Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yadā dakṣeṇa kruddhena purā śapto himadyutiḥ |
tatsarvaṃ bhavatā proktaṃ somanāthakathānakam || 1 ||
[Analyze grammar]

sāṃprataṃ vada kāmasya yathā kuṣṭho'bhavatpurā |
yena doṣeṇa śāpaśca kena tasya niyojitaḥ || 2 ||
[Analyze grammar]

śilākhaṃḍā ca yā devī tathā saubhāgyakūpikā |
yathā tatra samutpannā tathā'smākaṃ prakīrtaya || 3 ||
[Analyze grammar]

sūta uvāca |
purāsīdbrāhmaṇo nāma hārīta iti viśrutaḥ |
sa tapastatra saṃtepe vānaprasthāśrame vasan || 4 ||
[Analyze grammar]

tasya bhāryā'bhavatsādhvī rūpaudāryasamanvitā |
trailokyasundarī sākṣāllakṣmīriva madhudviṣaḥ || 5 ||
[Analyze grammar]

khyātā pūṇakalānāma sarvaiḥ samuditāguṇaiḥ |
tāṃ dṛṣṭvā padmajo'pyāśu kāmasya vaśago'bhavat || 6 ||
[Analyze grammar]

kadācidapi sa prāptastasminkṣetre manobhavaḥ |
saha ratyā tathā prītyā kāmeśvaradidṛkṣayā || 7 ||
[Analyze grammar]

etasminnaṃtare sāpi snānārthaṃ tatra cāgatā |
kṛtvā vastraparityāgaṃ viveśa jalāśayam || 8 ||
[Analyze grammar]

atha tāṃ kāmadevopi samālokya śubhānanām |
ātmīyairapi nirviddho hṛdaye puṣpasāyakaiḥ || 9 ||
[Analyze grammar]

tato ratiṃ parityaktvā prītiṃ ca śarapīḍitaḥ |
vijanaṃ kaṃcidāsādya prasuptaḥ sa taroradhaḥ || 10 ||
[Analyze grammar]

gātraiḥ pulakitaiḥ sarvairniḥśvāsānniḥśvasanmuhuḥ |
agnivarṇānsudīrghāṃśca bāṣpa pūrṇavilocanaḥ || 11 ||
[Analyze grammar]

tiṣṭhansa darśane tasyā ekadṛṣṭyā vyalokayat |
yogīva susamādhistho dhyāyaṃstadbrahma saṃsthitam || 12 ||
[Analyze grammar]

sāpi kāmaṃ samālokya sānurāgaṃ puraḥ sthitam |
jṛṃbhābhaṃgakṛtāsyaṃ ca vepamānaśarīrakam || 13 ||
[Analyze grammar]

sāpi tadbāṇanirbhinnā sābhilāṣā babhūva ha |
kāmaṃ prati viśeṣeṇa tasya rūpeṇa mohitā || 14 ||
[Analyze grammar]

atha tasmājjalātkṛcchrādviniṣkramya śucismitā |
tīropāṃtaṃ samāsādya sthitā taddṛṣṭigocare || 15 ||
[Analyze grammar]

tataḥ kāmaḥ samutthāya śanaistadaṃtikaṃ yayau |
kṛtāṃjalipuṭo bhūtvā tataḥ provāca sādaram || 16 ||
[Analyze grammar]

kā tvamatra viśālākṣi prāptā snātuṃ jalāśaye |
mama nāśāya cārvaṃgi tasmācchṛṇu vaco mama || 17 ||
[Analyze grammar]

ahaṃ puṣpaśaro loke prasiddhaścāruhāsini |
viḍaṃbanāṃ mayā nītā devā api nijaiḥ śaraiḥ || 18 ||
[Analyze grammar]

madbāṇenāhato rudraḥ svaśarīre nitaṃbinīm |
arddhena dhārayāmāsa tyaktvā lajjāṃ sudūrataḥ || 19 ||
[Analyze grammar]

brahmā maccharanirbhinnaḥ svasutāṃ cakame tataḥ |
janayāmāsa tānviprānvālakhilyāṃstathāvidhān || 20 ||
[Analyze grammar]

ahilyāṃ cakame śakro gautamasya priyāṃ satīm |
madbāṇaiḥ pīḍito'tīva svargādetya dharātalam || 21 ||
[Analyze grammar]

evaṃ devā api kṣuṇṇā maccharairye mahattarāḥ |
kiṃ punarmānavāḥ subhrūḥ kṛmiprāyāḥ sucaṃcalāḥ || 22 ||
[Analyze grammar]

ākīṭāṃtaṃ jagatsarvamābrahmāṃtaṃ tathaiva ca |
viḍaṃbanāṃ parāṃ prāptaṃ maccharaiścāruhāsini || 23 ||
[Analyze grammar]

ahaṃ punastvayā bhīru nīto'vasthāmimāṃ śubhe || 24 ||
[Analyze grammar]

tasmāddehi mahābhāge mamādya ratadakṣiṇām |
yāvanna yāṃti saṃtyajya mama prāṇāḥ kalevarāt || 25 ||
[Analyze grammar]

sūta uvāca |
sāpi tadvacanaṃ śrutvā pativrataparāyaṇā |
hanyamānā viśeṣeṇa tadbāṇairhṛdaye bhṛśam || 26 ||
[Analyze grammar]

anabhijñā ca sā sādhvī kāmadharmasya kevalam |
tāpasaiḥ saha saṃvṛddhā nānyaṃ jānāti kiṃcana || 27 ||
[Analyze grammar]

vaktuṃ tadviṣaye yacca procyate kāmapīḍitaiḥ |
adhomukhā'likhadbhūmimaṃguṣṭhena sthitā ciram || 28 ||
[Analyze grammar]

etasminnantare bhānuḥ prāptaścāstaṃ giriṃ prati |
vihārasamaye prāpta āhitāgnirniveśane || 29 ||
[Analyze grammar]

hārīto'pi ciraṃ vīkṣya tanmārgaṃ cākṛtāśanaḥ |
tataḥ sa ciṃtayāmāsa kasmātsā cātra nāgatā || 30 ||
[Analyze grammar]

snātvā tīrthavare tasmindṛṣṭvā tāṃ candrakūpikām |
kāmeśvaraṃ ca deveśaṃ kāmadaṃ sukhadaṃ nṛṇām || 31 ||
[Analyze grammar]

tataḥ śiṣyasamāyukto vīkṣamāṇa itastataḥ |
taṃ deśaṃ samanuprāpto yatra tau dvāvapi sthitau || 32 ||
[Analyze grammar]

ālapanbahudhā kāmo hanyamāno nijaiḥ śaraiḥ |
sāpi caiva viśeṣeṇa vrīḍayā'dhomukhī sthitā || 33 ||
[Analyze grammar]

sa gulmāṃtaritaḥ sarvaṃ tacchrutvā kāmajalpitam |
tasyāśca tadgataṃ bhāvaṃ tataḥ kopāduvāca saḥ || 34 ||
[Analyze grammar]

yasmātpāpa tvayā patnī mamaivaṃ śarapīḍitā |
anabhijñā tathā sādhvī patidharmaparāyaṇā |
kuṣṭhavyādhisamāyuktastasmādvipriyadarśanaḥ || 35 ||
[Analyze grammar]

tvaṃ bhaviṣyasi pāpātmanmukto dāraiḥ svakairapi |
sā'pi caiva viśeṣeṇa vrīḍayā'dhomukhī sthitā || 36 ||
[Analyze grammar]

eṣāpi ca śilāprāyā bhaviṣyati vicetanā |
tvāṃ dṛṣṭvā yā sarāgā'bhūnnijadharmabahiṣkṛtā || 37 ||
[Analyze grammar]

tataḥ prasādayāmāsa taṃ kāmaḥ praṇipatya ca |
na jñāteyaṃ mayā vipra tava bhāryeti sundarī || 38 ||
[Analyze grammar]

tena proktā viruddhāni vākyāni vividhāni ca |
etasyā nāsti doṣo'tra madbāṇaiḥ pīḍitā bhṛśam || 39 ||
[Analyze grammar]

sānurāgā paraṃ jātā noktaṃ kiṃcidvaco mune |
tasmānnārhasi śāpaṃ tvaṃ dātumasyāḥ kathaṃcana || 40 ||
[Analyze grammar]

mamāstyeṣo 'parādho'tra tasmānme nigrahaṃ kuru |
bhūyo'pi brāhmaṇaśreṣṭha asyāḥ śāpasamudbhavam || 41 ||
[Analyze grammar]

api rudrādayo devā madbāṇebhyo dvijottama |
soḍhuṃ śaktā na te yasmāttatkathaṃ syādiyaṃ śilā || 42 ||
[Analyze grammar]

tathātra trividhaṃ pāpaṃ pravadaṃti manīṣiṇaḥ |
mānasaṃ vācikaṃ caiva karmajaṃ ca tṛtīyakam |
tadasmākaṃ dvidhā jātamekaṃ cāsyā munīśvara || 43 ||
[Analyze grammar]

bhāryāyāste surūpāyāstasmātsaṃpūrṇanigraham |
kariṣyasi na te bhītiḥ kācidasti paratrajā || 44 ||
[Analyze grammar]

manastāpādvrajetpāpaṃ mānasaṃ vācikaṃ ca yat |
tasya prasādanenaiva yasyopari vijalpitam || 45 ||
[Analyze grammar]

prāyaścittairyathoktaiśca karmajaṃ pātakaṃ vrajet |
dharmaśāstraiḥ pariproktaṃ yataḥ sarvairmahāmune || 46 ||
[Analyze grammar]

hārīta uvāca |
anyatra viṣaye tasyāḥ pātakaṃ kāmadevate |
etasya tava dharmasya prādhānyaṃ manasaḥ smṛtam || 47 ||
[Analyze grammar]

tasmādevaṃvidhā ceyaṃ sadā sthāsyati cādhama |
kiṃ punaḥ kuru yatkṛtyaṃ nāhaṃ vakṣyāmi kiṃcana || 48 ||
[Analyze grammar]

prathamaṃ manasā sarvaṃ ciṃtyate tadanaṃtaram |
tataḥ prajalpate vācā kriyate karmaṇā tataḥ || 49 ||
[Analyze grammar]

pramāṇaṃ hi manastasmātsarvakṛtyeṣu sarvadā |
etasmātkāraṇātpūrṇo mayā'syā nigrahaḥ kṛtaḥ || 50 ||
[Analyze grammar]

sūta uvāca |
evamuktvā muniśreṣṭho hārītaḥ svāśramaṃ yayau |
sāpi pūrṇakalā jātā śilārūpā ca tatkṣaṇāt || 51 ||
[Analyze grammar]

kāmadevo'pi kuṣṭhena grasto raudreṇa ca dvijāḥ |
śīrṇanāsāṃghripāṇiśca netrāṇāmapriyo'bhavat || 52 ||
[Analyze grammar]

atha kāme nirutsāhe saṃjāte dvijasattamāḥ |
vyādhigraste jagatyasminsṛṣṭirodho vyajāyata || 53 ||
[Analyze grammar]

kevalaṃ kṣīyate loko naiva vṛddhiṃ pragacchati |
svedajā ye'pi jīvāḥ syustepi yātāḥ parikṣayam || 54 ||
[Analyze grammar]

etasminnaṃtare devāḥ sarve ciṃtāsamākulāḥ |
kimidaṃ kṣīyate loko jalasthaiḥ sthalajaiḥ saha || 55 ||
[Analyze grammar]

na dṛśyate kvacidbālaḥ ko'pi kaścitkathaṃcana |
na ca garbhavatī nārī kaccitkṣemaṃ smarasya ca || 56 ||
[Analyze grammar]

tatastaṃ vyādhinā grastaṃ jñātvātra kṣetrasaṃśrayam |
ājagmustvaritāḥ sarve vyākulenāṃtarātmanā || 57 ||
[Analyze grammar]

kāmeśvarapurasthaṃ ca taṃ dṛṣṭvā kusumāyudham |
atyaṃtavikṛtākāraṃ ciṃtayānaṃ maheśvaram || 58 ||
[Analyze grammar]

tataḥ procuḥ suduḥkhārtāḥ kimidaṃ kusumāyudha |
nirutsāhaḥ samutpannaḥ kuṣṭhavyādhisamākulaḥ || 59 ||
[Analyze grammar]

tataścādhomukho jāto lajjayā parayā vṛtaḥ |
provāca śāpajaṃ sarvaṃ hārītasya viceṣṭitam || 60 ||
[Analyze grammar]

tataste vibudhāḥ procuḥ pātakaṃ yadgirā kṛtam || 3 ||
[Analyze grammar]

tattasyārādhanātsarvaṃ saṃkṣayaṃ yātyasaṃśayam || 61 ||
[Analyze grammar]

tasmādetāṃ śilārūpāṃ tvamārādhaya cittaja |
yena kuṣṭhaḥ kṣayaṃ yāti tatastejo'bhivardhate || 62 ||
[Analyze grammar]

jagati syānmahāsṛṣṭirdevakṛtyaṃ kṛtaṃ bhavet |
na te'sti kāyajaṃ pāpaṃ yato muktvā pravācikam || 63 ||
[Analyze grammar]

atra kuṇḍe tvadīye'nyo yaḥ snātvā śraddhayānvitaḥ |
enāṃ pāpavinirmuktāṃ śilāṃ vai mānavaḥ spṛśet || 64 ||
[Analyze grammar]

kuṣṭhavyādhisamopetaḥ kāyotthenāpi karmaṇā |
so'pi vyādhivinirmukto bhaviṣyati gatajvaraḥ || 65 ||
[Analyze grammar]

etatsaubhāgyakūpaṃ ca loke khyātaṃ jalāśayam |
bhaviṣyati na saṃdehaḥ sarvarogakṣayāvaham || 66 ||
[Analyze grammar]

dadrūṇi durvibhūtāni tathānyāśca vicarcikāḥ |
atra snātasya yāsyaṃti dṛṣṭvaitāṃ sadya eva hi || 67 ||
[Analyze grammar]

evamuktvātha te devāḥ prajagmustridaśālayam |
kāmadevo'pi tatrasthastasyāḥ pūjāmatha vyadhāt || 68 ||
[Analyze grammar]

tataśca samatikrāṃte māsamātre dvijottamāḥ |
tādṛgrūpaḥ sa saṃjāto yādṛgāsītpurā smaraḥ || 69 ||
[Analyze grammar]

tataścāyatanaṃ tasyāḥ kṛtvā śraddhāsamanvitaḥ |
jagāma vāṃchitaṃ deśaṃ sṛṣṭyarthaṃ yatnamāsthitaḥ || 70 ||
[Analyze grammar]

sāpi namramukhī tādṛktena śaptā tathaiva ca |
saṃjātā khaṇḍakākārā tena khaṇḍaśilā smṛtā || 71 ||
[Analyze grammar]

yastāṃ pūjayate bhaktyā trayodaśyāṃ tathaiva ca |
nāpavādo bhavettasya paradārasamudbhavaḥ || 72 ||
[Analyze grammar]

kāminyāśca viśeṣeṇa prāhaitacchaṃkarātmajaḥ |
kārtikeyo dvijaśreṣṭhāḥ satyametanmayoditam || 73 ||
[Analyze grammar]

tathā kāmeśvaraṃ devaṃ kāmadevapratiṣṭhitam |
trayodaśyāṃ samārādhya sarvānkāmānavāpnuyāt || 74 ||
[Analyze grammar]

ratiprītisamāyuktaḥ sthitastatra smarastathā |
mūrto brāhmaṇaśārdūlāḥ śreṣṭhaṃ prāsādamāśritaḥ || 75 ||
[Analyze grammar]

virūpo durbhago yo vā trayodaśyāṃ samāhitaḥ |
yastaṃ kuṃkumajaiḥ puṣpaiḥ saṃpūjayati mānavaḥ || 76 ||
[Analyze grammar]

sa saubhāgyasamāyukto rūpavāṃśca prajāyate |
yā nārī patinā tyaktā sapatnījanasaṃvṛtā || 77 ||
[Analyze grammar]

taṃ devaṃ sukalatrāḍhyaṃ tathaiva paripūjayet |
trayodaśyāṃ dvijaśreṣṭhāḥ kesaraiḥ kuṃkumodbhavaiḥ || 78 ||
[Analyze grammar]

sā saubhāgyavatī viprā jāyate ca prajāvatī |
dhanadhānyasamṛddhā ca duḥkhaśokavivarjitā |
doṣaiḥ sarvairvinirmuktā śaṃsitā dharaṇītale || 79 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye khaṃḍaśilāsaubhāgyakūpikotpattimāhātmyavarṇanaṃ nāma catustriṃśaduttaraśatatamodhyāyaḥ || 134 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 134

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: