Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kiṃ kṛtaṃ dharmarājena tapodhyānādikaṃ ca yat |
māṃḍavyaśāpanāśāya tadasmākaṃ prakīrtaya || 1 ||
[Analyze grammar]

sūta uvāca |
māṃḍavya śāpamāsādya dharmarājaḥ suduḥkhitaḥ |
tapastepe dvijaśreṣṭhāstasminkṣetre vyavasthitaḥ || 2 ||
[Analyze grammar]

prāsādaṃ devadevasya saṃvidhāya kapardinaḥ |
avyagraṃ pūjayāmāsa puṣpadhūpānulepanaiḥ || 3 ||
[Analyze grammar]

tataḥ kālena mahatā tuṣṭastasya maheśvaraḥ |
provāca varado'smīti prārthayasva yadīpsitam || 4 ||
[Analyze grammar]

dharmarāja uvāca |
ahaṃ deva purā śapto māṃḍavyena mahātmanā |
svadharme vartamāno'pi sarvadoṣavivarjitaḥ || 5 ||
[Analyze grammar]

kupitena ca tenoktaṃ śūdrayonau bhaviṣyasi || 6 ||
[Analyze grammar]

tatrāpi ca mahadduḥkhaṃ jñātināśasamudravam |
macchāpajanitaṃ sadyo jātijaṃ samavāpsyasi || 7 ||
[Analyze grammar]

tasmāttrāhi suraśreṣṭha tasyā yoneḥ sakāśataḥ |
kathaṃ caitadvidho bhūtvā tasyāṃ janma karomyaham || 8 ||
[Analyze grammar]

tatrāpi ca mahaduḥkhaṃ jñātināśasamudbhavam |
etadarthe suraśreṣṭha mayā cārādhito bhavān || 9 ||
[Analyze grammar]

śrībhagavānuvāca |
na tasya sanmunervākyaṃ śakyate kartumanyathā |
tasmācchūdro'pi bhūtvā tvaṃ na saṃtānamavāpsyasi || 10 ||
[Analyze grammar]

jñātikṣayaṃ pradṛṣṭvāpi naiva duḥkhamavāpsyasi |
yato niṣidhyamānāpi na kariṣyaṃti te vacaḥ || 11 ||
[Analyze grammar]

etasmātkāraṇāccitte na te duḥkhaṃ bhaviṣyati |
jñātijaṃ dharmarājaitatsatyameva mayoditam || 12 ||
[Analyze grammar]

sthitvā varṣaśataṃ prājña tvaṃ śūdro dharmavatsalaḥ |
upadeśānbahūndattvā jñātibhyo hitakāmyayā |
api śraddhā vihīneṣu pāpātmasu sadaiva hi || 13 ||
[Analyze grammar]

tato varṣaśate pūrṇe brahmadvāreṇa kevalam |
ātmānaṃ samyagutsṛjya mokṣameva prayāsyasi || 14 ||
[Analyze grammar]

evamuktvā sa bhagavāngataścādarśanaṃ tataḥ |
dharmarājo'pi taṃ śāpaṃ bheje māṃḍavyasaṃbhavam || 15 ||
[Analyze grammar]

tadā vidurarūpeṇa hyavatīrya dharātale |
māṃḍavyasya vacaḥ satyaṃ sa cakāra mahāmatiḥ || 16 ||
[Analyze grammar]

jāto bhagavatā sākṣādvyāsenāmitatejasā |
pārāśaryeṇa vipreṇa dāsīgarbhasamudbhavaḥ || 17 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ dharmarājasamudbhavam |
ākhyānaṃ yadahaṃ pṛṣṭaḥ sarvapātakanāśanam || 18 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāharasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye dharmarājeśvarotpattivarṇanaṃnāmāṣṭātriṃśaduttaraśatatamoadhyāyaḥ || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 138

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: