 1 ||
[Analyze grammar]

snānārthaṃ tajjalaṃ sā'tha praviveśa varāpsarāḥ || 27 ||
[Analyze grammar]

vivastrāṃ tāṃ samālokya so'pi yauvanaśālinīm |
yāmyānilena ca spṛṣṭaḥ kāmasya vaśago 'bhavat || 28 ||
[Analyze grammar]

tatastasyābhavatkaṃpastatkṣaṇādeva sanmune |
akṣamālā karāgrācca papāta dharaṇītale || 29 ||
[Analyze grammar]

pulakaḥ sarvagātreṣu saṃjajñe'tīva dāruṇaḥ |
aśrupātāḥ pataṃti sma koṣṇāḥ plāvitabhūtalāḥ || 30 ||
[Analyze grammar]

atha taṃ kṣubhitaṃ jñātvā cittajñā sā varāpsarāḥ |
nirgatya salilāttasmāccakre vastraparigraham || 31 ||
[Analyze grammar]

tatastasyāṃtike gatvā praṇipatya kṛtādarā |
provāca madhuraṃ vākyaṃ varddhaṃtī tasya tanmatam || 32 ||
[Analyze grammar]

āśrame sakalaṃ brahmankaccitte kuśalaṃ mune |
svādhyāye tapasi prājña śiṣyeṣu mṛgapakṣiṣu || 33 ||
[Analyze grammar]

muniruvāca || 9 ||
[Analyze grammar]

kuśalaṃ me varārohe sarvatraivādhunā sthitam |
viśeṣeṇātra saṃprāptā sarvalakṣaṇalakṣitā || 34 ||
[Analyze grammar]

kā tvaṃ vada mahābhāge mama manmathavardhanī |
kiṃ devī vāsurī vā kiṃ pannagī kiṃ tu mānuṣī || 35 ||
[Analyze grammar]

nivedaya śarīre me kiṃ na paśyasi vepathum |
nirargalaśca romāṃco bāṣpapūraśca netrajaḥ || 36 ||
[Analyze grammar]

raṃbhovāca |
kiṃ te gātrasvabhāvo'yam kiṃ vānyo vyādhisaṃbhavaḥ |
kaccideva na te svāsthyaṃ prapaśyāmi śarīrajam || 37 ||
[Analyze grammar]

muniruvāca |
na me gātrasvabhāvo na vyādhibhiśca sulocane |
śṛṇuṣva kāraṇaṃ kṛtsnaṃ yenedṛksaṃsthitaṃ vapuḥ || 38 ||
[Analyze grammar]

yāvatī vartate velā tava darśanasaṃbhavā |
tāvatkālamidaṃ rūpaṃ mama gātrasamudbhavam || 30 ||
[Analyze grammar]

tadahaṃ manmathāviṣṭo darśanāttava śobhane |
brahmacaryaparopītthaṃ mahāvratadharo'pi ca || 40 ||
[Analyze grammar]

raṃbhovāca ||
yadyevaṃ brāhmaṇaśreṣṭha māṃ bhajasva yathāsukham |
nātra kaścidbhaveddoṣaḥ paṇyanārī yato'smyaham || 41 ||
[Analyze grammar]

sādhāraṇā vayaṃ vipra yataḥ sṛṣṭāḥ svayaṃbhuvā |
sarveṣāmeva lokānāṃ viśeṣeṇa dvijanmanām || 42 ||
[Analyze grammar]

ahaṃ cāpi samālokya tvāṃ mune manmathopamam |
hatā kāmaśaraistīkṣṇairna ca gaṃtuṃ samutsahe || 43 ||
[Analyze grammar]

mayā dṛṣṭāḥ surāḥ pūrvaṃ yakṣā vidyādharāstathā |
siddhāśca kiṃnarā nāgā guhyakāḥ kimu mānuṣāḥ || 44 ||
[Analyze grammar]

nedṛgrūpaṃ vapusteṣāmekasyāpi vilokitam |
madhye brāhmaṇaśārdūla tasmādbhaktāṃ bhajasva mām || 45 ||
[Analyze grammar]

yo nārīṃ kāmasaṃtaptāṃ svayaṃ prāptāṃ parityajet |
sa mūrkhaḥ pacyate ghore narake śāśvatīḥ samāḥ || 46 ||
[Analyze grammar]

evamuktvā tayā so'tha pariṣvakto mahāmuniḥ |
anicchannapi vākyena hṛdayena ca saspṛhaḥ || 47 ||
[Analyze grammar]

tato latāni kuṃje taṃ samānīya munīśvaram |
kāmaśāstroditairbhāvai rarāma kṛtrimairmunim || 48 ||
[Analyze grammar]

evaṃ tayā samaṃ tatra sthito yāvaddinakṣayam |
kāmadharmasamāsaktaḥ saṃtyaktāśeṣakarmakaḥ || 49 ||
[Analyze grammar]

tato niṣkāmatāṃ prāpto lajjayā parivāritaḥ |
visasarja ca tāṃ raṃbhāṃ śaucaṃ cakre tataḥ param || 50 ||
[Analyze grammar]

sāpi tena vinirmuktā kṛtakṛtyā vilāsinī |
prahṛṣṭā prayayau tatra yatra devāḥ savāsavāḥ || 51 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye jābālikṣobhaṇonāma tricatvāriṃśaduttaraśatatamo'dhyāyaḥ || 143 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 143

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: