Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
dharmarājeśvarotthaṃ ca māhātmyaṃ dvijasattamāḥ |
yanmayā praśrutaṃ puṇyaṃ sakāśātsvapituḥ purā || 1 ||
[Analyze grammar]

tadahaṃ kīrtayiṣyāmi śṛṇudhvaṃ susamāhitāḥ |
trailokye'pi suvikhyātaṃ sarva pātakanāśanam || 2 ||
[Analyze grammar]

tatra kṣetre purā vipraḥ kaśyapānvayasaṃbhavaḥ |
upādhyāya iti khyāto vedavidyāparāyaṇaḥ || 3 ||
[Analyze grammar]

paścime vayasi prāpte tasya putro babhūva ha |
svādhyāyaniyamasthasya prabhūtavibhavasya ca || 4 ||
[Analyze grammar]

pañcavarṣakamātrastu yadā jajñe ca tatsutaḥ |
tadā mṛtyuvaśaṃ prāptaḥ pitṛmātṛsuduḥkhakṛt || 5 ||
[Analyze grammar]

tataḥ sa brāhmaṇaḥ kopaṃ cakre vaivasvatopari |
dharmarājagṛhaṃ prāptaṃ dṛṣṭvā nijakumārakam || 6 ||
[Analyze grammar]

ādāya salilaṃ haste śucirbhūtvāsamāhitaḥ |
pradadau dāruṇaṃ śāpaṃ dharmarājāya duḥkhitaḥ || 7 ||
[Analyze grammar]

aputro'dya kṛto yasmādahaṃ tena durātmanā |
ataḥ so'pi ca duṣṭātmā yamo'putro bhaviṣyati || 8 ||
[Analyze grammar]

tathāsya bhūtale loko naiva pūjāṃ vidhāsyati |
kīrtayiṣyati no nāma yathānyeṣāṃ divaukasām || 9 ||
[Analyze grammar]

yaḥ kaścitprātarutthāya nāma cāsya grahī ṣyati |
maṃgalyakaraṇe cātha vighnaṃ tasya bhaviṣyati || 10 ||
[Analyze grammar]

taṃ śrutvā tasya viprasya yamaḥ śāpaṃ sudāruṇam |
svadharme vartamānastu tato duḥkhā nvito'bhavat || 11 ||
[Analyze grammar]

etasminnaṃtare gatvā brahmaṇaḥ sadanaṃ prati |
kṛtāṃjalipuṭo bhūtvā yamaḥ prāha pitāmaham || 12 ||
[Analyze grammar]

paśya deveśa śapto'haṃ nirdoṣopi dvijanmanā |
svadharme vartamānastu yathānyaḥ prākṛto janaḥ || 13 ||
[Analyze grammar]

tasmādahaṃ tyajiṣyāmi niyogaṃ te pitāmaha |
brahmaśāpabhayā dbhītaḥ satyametanmayoditam || 14 ||
[Analyze grammar]

purā māṃḍavyaśāpena śūdrayonyavatāritaḥ |
sāṃprataṃ putrarahitaḥ kṛto'pūjyaśca sattama || 15 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā dīnaṃ vaivasvatasya ca |
tatkālocitamāhedaṃ svayameva śatakratuḥ || 16 ||
[Analyze grammar]

yuktamuktamanenaitaddharmarājena padmaja |
niyoge vartamānena tāvakīye sureśvara || 17 ||
[Analyze grammar]

avaśyameva martye ca manuṣyāḥ samaye sthitāḥ |
bālye vā yauvane vātha vārdhakye vā pitāmaha |
saṃhartavyā na saṃdeho nākāle ca kathaṃcana || 18 ||
[Analyze grammar]

etadeva kṛtaṃ nāma dharmarājākhyamuttamam |
tvayā ca samamitrasya samaśastrormahātmanaḥ || 19 ||
[Analyze grammar]

tasmādadya samālokya kaścideva viciṃtyatām |
upāyo yena nirdoṣo niyogaṃ kurute tava || 20 ||
[Analyze grammar]

brahmovāca |
brahmaśāpaṃ na śakto'ha manyathākartumevaca |
upāyaṃ ca kariṣyāmi sāṃprataṃ tridaśādhipa || 21 ||
[Analyze grammar]

tato dhyānaṃ pracakre sa brahmā lokapitāmahaḥ |
tadarthaṃ sarvadevānāṃ purataḥ susa māhitaḥ || 22 ||
[Analyze grammar]

tasyaivaṃ dhyānasaktasya prādurbhūtāḥ samaṃtataḥ |
mūrtā rogāḥ suraudrāste vātagulmakaphātmakāḥ |
aṣṭottaraśataprāyāḥ procustaṃ ca kṛtādarāḥ || 23 ||
[Analyze grammar]

rogā ūcuḥ |
kimarthaṃ devadeveśa tvayā sṛṣṭā vayaṃ vibho |
ādeśo dīyatāṃ śīghraṃ prasādaḥ kriyatāmiti || 24 ||
[Analyze grammar]

vrahmovāca |
vrajadhvaṃ bhūtale śīghraṃ mamādeśādasaṃśayam |
yamādeśānmanuṣyeṣu gantavyamavikalpitam || 25 ||
[Analyze grammar]

evamukttvā tu tānrogāṃstataḥ prāha pitāmahaḥ |
dharmarājaṃ samīpasthaṃ bhṛśaṃ dīnamadhomukham || 26 ||
[Analyze grammar]

ete te vyādhayaḥ sarve mayā yama niyojitāḥ |
sāhāyyaṃ ca kariṣyaṃti sarvakṛ tyeṣu sarvadā || 27 ||
[Analyze grammar]

yaḥ kaścidadhunā martyo gatāyuḥ saṃprapadyate |
vadhāya tasya yatnena tvayā preṣyāḥ sadaiva tu || 28 ||
[Analyze grammar]

eteṣāṃ jāyate tena jananāśasamudbhavaḥ |
apavādo dharāpṛṣṭhe na ca saṃjāyate tava || 29 ||
[Analyze grammar]

tasmādgatvā nijaṃ sthānaṃ svādhikāraparo bhava |
mamādeśādasaṃdigdhaṃ naivaṃ doṣamavāpsyasi || 3 ||
[Analyze grammar]

tatastānsakalānvyādhīngṛhītvā ravinaṃdanaḥ |
yamalokaṃ samāsādya tataḥ provāca sādaram || 31 ||
[Analyze grammar]

pṛṣṭvāpṛṣṭvā ca gaṃtavyaṃ citraguptaṃ dharātale |
gaṃtavyaṃ jananāśāya samaye samupasthite || 32 ||
[Analyze grammar]

paramasti mayā tatra sthāpitaṃ liṃgamuttamam |
hāṭakeśvarajekṣetre sarvapātakanāśanam || 33 ||
[Analyze grammar]

yastaṃ paśyati sadbhaktyā prātarutthāya mānavaḥ |
sa yuṣmābhiḥ sadā tyājyo dūrato vacanānmama || 34 ||
[Analyze grammar]

evamuktvā sa tānvyādhīṃstato vaivasvataḥ svayam |
tasya viprasya taṃ putraṃ gṛhītvā satvaraṃ yayau |
tasyaiva maṃdire ramye kṛtvā rūpaṃ dvijanmanaḥ || 35 ||
[Analyze grammar]

athāsau brāhmaṇo dṛṣṭvā svaṃ putraṃ gṛhamāgatam |
sahitaṃ viprarūpeṇa dharmarājena dhīmatā || 36 ||
[Analyze grammar]

tataḥ prahṛṣṭacittena satvaraṃ sammukho yayau |
putraputreti jalpansa nijabhāryāsamanvitaḥ || 37 ||
[Analyze grammar]

pariṣvajya tato bhūyo vāṣpaparyākulekṣaṇaḥ |
āghrāya ca tato mūrdhni vākyametaduvāca ha || 38 ||
[Analyze grammar]

brāhmaṇa uvāca |
kathaṃ putra samāyātastvaṃ tasmā dyamamaṃdirāt |
na kaścitpunarāyāti yatra gatvā'pi vīryavān || 39 ||
[Analyze grammar]

kiṃ vā caitatsamutpannamindrajālaṃ mamāṃtikam |
kiṃ vā svapnamidaṃ kiṃ vā mamāyaṃ dṛṣṭivibhramaḥ || 4 ||
[Analyze grammar]

kaścāyaṃ brāhmaṇaḥ pārśve tava saṃtiṣṭhate suta |
divyena tejasā yuktastaṃ namāmyahamātmaja || 41 ||
[Analyze grammar]

putra uvāca |
eṣa brāhmaṇarūpeṇa samāyāto yamaḥ svayam |
māmādāya kṛpāviṣṭo jñātvā tvāṃ duḥkhasaṃyutam || 42 ||
[Analyze grammar]

tasmāttvaṃ kuru tātāsya śāpānugrahamadya vai |
gṛhaprāptasya susnehādyadyahaṃ tava vallabhaḥ || 43 ||
[Analyze grammar]

tatastasya praṇāmaṃ sa kṛtvā brāhmaṇasattamaḥ |
vrīḍayā'dhomukho bhūtvā tataḥ provāca sādaram || 44 ||
[Analyze grammar]

brāhmaṇa uvāca |
adya me saphalaṃ janma jīvitaṃ ca sujīvitam |
yatputrasya mama prāptirgatasya yamasādanam || 45 ||
[Analyze grammar]

tvaṃ ca putrakṛte tāta santoṣaṃ paramaṃ gataḥ |
tasmātputreṇa saṃyukto yathāyaṃ syāttathā kuru || 46 ||
[Analyze grammar]

brāhmaṇa uvāca |
na me syādanṛtaṃ vākyaṃ kadā cidapi putraka |
api svaireṇa yatproktaṃ kiṃ punarduḥkhitena ca || 47 ||
[Analyze grammar]

tasmāttasya bhavetputro daivayonisamudbhavaḥ |
na kathaṃcidapi prājña mama śāpavaśāddhruvam || 48 ||
[Analyze grammar]

bhaviṣyati sutaścānyo mānuṣīyonisaṃbhavaḥ |
rājasūyāśvamedhābhyāṃ yaścainaṃ tārayiṣyati || 49 ||
[Analyze grammar]

ko'rthaḥ putreṇa jātena yo na saṃtāraṇakṣamaḥ |
pitṛpakṣaṃ śubhaṃ karma kṛtvā sarvottamaṃ bhuvi || 50 ||
[Analyze grammar]

tathā pūjākṛte yo'sya śāpo dattaśca vai purā |
tatrāpi śṛṇu me vākyaṃ tasya putraka jalpataḥ || 51 ||
[Analyze grammar]

vedoktairvividhairmantrairyā pūjā cāsya saṃsthitā |
na bhaviṣyati sā loke kathaṃcidapi putraka || 52 ||
[Analyze grammar]

asya mānuṣasaṃbhūtairmantraiḥ pūjā bhaviṣyati |
viśiṣṭā sarvadevebhyaḥ satyametanmayoditam || 53 ||
[Analyze grammar]

putra uvāca |
ahamenaṃ pratiṣṭhāpya drijaśreṣṭha mahītale |
samyagārādhayiṣyāmi kimanyairvibudhairmama || 54 ||
[Analyze grammar]

tasmātsaṃkīrtayiṣyāmi maṃtrānmānuṣasaṃbhavān |
tathā pūjāvidhānaṃ ca tvatprasādena pūrvaja || 55 ||
[Analyze grammar]

tataḥ sugaṃ naḥ pantheti tasya maṃtraṃ vidhāya saḥ |
samācaratprahṛṣṭātmā dharmarājasya śṛṇvataḥ || 56 ||
[Analyze grammar]

tacchrutvātha yamaḥ proccaiḥ suprasannena cetasā |
taṃ brāhmaṇa muvācedaṃ harṣagadgadayāgirā || 97 ||
[Analyze grammar]

yama uvāca |
kathaṃcidapi vipredra na me syāddarśanaṃ vṛthā |
anyeṣāmapi devānāṃ tasmātprārthaya vāṃchi tam || 58 ||
[Analyze grammar]

brāhmaṇa uvāca |
tavārcāṃ mama putro'yaṃ sthāpayiṣyati yāmiha |
tāmanenaiva maṃtreṇa yaḥ kaścitpūjayeddvijaḥ || 59 ||
[Analyze grammar]

bhavetsaṃvatsaraṃ yāvatsaṃprāpte paṃcamīdine |
mā tasya putraśoko hi iha loke kathañcana || 60 ||
[Analyze grammar]

sūta uvāca |
sa tatheti pratijñāya saṃprahṛṣṭamanā yamaḥ |
yamalokaṃ jagāmātha svādhikāraparo'bhavat || 61 ||
[Analyze grammar]

so'pi brāhmaṇadāyādaḥ kṛtvā prāsādamuttamam |
yamamārādhayāmāsa madhye saṃsthāpya bhaktitaḥ |
pitrā coktena mantreṇa tenaiva vidhipūrvakam || 62 ||
[Analyze grammar]

tataśca kramaśaḥ prāpya putrapautrānanekaśaḥ |
kāladharmamanuprāptaściraṃ sthitvā mahītale || 63 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ purāṇeyatpurā śrutam |
yaścaitatkīrtayedbhaktyā saṃprāpte paṃcamīdine |
nāpamṛtyurbhavettasya na ca śokaḥ sutodbhavaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 139

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: