Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathā'nyāpi ca tatrāsti devatā dvijasattamāḥ |
ajāgṛheti vikhyātā sarvarogakṣayāvahā || 1 ||
[Analyze grammar]

ajāpālo yadā rājā sarvalokahite rataḥ |
ajārūpāḥ prayāṃti sma vyādhayaḥ sakalā dvijāḥ |
tadā rātrau samānīya tasminsthāne dadhāti saḥ || 2 ||
[Analyze grammar]

tatastadāśrayātsthānamajāgṛhamiti smṛtam |
sarvairjanairdharā pṛṣṭhedarśanādvyādhināśanam || 3 ||
[Analyze grammar]

tatraiśvaryamabhūtpūrvaṃ yattadbrāhmaṇasattamāḥ |
ahaṃ vaḥ kīrtayiṣyāmi śrotavyaṃ susamāhitaiḥ || 4 ||
[Analyze grammar]

tatrāgato dvijaḥ kaścitkṣetre tāpasarūpadhṛk |
tīrthayātrāprasaṃgena rātrau prāptaḥ śramānvitaḥ || 5 ||
[Analyze grammar]

ajāvṛṃdamathālokya niviṣṭaṃ susukhānvitam |
romaṃtha karmasaṃyuktaṃ viśvastamakutobhayam || 6 ||
[Analyze grammar]

sa jñātvā mānuṣeṇātra bhavitavyamasaṃśayam |
na śūnyāḥ paśavo rātrau sthāsyaṃti vijane vane || 7 ||
[Analyze grammar]

tataḥ phūtkṛtya phūkṛtya divaṃ yāvanna saṃdadhe |
kaścidvācaṃ prasuptaśca tāvattatraiva ciṃtayan || 8 ||
[Analyze grammar]

avaśyaṃ mānuṣeṇātra paśūnāṃ rakṣaṇāya ca |
āgaṃtavyaṃ kuto'pyāśu tasmāttiṣṭhāmi nirbhayaḥ || 9 ||
[Analyze grammar]

evaṃ tasya prasuptasya gatā sā rajanī tataḥ |
tatastvaritavattasya suśrāṃtasya dvijottamāḥ || 10 ||
[Analyze grammar]

atha yāvatprabhāte sa prapaśyati nijāṃ tanum |
tāvatkuṣṭhādibhī rogaiḥ samaṃtātparivāritām || 11 ||
[Analyze grammar]

aśaktaścalituṃ sthānādapi caikaṃ padaṃ kvacit |
tejo hīno'pi raudreṇa cintayāmāsa vai tataḥ || 12 ||
[Analyze grammar]

kimidaṃ kāraṇaṃ yena mamaiṣā saṃsthitā tanuḥ |
akasmādeva rogo'yaṃ calituṃ naiva ca kṣamaḥ || 13 ||
[Analyze grammar]

evaṃ cintayamānasya tasya viprasya tatkṣaṇāt |
dvādaśārkapratīkāśaḥ puruṣaḥ samupāgataḥ || 14 ||
[Analyze grammar]

taṃ yūthaṃ kālayāmāsa tataḥ saṃjñābhirāhvayan |
pṛthaktvena samādāya yaṣṭiṃ savyena pāṇinā || 15 ||
[Analyze grammar]

athāpaśyatsa taṃ vipraṃ vyādhibhiḥ sarvato vṛtam |
aśaktaṃ calituṃ kvāpi tataḥ provāca sādaram || 16 ||
[Analyze grammar]

kastvamevaṃvidhaḥ prāptaḥ sthāne cātra dvijottama |
nāsti rājye mama vyādhiḥ kasyacitkutracitsphuṭam || 17 ||
[Analyze grammar]

ajonāma narendro'haṃ yadi te śrotramāgataḥ |
vyādhīṃśca cchāgarūpeṇa rakṣāmi janakāraṇāt || 18 ||
[Analyze grammar]

tasmādbrūhi śarīrastho yaste vyādhirvyavasthitaḥ |
yenā'haṃ nigrahaṃ tasya karomi dvijasattama || 19 ||
[Analyze grammar]

brāhmaṇa uvāca |
tīrthayātrāparo'haṃ ca bhramāmi kṣitimaṃḍale |
krameṇā'tra samāyātaḥ kṣetre'sminhāṭakeśvare || 20 ||
[Analyze grammar]

niśāvaktre nṛpaśreṣṭha vāsaḥ saṃciṃtito mayā |
dṛṣṭvā'mūṃśca paśūnbhūpa mānuṣaṃ bhāvyameva hi || 21 ||
[Analyze grammar]

tataścātra prasupto'haṃ paśūnāmaṃtike nṛpa || 22 ||
[Analyze grammar]

atha yāvatprabhāte'haṃ prapaśyāmi nijāṃ tanum |
tāvatkuṣṭhādirogaiśca samaṃtātparivāritām || 23 ||
[Analyze grammar]

nānyatkiṃcinnṛpaśreṣṭha kāraṇaṃ vedmi tattvataḥ |
kimetena nṛpaśreṣṭha bhūyobhūyaḥ prajalpatā |
bahutvātkuru tasmānme yathā syānnīrujā tanuḥ || 24 ||
[Analyze grammar]

tataste vyādhayaḥ proktā ajāpālena bhūbhujā |
kenājñā khaṃḍitā me'dya ko vadhyaḥ sāṃprataṃ mama || 25 ||
[Analyze grammar]

vyādhaya ūcuḥ |
mā kopaṃ kuru bhūpāla kṛtye'smiṃstvaṃ kathaṃcana |
yasmādeṣa dvijo viṣṭaḥ sāṃprataṃ vyādhibhistribhiḥ || 26 ||
[Analyze grammar]

rājayakṣmā ca kuṣṭhaṃ ca pāmā ca dvijasattama |
ete saṃsargajā doṣāstrayo'dyāpi prakīrtitāḥ || 27 ||
[Analyze grammar]

eteṣāṃ prathamau yau dvau nivṛttirahitau smṛtau |
auṣadhaiścaiva maṃtraiśca śeṣā nāśaṃ vrajaṃti ca || 28 ||
[Analyze grammar]

ābhyāṃ ca brahmaśāposti yena nāsti nivartanam |
tasmādatra nṛpaśreṣṭha kuru yatte kṣamaṃ bhavet || 29 ||
[Analyze grammar]

etena brāhmaṇenaite spṛṣṭā rājaṃstrayopi ca |
tasmāttāvattanuṃ cāsyāviśatāṃ tāvasaṃśayam || 30 ||
[Analyze grammar]

aparaṃ śṛṇu bhūpāla vacanaṃ no mukhāccyutam |
hitāya sarvajaṃtūnāṃ tava śreyovivṛddhaye || 3 ||
[Analyze grammar]

yatra sthānaṃ ciraṃ tatra medinyāṃ vihitaṃ nṛpa |
purīṣaṃ ca samāviddhā tenaiṣā medinī drutam || 32 ||
[Analyze grammar]

kālāṃtarepi ye martyā bhūmyāmasyāṃ samāgatāḥ |
bhūmeḥ sparśaṃ kariṣyaṃti te bhaviṣyaṃti cedṛśāḥ || 33 ||
[Analyze grammar]

vayaṃ śeṣā mahārāja vyādhayo ye vyavasthitāḥ |
tvayā muktvā bhaviṣyāmo mantrauṣadhavaśānugāḥ || 34 ||
[Analyze grammar]

naitau punastu durgrāhyau brahmaśāpa samudbhavau || 35 ||
[Analyze grammar]

tacchrutvā pārthivaḥ so'pi tasminsthāne vyavasthitaḥ |
taṃ brāhmaṇaṃ punaḥ prāha na bhetavyaṃ tvayā dvija || 36 ||
[Analyze grammar]

ahaṃ tvāṃ rakṣayiṣyāmi vyādherasmātsudāruṇāt |
atra tasmātpratīkṣasva kañcitkālaṃ mamājñayā || 37 ||
[Analyze grammar]

evamuktvā tataścakre tadarthaṃ sumahattapaḥ |
ārādhayanprabhaktyā ca samyaktāṃ kṣetradevatām || 38 ||
[Analyze grammar]

muṃḍenātharvaśīrṣeṇa divārātramataṃdritaḥ |
kṣetrapālotthasūktena vāstusūktena ca dvijāḥ || 39 ||
[Analyze grammar]

siddhārthai raktapuṣpaiśca guggulena sudhūpitaiḥ |
homaṃ kurvannṛpaḥ paścānnīlarudrānviśeṣataḥ || 4 ||
[Analyze grammar]

atha naktāvasānena tasya homasya cotthitā |
bhittvā dharātalaṃ devī mantrākṛṣṭā vinirgatā || 41 ||
[Analyze grammar]

devatā tasya kṣetrasya tataḥ provāca taṃ nṛpam || 42 ||
[Analyze grammar]

ekāhaṃ tava bhūpāla homasyāsya prabhāvataḥ |
vinirgatā dharāpṛṣṭhātkṣetrasyāsyādhipā smṛtā || 43 ||
[Analyze grammar]

tasmādvada mahābhāga yatte kṛtyaṃ karomyaham |
parāṃ tuṣṭimanuprāptā tasmādbrūhi yadīpsitam || 44 ||
[Analyze grammar]

rājovāca |
atra sthāne sadā stheyaṃ tvayā devi viśeṣataḥ |
vyādhisaṃsargajo doṣo bhūmerasyā yathā vrajet || 45 ||
[Analyze grammar]

adyaprabhṛti deveśi tathā nītirvidhīyatām |
no cedasyāḥ prasaṃgena prabhaviṣyaṃti mānavāḥ || 46 ||
[Analyze grammar]

vyādhigrastā yathā vipro yo'yaṃ saṃdṛśyate puraḥ |
mayātra vyādhayaḥ kālaṃ ciraṃ saṃsthāpitā yataḥ |
bhaviṣyati ca me doṣo no ceddevi na saṃśayaḥ || 47 ||
[Analyze grammar]

tathāyaṃ brāhmaṇo rogāttvatprasādātsureśvari |
mukto bhavatu medinyāmatra stheyaṃ sadā tvayā || 48 ||
[Analyze grammar]

kṣetradevatovāca |
etatsthānaṃ mayā sarvaṃ vyādhidoṣavivarjitam |
vihitaṃ sarvadaivātra sthāsye'hamiha sarvadā || 49 ||
[Analyze grammar]

sāṃprataṃ yo'tra me sthāne vyādhigrastaḥ sameṣyati |
pūjayiṣyati māṃ bhaktyā nīrogaḥ sa bhaviṣyati || 50 ||
[Analyze grammar]

tasmādadya dvijeṃdro'yaṃ māṃ pūjayatu sādaram |
bhaktyā paramayā yuktaḥ śucirbhūtvā samāhitaḥ || 51 ||
[Analyze grammar]

atra kṣetre parā'nyāsti vikhyātā caṃdrakūpikā ||
tasyāṃ snātu yathānyāyaṃ nityameva mahīpate || 52 ||
[Analyze grammar]

dakṣaśāpapraśaptena yā caṃdreṇa purā kṛtā |
svasnānārthaṃ kṣayavyādhipragrastena mahātmanā || 53 ||
[Analyze grammar]

tathā khaṇḍaśilānāma devatā cātra tiṣṭhati |
saubhāgyakūpikāsnānaṃ kṛtvā tāṃ ca prapaśyatu || 54 ||
[Analyze grammar]

yā kṛtā kāmadevena kuṣṭhagrastena vai purā |
snapanārthaṃ ca kuṣṭhasya vināśāya ca sādaram || 55 ||
[Analyze grammar]

tathā cāpsarasāṃ kuṇḍamatrāsti nṛpasattama |
tatra snātvā raverahni tataḥ pāmā praśāmyati || 96 ||
[Analyze grammar]

sūta uvāca |
tataḥ sa brāhmaṇaḥ prāpya supuṇyāṃ candrakūpikām |
snānaṃ kṛtvā ca tāṃ devīṃ pūjayāmāsa bhaktitaḥ |
yāvanmāsaṃ tato muktaḥ satvaraṃ rājayakṣmaṇā || 57 ||
[Analyze grammar]

tataḥ saubhāgyakūpīṃ tāṃ dṛṣṭvā kāmavinirmitām |
tathā snānaṃ vidhāyātha paśyankhaṃḍaśilāṃ ca tām || 58 ||
[Analyze grammar]

tadvanmāsena nirmuktaḥ kuṣṭhena dvijasattamāḥ |
tasyā devyāḥ prabhāvena kūpikāyāṃ viśeṣataḥ || 59 ||
[Analyze grammar]

tataścāpsarasāṃ kuṃḍe snātvaikaṃ ravivāsaram |
pāmayā saṃparityakto buddhyeva viṣayātmakaḥ || 60 ||
[Analyze grammar]

tataḥ sa brāhmaṇo jāto dvādaśārkasamaprabhaḥ |
toṣeṇa mahatā yukto dattāśīstasya bhūpateḥ || 61 ||
[Analyze grammar]

prayayau vāṃchitaṃ deśamanujñātaśca bhūbhujā |
devatāyāṃ praṇāmaṃ ca tābhyāṃ kṛtvā punaḥpunaḥ || 62 ||
[Analyze grammar]

sopi rājā sadoṣāṃstānajārūpānvilokya ca |
svasyaiva brāhmaṇaṃ dṛṣṭvā taṃ tathā saṃpraharṣitaḥ || 63 ||
[Analyze grammar]

svayaṃ ca prayayau tatra yatrastho hāṭakeśvaraḥ |
tenaiva ca śarīreṇa nijakāṃtāsamanvitaḥ || 64 ||
[Analyze grammar]

ajāgṛhe sthitā yasmātsā devī kṣetradevatā |
ajāgṛhā tataḥ khyātā sarvatraiva dvijottamāḥ || 65 ||
[Analyze grammar]

adyāpi yakṣmaṇā grasto yastāṃ pūjayate naraḥ |
tainaiva vidhinā samyaksa nīrogo drutaṃ bhavet || 66 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye'jāgṛhotpattimāhātmyavarṇanaṃnāma trayastriṃśaduttaraśatatamo'dhyāyaḥ || 133 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 133

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: